संस्कृतवार्ताः

News on Sanskrit

 ISSN 2348 – 8417

प्राची प्रज्ञा

A Peer Reviewed Online Journal in Sanskrit

Indexed in DOAJ, ROAD , FATCAT , JDB & SUDOC

पुनरीक्षिता सन्दर्भिता अन्तर्जालशोधपत्रिका

प्राचीमनु प्रदिशं प्रेहि विद्वान्, शुक्लयजुर्वेदः, वा. मा. सं., 7.66 

 वैशाखमासः, विक्रमसंवत् – 2081

May – 2024

Prachi Prajna is an eco-friendly journal

&

contributes to green solution to environmental hazards

वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥ ऋग्वेदः/शाकलसंहिता/7.34.23 

The pair of heaven and the earth consentient with the forest lords, and both the world-halves, pressure for us those riches.

 

कृपया संस्कृतसम्बन्धिकार्यक्रमाणां वार्ताः MS Word File मध्ये Arial Unicode MS(Devanagari) Font माध्यमेन टङ्कयित्वा, वार्तासम्बन्धिचित्राणि च JPEG प्रारूपमाश्रित्य 50 kb मध्ये अभिसंक्षिप्य prachiprajnaenb@gmail.com  इत्यत्र प्रेषयन्तु । 

(Please type your news in Sanskrit in Arial Unicode MS(Devanagari) on the MS Word File only and email to prachiprajnaenb@gmail.com along with compressed photos in JPEG format (up to 5) not more than 50kb each.)

 सुश्रीः यदुश्रीः

सुश्रीः अदितिः

डा. प्रशान्तगांव्करः 

सम्पादकाः



सुज्ञानकुमारमाहान्तिः

मुख्यसम्पादकः

संस्कृतवार्ताः

May - 2024

"प्राची प्रज्ञा" इति पत्रिकापक्षतः नैदरलैण्डदेशे संस्कृतविदुषां सम्माननम्

आयोजनम् - पण्डितसभा, नैदरलैण्ड

तिथिः - 2081तमपिङ्गलनामविक्रमसंवत् वैशाखमासः शुक्लपक्षः अक्षयतृतीया 

दिनाङ्कः - 10.05.2024

वार्तासौजन्यम् - श्रीपरशुरामतिवारी,नैदरलैण्ड 

नैदरलैण्डदेशे (होलैण्डदेशे) नैदरलैण्डस्थपण्डितसभापक्षतः पिङ्गलनाम्नि 2081 तमे संवत्सरे वैशाखमासे शुक्लपक्षे पुण्यायामक्षयतृतीयायां तिथौ 10.05.2024तमे दिनाङ्के श्रीपरशुरामजयन्ती परिपालिता। एतदवसरे "प्राची प्रज्ञा" इति अन्तर्जालपत्रिकापक्षतः होलैण्डस्थश्रीसनातनधर्मदेवमन्दिरस्य उपसभापतिः तथा नैदरलैंडस्थपण्डितसभायाः पूर्वोपसभापतिः कर्मकाण्डस्य प्रकाण्डपण्डितः संस्कृतिमूर्तिः श्रीअवनिंदर्-कुमार-अर्जुनशर्मा मानवतानैतिकताऽऽध्यात्मिकताविश्वबन्धुतादिप्रचारे तदीयमहत्त्वपूर्णयोगदानं पुरस्कृत्य "प्रज्ञाभूषणम्" इत्युपाधिना सम्वर्धितः सत्कृतश्च । 

होलैंण्डस्य सनातनाख्यविदिते देवालये यो गुणैः ख्यातश्चोपसभापतिः समभवत् पूर्वेऽवनिंदर् बुधः।

नित्यं मानवतां च नैतिकगुणं ह्यध्यात्मवादादिकं संसेव्य प्रियभाजनं स जयतु विज्ञः कुमारोऽर्जुनः॥ 

श्रीमन् नैदरलैण्ड्-सुपण्डितसभोपाध्यक्ष वाङ्मण्डित ! त्वद्वैशिष्ट्यगुणान् विलक्ष्य सुदिने श्रीपर्शुरामोद्भवे। 

प्राचीति प्रथिता प्रथासु महिता प्रज्ञा च सा पत्रिका "प्रज्ञाभूषण" - कीर्तितां सुपदवीं दत्ते महाभाग ते ॥ 

एतदवसरे नैदरलैण्डदेशस्य रक्षामन्त्रालये हिन्दूधर्मगुरुपदात् सेवानिवृत्तः लोकसेवकः सनातनधर्मोपासकः होलैण्डस्थश्रीसनातनधर्मदेवमन्दिरस्य सभापतिः पण्डितश्रीदेवेंद्रज्वालाप्रसादमहोदयः सनातनधर्मसंस्कृतिलोकसेवाध्यात्मप्रचारक्षेत्रेषु तदीयमहत्त्वपूर्णयोगदानं पुरस्कृत्य "प्राची प्रज्ञा” इत्याख्यान्तर्जालपत्रिकापक्षतः "प्रज्ञाश्रीः” इत्युपाधिना सभाजितः सम्वर्धितश्च ।  

