If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : तमस्
प्रकारः : सकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : तृतीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
तमस् n.
काळोख, माया, अज्ञान.
====================
तमस् नपुं* तम्+असुन्
नरक का अन्धकार, मानसिक अन्धेरा,अन्धकार या अज्ञान.
===================
तमस् a n.
darkness, the darkness of hell, mental darkness, ignorance, illusion, error.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अज्ञानेन तमसा |
=====================