सम्पादकीयम्
“प्राची प्रज्ञा” भारतीयज्ञानपरम्परायाः विकाशाय अनारतं यतमानाऽस्ति। पारम्परिकविद्यानां संरक्षण-संवर्धन-सम्पोषणदीक्षादीक्षिता हि “प्राची प्रज्ञा” प्राच्यसाहित्यमवलम्ब्य प्रवर्तमानानां शोधगतिविधीनां प्रकाशनाय “शास्त्रमञ्जूषाद्वारा” सदैव अग्रभूमिकां निर्वहति। शास्त्रमञ्जूषायाः एकोनविंशतितमोऽयमङ्कः लघुकलेवरोऽपि सन् संस्कृतवाङ्मयस्य वैदिकवङ्मय-लौकिकसाहित्य-आयुर्वेद-ज्यैतिष-अर्थशास्त्र-धर्मशास्त्र-व्याकरण-कोषादीननेकान् पक्षान् प्रस्तौति।
कालोऽयं भारतीयविद्यायाः संवर्धनद्वारा विश्वकल्याणसाधनस्य। अद्यापि सन्ति बहूनि प्राचीनप्राच्यशास्त्राणि गणित-वास्तु-शिल्प-कला-कृषि-प्रौद्योगिकीसु यानि आधुनिकसमाजोपयोगीन्यपि उपेक्षितानीव अस्पृष्टानि दृश्यन्ते। अतः तेषु शास्त्रेषु शोधस्य ये नवीनाः आयामाः सन्ति तेषामाविष्कारोऽपेक्ष्यते। अद्यापि अनेके तेषु समाजोपयोगिषु वैज्ञानिकविषयेषु ये पाण्डुलिपिग्रन्थाः अप्रकाशिताः सन्ति तेषां प्रकाशनमपेक्ष्यते।
अतः आवश्वं विद्यमानाः संस्कृतवद्वांसः भारतीयविद्याध्ययनरताश्च शोधार्थिनो निवेद्यन्ते तेषु तेषु नवीनेषु सन्दर्भेषु निहितानि प्राचीनप्राच्यशास्त्राणि अवलम्ब्य शोध-प्रकाशनानि प्रवर्तयितुम्। “प्राची प्रज्ञा” च निःशुल्कं निःस्वार्थं तेषां तेषां शोधसन्दर्भाणां प्रकाशनाय कटिबद्धा।
प्राचीमनु प्रदिशं प्रेहि विद्वान् (शुक्लयजुर्वेदः/वामासं / 7. 66)
सुज्ञानकुमारमाहान्तिः
मुख्यसम्पादकः
शास्त्रमञ्जूषा / प्राचीप्रज्ञा
The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 18th Issue of Volume X, June, 2024
Prof. Subash Chandra Dash
Adjunct Professor, Fakir Mohan University,
Vyasa Vihar, Balasore-756089(Odisha)
subashchandradash@yahoo.co.in
&
Laxman Majhi
Research Scholar, Department of Sanskrit
Utkal University, Vani Vihar, Bhubaneswar, Odisha-751004
majhilaxman1994@gmail.com
Abstract
This research paper presents a comprehensive analysis of the Encyclopaedic Dictionary of Sanskrit on Historical Principles, a monumental work of scholarship produced by Deccan College Pune. Grounded in historical principles and meticulous linguistic analysis, the dictionary offers a panoramic view of Sanskrit vocabulary, tracing its evolution across millennia of cultural and linguistic exchange. Through a systematic examination of its methodology, scope, contributions, challenges, achievements, impact, and future prospects, this paper illuminates the profound significance of the dictionary in preserving and perpetuating Sanskrit heritage for future generations. Drawing upon interdisciplinary insights from Sanskrit studies, linguistics, philology, and cultural studies, the paper sheds light on the transformative role of the dictionary in advancing our understanding of Sanskrit language, literature, and culture, and its enduring relevance in the digital age.
Keywords - Sanskrit studies, Encyclopaedic Dictionary, Historical Principles, Deccan College, Pune, linguistic analysis, cultural heritage, interdisciplinary research, and digital scholarship.
