If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : जन
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
जन m.
लोक, मनुष्य, माणूस.
=================================
जन पुं* [जन्+ अच्]
जीवजन्तु, जीवितप्राणी, मनुष्य,सामूहिक रूप में मनुष्य, लोग.
===================
जन m. (g. वृषादि)
creature, living being, man, person.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
जनाः येऽविद्वांसः ।
=====================