Original Created Date / Last Edited Date on Geocities: August 06, 2002
श्री शङ्खचक्रगदापद्मधारि लक्ष्मीपति नारायणय नमः
श्रीमदानन्दतीर्थभगवत्पादाचर्यगुरुभ्योनमः
श्रीविजयीन्द्रतीर्थगुरुभ्योनमः
A few scriptural quotes to show that the gopIchandanadhAraNa and the taptamudrAN^kana concepts are quite valid. These have been taken from 'chakramImamsa' written by Sri vijayIndratIrtha. The author devotes some part of the book to vindicate the acceptance of pancharAtrAs as prAmANa.
In Shruti
तैत्तरीय
चरणं पवित्रं विततं पुराणं येन पूतस्तरति दुष्कृतानि ।
तेन पवित्रेण शुद्देन पूता अतिपाप्मानमरातिन्तरेम ॥
लोकस्य द्वारमर्चिष्मत्पवित्रं ज्योतिष्मद् भ्राजमानं महस्वत् ।
अमृतस्य धारा बहुधा दोहमानं चरणं नो लोके सुधितान्दधातु ॥
ऋग्वेद 9.96.19
चमूषच्छयेनः शकुनो बिभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥
(A Verified quote: A detailed explanation is available in the book).
बृहदारण्यक
निचिक्षेप सुषणं भिद्यमानं मध्ये बहुमदधत्सुदर्शनम् ।
विष्णोरिदं भूरिदं भूरितेजः प्रधर्षति दिवानक्तं बिभृयुस्तज्जनासः ॥
भाष्कल शाखायाम्
प्रते विष्णो अब्जचक्रे पवित्रे जन्माम्भोधिं तर्तवे चर्षणीन्द्राः ।
मूले बाह्वोः दधते पुराणा लिङ्गान्यङ्गे तावकान्यर्पयन्ति ॥
आथर्वण महोपनिषदि
दक्षिणे तु भुजे विप्रो बिभृयाद्वै सुदर्शनम् ।
सव्ये तु शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥
कठशाखायां
धृतोर्ध्वपुण्ड्रः शृतचक्रधारी विष्णुं परं ध्यायति यो महात्मा ।
स्वरेण मन्त्रेण सदा हृदि स्थितं परात्परं यन्महतो महान्तं ॥
ऋग्वेद खिला
चक्रं बिभर्ति वपुषाऽभितप्तं बलं देवानाममृतस्य विष्णोः ।
स एति नाकं दुरितं विधूय प्रयान्ति यद्यतयो वीतरागाः ॥
आथर्वणे
एभिर्वयमुरुक्रमस्य चिह्नैरङ्किता लोके सुभगा भवेम ।
तद्विष्णोः परमं पदं येऽनुगच्छन्ति लाङ्छिताः ॥
मैत्रायणीय शाखायां
पवित्रमित्यग्निः अग्निर्वै सहस्त्रारः सहस्त्रारेण नेमिना तप्ततनुः ब्रह्मणः सायुज्यं सलोकतामाप्नोति - इति
In Smriti, itihAsa and AgamA
(वॄद्ध)मनु स्मृति
ऊर्ध्वपुण्ड्रं तथा चक्रं नित्यं धारयते हि यः ।
तेन तस्याशुभं नश्येत् शुभमस्य विवर्धते ॥
शाण्डिल्य
पशुपुत्रादिकं सर्वं गृहोपकरणनि च ।
अङ्कयेच्छङ्खचक्राभ्यां नाम कुर्याच्च वैष्णवम् ॥
शङ्ख
उपवीतादिवद्धार्यं शङ्खचक्रगदादिकं ।
ब्राह्मणस्य विशेषेण वैष्णवस्य विशेषतः ॥
यम
उपवीती शिखी विप्रः चक्रलाङ्छनसंयुतः ।
चक्रलाङ्छनहीनस्य विप्रस्य विफल क्रिय
व्यास
ललाटे तु गदा धार्या मूर्ध्नि चापशरौ तथा ।
हृन्मध्ये नन्दकस्चैव शङ्कचक्रे भुजद्वये ॥
महाभारत - भीष्म पर्व
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैस्च कृतलक्षणैः ।
अर्चनीयस्च सेव्यस्च नित्ययुक्तैः स्वकर्मसु ॥
हरिवंश
चक्राङ्किताः प्रवेष्टव्याः यावदागमनं मम
नामुद्रिताः प्रवेष्टव्याः यावदागमनं मम
विष्णु धर्मे, यम किंकर संवादे
भवतां भ्रमतामत्र विष्णुसंश्रयमुद्रया ।
विनाज्ङाभङ्गकृन्नैव भविष्यति नरः क्वचित् ॥
पुण्डरीख्याने
केचिच्छक्राङ्कितास्तत्र प्राणिनः पुण्यदर्शिनः ।
विचरन्ति यथाकामं पुण्यतीर्थप्रशंशिनः ॥
In the Puranas
गरुड
अग्निनैव तु संयुक्तं चक्रमादाय वै द्विजः ।
दाहत्येत्सर्ववर्णानां हरिसालोक्यसिद्धये ॥
वाराहे
अचक्रधारिणं विप्रं यज्ङार्थे भोजयिष्यति ।
रेतोमूत्रपुरीषादि स्वपितृभ्यः प्रयच्छति ॥
brahmAnDe
शङ्खचक्राङ्कितान् भक्त्या यः पूजयति मानवः ।
स साक्षाद्विष्णुसामीप्यं लभते नात्र संशयः
ब्रह्मवैवर्ते
चक्राङ्कितभुजं मर्त्यं यो वै निन्दति मूढधीः ।
प्रयाति नरकं घोरं यावदाभूतसम्प्लवमिति
भविष्य
चक्राङ्कितभुजं द्दष्ट्वा यस्तु तं नाभिवादयेत् ।
तिर्यग्योनिशतं प्राप्य विष्ठायां जायते क्रिमिः ॥
मार्कण्डेय
चक्रादिधारणं पुंसां हरिसंबंधवेदिनं ।
पतिव्रतानिमित्तं हि वलयादि विभूषणं ॥
वामन
लीलयापि लिखेद्यस्तु बाहुमूले सुदर्शणम् ।
कुलकोटिं समुद्धृत्य स गच्छेद्वैष्णवं पदं ॥
ब्रह्म
शरीरं दृश्यते यस्य कृष्णचक्रेण लाङ्छितं ।
गङ्गाजलमयं मन्ये देहं तत्पापवर्जितं ॥
मत्स्य
विष्णुचक्राङ्कितं देहं पवित्रमिति वै श्रुतिः ।
धारयेद्विष्णुभक्तस्तु चक्रं बाहौ तु दक्षिणे ॥
वामे तु शङ्खं राजन्तं वैष्णवं पदमाप्नुयात् इति।
पाद्म
गोपीचन्दनतो नित्यं लाङ्छितो यस्य विग्रहः ।
शङ्खचक्रगदापद्मैः देहे तस्य सदा हरिः ॥
..More to come.
श्री मध्वेशक्रिश्नर्पनमस्तु