If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : किम्
प्रकारः : हलन्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : सर्वनाम
विभक्तिः : प्रथमा
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
किम् pr.
कोण, काय, कोणता.
=================================
किम् सर्व* वि*
कौन, क्या, कौन सा, प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः(श* ६।२६)करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम्(रघु* ८।६७)का खल्वनेन प्रार्थ्यमानात्मना विकत्थते -(विक्रम* २)
कः कोऽत्र भोः, कः, कर्तृ* ए* व*, पुं*, का, स्त्री*, किम्, नपुं*, प्रश्नवाचक के रुप में सर्वनाम के रुप में यह शब्द कभी कभी ‘कार्य करने की शक्ति या अधिकार’ को जताने के लिए प्रयुक्त होता है- उदा* - के आवां परित्रातुं दुष्यन्तमाक्रन्द(श* १)‘हमकौन हैं?’ अर्थात् ‘हममें क्या शक्ति है ? आदि
===================
किम् mfn.
is much used as a particle of interrogation like the Lat. num, an, sometimes translatable by ‘whether?’ but oftener serving only like a note of interrogation to mark a question
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
=====================