Relevance of Therapeutic Ablution in Ayurvedic Astrology
Dr. P. Radhakrishanan
Independent Researcher
Palghat, Kerala.
rpdaivajna@gmail.com
Abstract
It is determined that the perceptions of watery planets hold a significant relationship with human diseases and remedial medication. Āyurvedic Jyotiṣa analyses unique facets of medicinal baths and their curative effects under physical treatment to integrate mental and spiritual therapy. Very often, medical science moderately dwindles to ascertain the incidence of futuristic diseases arising out of karmic effects and their repercussions. On this pretext, it necessitates a detailed exploration of the main period of the Sun, Saturn, Mars, Rahu and Ketu and the sub-period of Saturn and Rahu becomes the most meandering one. As part of the propitiation of planets and star-lords, medical baths become significant under hydro-therapy. Jyotish-Samhita(s) postulate conspicuous references to check the preponderance of possibilities of physical syndromes calling integrated researches in this field. Concurrently, this multidisciplinary paper investigates the experiential effects and verisimilitude of medicinal baths and explores their expounded therapeutic utilities to ward off the planetary afflictions covered in Astrology.
Keywords - Āyurvedic Jyotiṣa, Jyotiṣasaṃhitā(s), Planets, Diseases, Medicinal baths.
The Paribhāṣā Tradition of non-Pāṇinīan Grammar
Priyam Ashish
Department of Sanskrit, University of Delhi,
Delhi- 110007
priyam.ashish3@gmail.com
Abstract
This research paper explores the paribhāṣā tradition within non-Pāṇinian grammar, focusing on the contributions of grammarians like Bhoja, Hemacandra, and others. By examining their treatment of paribhāṣās, historical context, and the impact of the paribhāṣā tradition on contemporary linguistics, the study highlights the contrast between different grammatical schools, which led to the evolution and refinement of Sanskrit grammar. This paper aims to provide a comprehensive overview of this vast and significant study area. The paribhāṣā tradition of non-Pāṇinian grammar offers a valuable perspective on the nature of paribhāṣā and their use and is deserving of more attention and study. This paper aims to contribute to this effort by thoroughly exploring this important and understudied tradition.
Keywords - paribhāṣā, vyakaraṇa, nyāya, non-pāṇinian, haima, jainendra
The Study of Snānavidhi: As Described in Śaivāgamas
Dr. Deviprasad Mishra
Deputy Head of Indology,
French Institute of Pondicherry, Puducherry – 605008.
deviprasad@ifpindia.org
Abstract
Snānavidhi is an important activity in contemporary life, without which one cannot purify one’s body. In Śaivāgamas, it is one of the saṃskāras by which the Ācārya and Yajamāna purify themselves. It is a must for us to purify our bodies before performing any rites. Snāna is an instrument to that. The Hindu tradition explains two types of śucis (purifications) called anta (internal) and bāhya (external). The anta is mainly through mantras, and the bāhya is through the snāna. Although other texts explain it as a common act, Śaivāgamas take it as a ritual. Amarakośa (2.6.121) describes the synonyms of snāna as majjana and abhiṣeka. The word majjana can be used for common people, and the word abhiṣeka is used for God.
Keywords - Snāna, Śaivāgama, Rites and Saṃskāra
अभिज्ञानशाकुन्तलमितिनाटके शैशव-वात्सल्य-चिन्तनम्
Preeti Chaudhury
Research Scholar, Department of Sanskrit,
Mahatma Gandhi Central University, Motihari, Bihar, 845401.