ख्यातो यः कर्मकाण्डे सुरचरितपटुर्धर्मशास्त्रे प्रवीणो होलाण्डाख्ये सुमान्यः परमशुभकरो नेदरेलैण्डदेशे। 

विद्वान् शाण्डिल्यगोत्रो मनुजहितरतः पूजको मन्दिरस्य श्रीमान्ज्वालाप्रसादो जगति विजयतां सोऽपि देवेन्द्रनामा॥

यो लब्ध्वाऽवसरं पुरोहितपदाद् रक्षाविभागाद् ध्रुवं सोऽभूद् धर्मसभापतिर्निजगुणैर्धर्मप्रियः पण्डितः।

शान्तः श्रीहरिनन्दनश्च विनयी हिन्दुत्वतत्त्वे रतोदेवेंद्रो हि सनातनो विजयतां ज्वालाप्रसादो बुधः ॥ 

अवसरेऽस्मिन् नैदरलैण्डस्थपण्डितसभायाः सभपतिः पं. श्रीपरशुरामतिवारी महोदयः "प्राची प्रज्ञा"  "प्राची प्रज्ञा” इत्याख्यान्तर्जालपत्रिकायाः मुख्यसम्पादकं प्रो. सुज्ञानकुमारमाहान्तिमहोदयं धन्यवादवचोभिः सनाथितवान्।  

बिहार-दिवसमुपलक्ष्य कार्यक्रमः

आयोजकः - नागार्जुन-उमेश-संस्कृतमहाविद्यालयः

स्थानम् - तरौनीग्रामः, दरभङ्गाजनपदम्, बिहारराज्यः

दिनाङ्कः - २२/०३/२०२४

वार्ताप्रेषिका - सुश्रीः यदुश्रीः

 बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन बिहारदिवसस्य पूर्वसन्धायां “बिहारप्रदेशस्य लोकसंस्कृतिः” इति विषयमवलम्ब्य एकस्य कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्य आध्यक्षं निर्वहता महाविद्यालयस्य प्रभारीप्रधानाचार्येण डॉ० छबिलालन्यौपाने-महोदयेन प्रोक्तं यत्  “विकासशीलराष्ट्रपङ्क्तौ भारतराष्ट्रम् अग्रे प्रतिष्ठापनाय बिहारप्रदेशः स्वस्य महत्त्वपूर्णां भूमिकां निर्वक्ष्यति। अस्माभिः भारतस्य विकासाय स्व-स्वस्तरेभ्यः सततं प्रयासः करणीयः।” कार्यक्रमविषयमभिलक्ष्य महाविद्यालयस्य शिक्षकैः डॉ० रेणुझा डॉ० सरस्वतीकुमारी डॉ० विभूतिनाथझा महोदयैः अथ च शिक्षकेतरकर्मिभ्यां राजकुमारझा-मुकुन्दकुमाराभ्यां स्वस्वविचाराः प्रकटीकृताः। अवसरेऽस्मिन् महाविद्यालयीयैः छात्रैः छात्राभिश्च (विशेषतः नीतिशकुमारः कबीरदासः सुरेशकुमारः श्रुतिप्रिया अंजुकुमारी अंजलीकुमारी मीनूकुमारी तुलसीकुमारी रजनीशझा आदिभिः) बिहारराज्यस्य लोकसंस्कृतिविषयकानि गीत-भजन-कविता-भाषणानि प्रस्तुतानि।