priti.chow97@gmail.com
Abstract
The current research paper explores the themes of parental affection (Vātsalya) and childhood (Śaiśava) as depicted in Kālidāsa's play, Abhijñānaśākuntala. The play offers a vivid and captivating portrayal of vātsalya, with Kālidāsa's depiction of love being an unparalleled treasure in Sanskrit literature. The portrayal of Sarvadamana, the son of Duṣyanta and Śākuntala, highlights the beauty and psychological nuances of childhood in a way that is unmatched elsewhere. In this work, the poet masterfully illustrates the childhood of Sarvadamana, combining a sublime depiction of natural beauty with a nuanced portrayal of love, courtesy, conduct, behaviour, and the political landscape of the time. Kālidāsa also presents a remarkable example of the innate nature and affection of children. Additionally, the play beautifully captures the essence of affection, alongside the aesthetic and other sentiments. The love Śākuntala shows towards the forest vines, trees, and deer cubs, the affection of her foster father Kanva for her, and the love of her parents, Śākuntala and Duṣyanta, for Sarvadamana, all serve as direct evidence of this theme. Consequently, the paper also offers a critique of the representation of affection and childhood in the play, supported by relevant references.
अभिज्ञानशाकुन्तलम् इति नाटके कालिदासेन संस्कृतसाहित्ये वात्साल्यरसस्य सजीवाकर्षकवर्णनञ्च कृतमस्ति। तस्य वात्सल्यवर्णनं संस्कृतसाहित्यस्यानुपमनिधिरस्ति। दुष्यन्तशकुन्तलयोः पुत्रस्य सर्वदमनस्य बाल्यसौन्दर्यस्य तथा बालमनोविज्ञानस्य चित्रणं यथा कालिदासस्य नाटके उपलभ्यते तथा नान्यत्र। नाटकेऽस्मिन् सर्वदमनस्य बाल्यकालस्य सुन्दरं चित्रं महाकविना चित्रितमस्ति। प्राकृतिकसौन्दर्यस्य उदात्तवर्णनं यथा नाटकेऽस्मिन् चित्रितं तेन सह पारस्परिकप्रेम्णः, सौहार्यस्य, आचरणस्य, व्यवहारस्य तथा राजनैतिकपटभूमेश्च निदारुणं सूक्ष्मञ्च वर्णनं महाकविना विहितम्। क्रमेऽस्मिन् महाकविना बालानां सहजातान्तःप्रकृतेः तथा वात्सल्यभावस्य सुन्दरं प्रतिमानं निरुपितम्। शृङ्गाररसस्य अधिष्ठातृत्वेन चिरप्रसिद्धो महाकविकालिदासः नाटकेऽस्मिन् शृङ्गारादिरसाणां वर्णनेन सह वात्सल्यरसस्यापि सुमनोहरचित्रम् आलिखितम्। वनलताः पादपान् मृगशावकान् प्रति शकुन्तलयाः वात्सल्यम्, शकुन्तलां प्रति पालकपितुः कण्वस्य वात्सल्यभावः, सर्वदमनं प्रति मातुः शकुन्तलयाः पितुः दुष्यन्तस्य च वात्सल्यं तस्य साक्षाद्प्रमाणमवहति। अतः शोधपत्रेऽस्मिन् महाकविकालिदासविरचिते अभिज्ञानशाकुन्तलम् इति नाटके वात्सल्यभावस्य शैशवप्रकृतेश्च पर्यालोचनं प्रस्तौमि।
कुञ्चिकाशब्दाः - वात्सल्यम्, शैशवः, पिता, माता, सन्तानः, वात्सल्यरसः, महाकविकालिदासः
ऋग्वेदे वर्णितस्य इन्द्रवृत्रयुद्धस्य वैज्ञानिकानुशीलनम्
Priyanka Chowdhury
Research scholar, Shree Sadashiva Campus,
Central Sanskrit University, Puri, Odisha.
pnkchoudhury90@gmail.com
Abstract
The description of the battle between Indra and Vṛtra is well known in literatures from the Vedas to the Purāṇas. In the Ṛgvedic Sūktas, Vṛtrāsura is described as the element that prevents creation. In the Nirukta Vedāṅga, Ācārya Yāska describes Vṛtrāsura as the cloud who pervades the sky and blocks the rain. The collision of Indra and Vṛtra is the collision of clouds and thunderbolts which eliminates the element that blocks water and produces rain. According to modern science, rain is produced by the collision of the water element with the light element through the air. This paper attempts to prove the scientific analysis of the battle of Indra and Vṛtra on the basis of the Rgvedic mantra evidences.
इन्द्रवृत्रयोः संग्रामस्य वर्णनं वैदिकसाहित्यादारभ्य पुराणसाहित्यं यावत् प्रसिद्धमस्ति। ऋग्वेदीयसूक्तेषु वृत्रं सृष्ट्यवरोधकं तत्त्वमिति वर्णनं प्राप्यते। निरुक्तवेदाङ्गे यास्काचार्येण वृत्रो मेघ इति वर्णयति। इन्द्रवृत्रसंघर्षो मेघवज्रसंघातः येन जलावरोधकस्य तत्त्वस्य निराकरणं भूत्वा वृष्टिः संजायते। आधुनिकविज्ञानदृष्ट्या जलतत्त्वस्य तेजस्तत्त्वस्य वायुद्वारा संघर्षेण वृष्टिर्भवति। ऋग्वेदीयतथ्याधारेण इन्द्रवृत्रसंग्रामस्य वैज्ञानिकविश्लेषणाय शोधपत्रेऽस्मिन् प्रयासः कृतोऽस्ति।
कुञ्चिकाशब्दाः – इन्द्रः, वृत्रः, वज्रं, मेघः, अहिः, त्वष्टा, युद्धम्।
कौटिलीयार्थशास्त्रस्य सम्पादनम्
Dr. Kumuda M Hegde
Research scholar, Department of Manuscriptology,
Karnataka Sanskrit University, Bengaluru,
kumuda.sirsi@gmail.com
Abstract
Candragupta, well known as Cāṇakya, who was an esteemed scholar in Economics has written Kauṭilīya Arthaśāstra in 4th century BC to uplift Candragūpta Maurya’s rule. It has been mentioned even in the Viṣṇupurāṇa. This text was lost with the flow of time. In 1909 Dr. R. Shamashastri with his scholarly effort discovered the manuscript and edited as “Mysore version” with a single manuscript. Again, he edited with more copies. Later on Mahamahopadhyaya T.Ganapati Shastri re-edited the text as “Trivandrum version” and published it. The reason behind the re-editing of the text and the logic with republishing has been narrated here in this article.
इह तावद्विष्णुगुप्तश्चाणक्य इति च विख्यातोऽर्थशास्त्रप्रवीणः कौटिल्यो नाम ब्राह्मणः क्रिस्ताब्दारम्भात्पूर्वं वत्सराणां चतुर्थे शतके नन्दवंशमुन्मूल्य चन्द्रगुप्तमभिषिषेचेति विष्णुपुराणात् ज्ञायते। सर्वशास्त्राण्यनुक्रम्य प्रयोगमुपलभ्य च। कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृतः॥ इति कौटिल्यस्य अर्थशास्त्ररचनायां विद्यमानकारणं च प्रत्यभिज्ञायते। सोऽयमर्थशास्त्रग्रन्थः कालचक्रमहिम्ना क्वचिन्निगूढरूपेण निहितः आर्.शामाशास्त्रिणां प्रयासेन ऐदं प्राथम्येन मैसूरु आवृत्तिनाम्ना १९०९ तमे संवत्सरे प्रकाशितः। ततः पुनः प्रकाशितः। उत्तरकाले महामहोपाध्यायेन टि. गणपतिशास्त्रिणा त्रिवेन्द्रम् आवृत्तिरूपेण पुनस्संशोध्य प्रकाशितम्। पुनस्संशोधनोद्देश्यं च स्पष्टीकृतम्। ग्रन्थसम्पादने तस्य पुनःप्रकाशने विद्यमानमौलिकता अत्र स्पष्टीभवति।
कुञ्चिकाशब्दाः - कौटीलीयार्थशास्त्रम्, पुनस्संस्करणम्, आर्.शामाशास्त्रि, टि.गणपतिशास्त्रि, मैसूरु आवृत्तिः, त्रिवेन्द्रम् आवृत्तिः।
पञ्चमहायज्ञस्य संक्षिप्तालोचना
Nayanmani Roy
Ph.D Scholar, Burdwan University,
Burdwan. West Bengal
nayanmani94roy@gmail.com
Abstract
Sages of the Vedic age accepted Yajña as a part of daily life. They have shown the greatness of Yajña through Vedamantras. Yajña is an integral part not only of the Vedic culture but also that of the Indian culture. Pañcamahāyajña is a daily rite performed by a householder. This Yajña has been discussed as a householder’s duty in many Smṛiti-texts. This Pañcamahāyajña is relevant to get rid of various mistakes in the life of a householder. The main object of this paper is produce a brief discussion about Pañcamahāyajña which is an unavoidable part in every human life of its own.