 डॉ० भीमराव-अम्बेडकरजयन्तीमभिलक्ष्य कार्यक्रमः

आयोजकः - नागार्जुन-उमेश-संस्कृतमहाविद्यालयः

स्थानम् - तरौनीग्रामः, दरभङ्गाजनपदम्, बिहारराज्यः

दिनाङ्कः - १४/०४/२०२४

वार्ताप्रेषिका -  सुश्रीः यदुश्रीः

 बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामेऽवस्थितेन कामेश्वरसिंहदरभङ्गासंस्कृतविश्वविद्यालयस्याङ्गीभूतेन नागार्जुन-उमेश-संस्कृतमहाविद्यालयेन डॉ० भीमराव-अम्बेडकरजयन्त्याः पूर्वसन्ध्यायाम् अम्बेडकरजयन्तीमभिलक्ष्य एकस्य कार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमस्याध्यक्षं निर्वहता महाविद्यालयस्य प्रभारीप्रधानाचार्येण डा० रामसंयोगरायमहोदयेन छात्रानुद्बोधयता सामाजिकन्यायस्य संवैधानिकनैतिकतायाश्च प्रासङ्गिकताविषये स्वविचाराः प्रकटीकृताः। एतैः शिक्षितो भवेत्,  संगठितो भवेत्, सङ्घर्षञ्च कुर्यात् इति अम्बेडकरमहोदयस्य महत्त्वपूर्णं वक्तव्यं रेखाङ्कितं कृतम्। कार्यक्रमस्य सञ्चालनं कुर्वता महाविद्यालयस्य दर्शनविषयकसहायक-प्राध्यापकेन डॉ० छबिलालन्यौपानेवर्येण डॉ. भीमराव-अम्बेडकरस्य सामाजिकयोगदानस्य विषये सम्बोधयन् उक्तं यत् अद्यत्वेऽपि तस्य संवैधानिकसामाजिकविचारान् स्वीकर्तुम् आवश्यकाः येन वयं समृद्धम्, समानभावपूर्णम्, न्यायपूर्णञ्च च समाजम् अग्रेसरं कर्तुं शक्नुयाम। महाविद्यालयस्य अन्यैः शिक्षकैरपि अम्बेडकरविषयकाः स्व-स्वविचाराः उपस्थापिताः। अवसरेऽस्मिन् महाविद्यालयस्य विद्यार्थिभिः कबीरदास-अंजुकुमारी-श्रुतिप्रिया-अंजलिकुमारीप्रभृतिभिः अम्बेडकरविचारसम्बद्धगीत-भजन-कविता-भाषणानि प्रस्तुतानि। कार्यक्रमेऽस्मिन् महाविद्यालयस्य सहायक-प्राचार्याः डॉ० नितेशकुमारमिश्रः डॉ० सरिताकुमारी डॉ० नियतिकुमारी डॉ० सरस्वतीकुमारी डॉ० रंजीतकुमारठाकुरप्रभृतयः, कार्यालयसहायकः राजकुमारझा तथा महाविद्यालयीयछात्राः नीतिशकुमार-तुलसीकुमारी-सुधीरकुमारशर्मा-सुधीराकुमारी-दिलखुशकमती-आराध्याप्रिया-अभिनवकार्तिकादयश्चोपस्थिताः आसन्।

 राज्यस्तरीयभगवद्गीताभियानस्य उद्घाटनम्

आयोजकः - स्वर्णवल्लीसंस्थानस्य श्रीश्रीगङ्गाधरेन्द्रमहास्वामी

स्थानम् - कर्णाटकराज्यस्य बेलगावीस्थे सन्तमीरामाधवसभागारः

दिनाङ्कः - २१/११/२०२३

वार्ताप्रेषिका -  सुश्रीः यदुश्रीः

व्यक्तित्वस्य विकासः नैतिकतायाः पुनरुत्थानं सामाजिकं सामरस्यं  राष्ट्रियभावैक्यं चेति आदर्शमयसमाजभवनस्य स्तम्भाः। इदमेवोद्देश्यं भगवद्गीताभियानस्य इति स्वर्णवल्लीसंस्थानस्य श्रीश्रीगङ्गाधरेन्द्रमहास्वामिनः कर्णाटकराज्यस्य बेलगावीस्थे सन्तमीरामाधवसभागारे नवेम्बरमासस्य एकविंशे दिनाङ्के राज्यस्तरीयभगवद्गीताभियास्य उद्घाटनं विदाय आशीर्वचनं प्रादुः। गीतायाः कर्मयोगज्ञानयोगभक्तियोगध्यानयोगाध्यायाः मनसः स्वास्थ्यं संरक्ष्य संस्कारं च वर्धयन्तीति स्वामिनः अवदन्। मनसः एवं व्यक्तित्वस्य दोषेणैव नैके दैहिकमानसिकरोगाः प्रादुर्भवन्ति। व्यक्तित्वविकसनद्वारा मनसः स्वास्थ्यं वर्धते। अत एव जनेषु आध्यात्मिकतायाः शक्तिः जागरणीया वर्धनीया च, तदर्थं समाजे शिक्षणे गीतायाः सहकारः बहु मुख्यः। तदुद्देशेन प्रतिवर्षम् अभियानमिदं सदुद्देशेन सज्जनानां सहकारेण कुर्वन्तः स्मः। अग्रेऽपि भवतां समेषां सहकार अपेक्षित इति स्वामिनः आशीर्वचनं प्रादुः। 

Editor in Chief

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.

Creative Commons License
This work is licensed under a Creative Commons Attribution 4.0 International License.
"प्राची प्रज्ञा" इत्यन्तर्जालपत्रिका "Creative Commons Attribution 4.0 International License." इति अभिज्ञापत्रस्य अन्तर्गततया उपलब्धा अस्ति ।

Published by

Prof. Sugyan Kumar Mahanty

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.