कुञ्चिकाशब्दाः - पञ्चमहायज्ञः, देवयज्ञः, ब्रह्मयज्ञः, भूतयज्ञः, पितृयज्ञः, मनुष्ययज्ञः, नित्यहोमः, वलिप्रदानम्, अतिथियज्ञः।
Balabhadra Karna
Guest Faculty, School of Sanskrit, Amruta Vihar,
Gangadhar Meher University, Sambalpur, Odisha
balabhadrakarna@gmail.com
&
Deepak Sahu
Guest Faculty, School of Sanskrit, Amruta Vihar,
Gangadhar Meher University, Sambalpur, Odisha
ds445717@gmail.com
Abstract
The Vedāṅga Śikṣā is the study of the articulate sound of human speech. It focuses to help the learners in various ways for enable their sense of proper reading, pronunciation and understanding of the meaning of the Vedic texts. An individual should always keep in mind that he can reap the benefits of the mantra in the Vedas only through proper ceremonies and rituals. If an individual commit mistake during the recitation, it cannot be resulted as the proper meaning of mantras. A well-documented literatures reveal that Śikṣāśāstra describe about the rule of Varna, Svara, which we can say in Sanskrit the “ucāraṇa”. In addition, Śikṣāsaṅgraha which is edited by Prof. Harinarayana tiwari from Choukhamba Sanskrit series office has described about the thirty Śikṣāgranthas e.i, Pāṇinīya-śikṣā, Śaunakaśikṣā, Śaiśirīyaśikṣā, Yājñavalkyaśikṣā etc. The Māṇḍukīśikṣā is an another greatest one. This is named by the famous saint Māṇḍavya. From beginning, it is divided into sixteen khaṇḍas. There are 183 kārikā in this grantha. This Māṇḍukīśikṣā is not only related with Atharvaveda but also integrated with other three Vedas, which is described about the dvittva, svarabhakti, matra, dhvanivijñāna etc. In Nāradīyaśikṣā described about seven Svaras but in this Śikṣāgrantha only we can find the first and last Svara. Moreover, this grantha says about the colours of seven Svara, the rules of Svara. Hence it is very essential for every learner as well as scholar. Here we try to present some idea about Māṇḍukīśikṣā by this paper.
स्वरवर्णाद्युच्चारणप्रकारो यत्र शिक्ष्यते उपदीश्यते सा शिक्षा।[1] अर्थात् यत्र अकारककारादिवर्णानां, उदात्तानुदात्तादिस्वराणां, ह्रस्व-दीर्घदिमात्राणां, स्थानप्रयत्नादिबलानां, माधुर्यादिगुणानां, गीत्यादिदोषाणां, वर्णागमलोपादिसन्तानाञ्च वर्णनं क्रियते तच्छिक्षाशास्त्रमिति कथ्यते। प्रमुखतया शिक्षाशास्त्रेषु वर्णस्वरादीनामुच्चारणविधिविषये वर्णनम् अस्ति। शिक्षासंग्रहे प्रायतः त्रिंशत्संख्याकानां शिक्षाग्रन्थानां वर्णनं विद्यते। समुपलब्धेषु शिक्षाग्रन्थेषु पाणिनीयशिक्षा, शौनकशिक्षा, शैशिरीयशिक्षा, याज्ञवल्क्यशिक्षा, माण्डव्यशिक्षा, माध्यन्दिनीशिक्षा, अवसाननिर्णय-शिक्षा, माण्डुकीशिक्षा, पाराशरीशिक्षा, गलदृक्शिक्षा, मल्लशर्मशिक्षा, स्वराङ्कुशशिक्षा इत्यादयः शिक्षाग्रन्थाः यद्यपि विद्यन्ते तथापि तेषु शिक्षा-ग्रन्थेषु माण्डुकीशिक्षा अन्यतमा भवति। एतस्य शिक्षाग्रन्थस्य कर्ता भवति ऋषिः मण्डूकः। माण्डूकीशिक्षायां षोडशखण्डेषु (१६) त्र्यशीत्यधि-कमेकशतं कारिकाः (१८३) सन्ति। अस्य शिक्षाग्रन्थस्य सम्बन्धः न केवलम् अथर्ववेदेन साकं वर्त्तते, अपि तु अन्यैः त्रिभिः वेदैः सह अपि एतस्य ग्रन्थस्य सम्बन्धः विद्यते। अत्र स्वराघातेन सह द्वित्वस्वरभक्तिमात्राध्वनिविज्ञानमादयः अनेकाः विषयाः वर्णिताः सन्ति। नारदीयशिक्षायां वर्णितेषु सप्तस्वरेषु ग्रन्थेऽस्मिन् प्रथम-अन्तिमौ स्वरौ वर्णितौ स्तः। अत्र सप्तस्वराणामुत्पत्तिविषये तथा च तेषां स्वराणां वर्णरङ्गादिविषये वर्ण्यते। एतदतिरिक्तं स्वराणाम् उच्चारणप्रसङ्गे हस्तसञ्चालनविधिविषये च ग्रन्थकारेण ज्ञापितम्। एतस्मात् हेतोः शिक्षाग्रन्थोऽयम् अतीव महत्वपूर्णा भवति। अधः तद्विषये विस्तृतया आलोच्यते।
कुञ्चिकाशब्दाः – माण्डुकीशिक्षा, ध्वनिविज्ञानम्, वर्णः, स्पर्शः, यमः, अन्तःस्थः, उष्मः, स्वराघातः, स्वरभक्तिः, रङ्गवर्णः, ह्रस्वः, दीर्घः, प्लुतः, उदात्तः, अनुदात्तः, स्वरितश्चेति।
India has made significant contributions to various fields, including knowledge, medicine, science, and spirituality. Astrological influences on the human body were identified during the Vedic period. Ancient scholars and rishis documented astrological Yogas related to diseases in texts like Brihajjathakam by Varaha Mihira. This article explores these Yogas, covering ailments such as cold, eye disorders, blindness, mouth-related issues, ENT problems, pregnancy complications, dwarfism, and special needs conditions. The article emphasizes the importance of performing specific planetary rituals (Shanti Kriyas) to alleviate these diseases once they are identified.
स्वस्थस्य स्वास्थ्यसंरक्षणम् आतुरस्य विकारप्रशमनम् इति खलु आयुर्वेदशास्त्रे कथितम्। शरीरमाद्यं खलु धर्मसाधनम्। इत्यपि कालिदासोक्तिः। धर्म-अर्थ-काम-मोक्षाणां प्राप्तये शरीरस्य आवश्यकता वरीवर्ति। तस्मात् ज्यौतिश्शास्त्रोक्तान् स्वास्थ्यसम्बद्धान् योगान् अस्मिन् शोधप्रबन्धे प्रकाशयिष्यते। ज्यौतिश्शास्त्रे क्वचित् योगाः स्पष्टतया कथिताः सन्ति। क्वचित् सूक्ष्मतया कथितम्। अयं विचारः यद्यपि विस्तारः वर्तते तथापि स्वल्पैः शब्दैः वक्तुम् आयासः क्रियते।
कुञ्चिकाशब्दाः – वैद्यम्, आयुर्वदः, धर्मः, स्वास्थ्यं, ज्यौतिषं, वराहमिहिरः।
Editor in Chief
Prof. Sugyan Kumar Mahanty
email - prachiprajnaenb@gmail.com
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
Published by
Prof. Sugyan Kumar Mahanty
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.