सम्पादकीयम्
वर्तमानकाले पर्यावरणे, स्वास्थ्ये, मानवीयसंवेदनासु, पारिवारिक-सामाजिकसम्बन्धेषु, वैयक्तिकचरित्रेषु च यदा विभीषिका दृश्यते, तदा सम्पूर्णस्य विश्वस्य दृष्टिः भारतं भारतीयतां च प्रति आकृष्यते। भारतीयज्ञानपरम्परा जातिधर्मवर्णादिनिर्विशेषैः सकललोककल्याणकारिणी अस्ति। अत एतत् सर्वं मनसि निधाय संस्कृताध्येतृभिः संस्कृतानुसन्धातृभिश्च संस्कृतशास्त्राणां युगधर्मितादृष्ट्या अध्ययनम् अनुसन्धानं च कर्तव्यम्। समकालमेव तैः अन्तर्जालानां (Websites), सङ्गणकानां (Computers), माध्यमसमुच्चयस्य (multimedia), प्रयुक्तितन्त्रांशानां (Soft wares) च प्रयोगेऽपि पटुताऽर्जनीया, येन नवाचारे नवोन्मेषे च तेषामग्रभूमिका भवेत्। अतः अस्माभिः पुनरपि विश्वस्मिन् विश्वे नवाचारप्रयोगद्वरा भारतीयज्ञानपरम्परायाः संरक्षणं संवर्धनं कर्तव्यं, लोककल्याणाय च तत्परोगः कर्तव्यः।
शास्त्रेषु नवचारः इत्यस्यार्थः नवीनसन्दर्भेषु प्राचीनशास्त्राणां प्रयोगः, तथा शास्त्रीयानुसन्धानक्षेत्रे नवीनवैज्ञानिकतन्त्राणां प्रयोगः। आधुनिकसन्दर्भेषु प्रायोगिकतायाः प्रवृत्तिः नवाचारस्य नवोन्मेषस्य च आधारभूमिः। शास्त्रेषु नवचारप्रयोगद्वारा प्राचीनशास्त्राणां आधुनिकपरिस्थितिसु उपयोगिता प्रतिष्ठते। अन्तर्जालस्य (Websites), सङ्गणकस्य (Computers), माध्यमसमुच्चयस्य (multimedia), प्रयुक्तितन्त्रांशानां (application soft wares) च प्रयोगद्वारा शास्त्रीयनवाचारक्षेत्रे नवीनक्रान्तिः आविष्कृतास्ति। एतेन तथ्यानां संग्रहे सरलता, दत्तांशानां प्रस्तुतौ सहजता तथा नवीनाविष्कृतेः अपावृताभिगमे पटुता आयाति।
शास्त्रेषु नवाचारोपयोगद्वारा प्रचीनज्ञानस्य न केवलं नवीनत्वम् उत्पद्यते अपितु नवीनसन्दर्भेषु आधुनिकपरिस्थितिसु च शास्त्राणाम् उपयोगिता सिद्ध्यति, येन समाजस्य जनसामान्यस्य च हिताय प्राचीनशास्त्राणां व्यापकतया प्रयोगे सौकर्यं भवति।
सुज्ञानकुमारमाहान्तिः
मुख्यसम्पादकः
Janardan Bhoi
Research Scholar, Department of Sanskrit
Mahatma Gandhi Central University
Motihari, Bihar
Rohit Arun Talwalkar
1/47, Om Sarvodaya Society,
M.C. Chhagala Road, Sahar
Mumbai – 400099
The various Aspects of Śrī Jagannāth Cult: A Short analysis
Dr. Nilachal Mishra
Lecturer in Sanskrit
K. C. P. A. N Jr. College,
Bankoi, Khurda, Odisha.
The Role of Bhagavadgītā and the Brahmakumaris in Social Welfare
Reshma Govardhan Kamble
Room No. 14, Chawl 1/ Doshi
Chawl, Sunderbaug, Kamani,
Kurla (W), Mumbai 400070
अथर्ववेदे प्रथमद्वितीयकाण्डयोः वर्णिताः पादपौषधयः
डा. रञ्जित् कुमार एवं मीनाक्षी गर्ग
सहायकाचार्यः, संस्कृतविभागः एवं शोधच्छात्रा
संस्कृत पालि एवं प्राकृत विभागः, केन्द्रीय विश्वविद्यालयः
हिमाचल प्रदेश केन्द्रीय विश्वविद्यालयः
धौलाधार परिसर–1, धर्मशाला (हि.प्र.)
ईशावास्योपनिषदि वैदिकजीवनपद्धतिः
डा. सुनेली देई
Assistant Professor
School of Sanskrit
Gangadhar Meher University
Amruta Vihar, Sambalpur–768004
लक्ष्मण माझी
Ph.D. Research Scholar
P.G. Department of Sanskrit, Utkal University,
Vani Vihar, Bhubaneswar 751004
देव सुजन मुखार्जी
State Aided College Teacher
Department of Sanskrit,
Kaliyaganj College, West Bengal
उच्चशिक्षास्तरीयसंस्कृतभाषाधिगमे बहुलमाध्यमनव्यप्रवृत्तयः
श्रुती के बि
शोधच्छात्रा,
राष्ट्रियसंस्कृतविश्वविद्यालयः
तिरुपतिः
कालिदासकाव्येषु गृहस्थाश्रमव्यवस्था तद्रीतयः नीतयश्च
डाँ. लक्ष्मीकान्तषडङ्गी
संस्कृतविभागाध्यक्षः
योगदा–सत्सङ्ग–पालपाडा–महाविद्यालयः
पूर्वमेदिनीपुरम्, पश्चिमवङ्गः
ममि महान्तः
Research Scholars (Ph.D.)
Department of Sanskrit, Pondicherry University
Puduchrry, 605014.
सुजितपरामानिकः
सहाकार्यध्यापकः, नेताजी महाविद्यालयः
Vill - Telua, P.O - Bhalia,
Dist - Hooghly, State – West Bengal 712615
अलङ्कार चिन्तामणि मे वर्णित महाकाव्य के वर्ण्य विषयों का बृहत्त्रयी में अनुपालन
सोनाली बाजपेई
Research Scholar
Department of Sanskrit & Prakrit Languages,
University of Lucknow.
Uttar Pradesh, 226007.
भारतीय संस्कृति एवं संस्कृत साहित्य
डॉ० संगीता कुमारी
असिस्टेंट प्रोफेसर
संस्कृत एवं वेदाध्ययन विभाग
देवसंस्कृति विश्वविद्यालय, हरिद्वार
डाँ गोबिन्ददासः
Assistant Professor,
Debra Thana Sahid Kshudiram Smriti Mahavidyalaya
Vill - Chakmadhuri, P.O. - Chak Puru Sottam,
Dist. - Paschim Medinipur, West Bengal, 721211,
महाकविव्यासदेवकृत-माद्रीचरित्रस्य नवमूल्यायनकारः डॉ. दीपकचन्द्रः
डॉ. पौलमीरायः
State Aided College Teacher (SACT)
Vivekananda Pally (College Road)
Behind Canara Bank, Chanchal, Malada
West Bengal, 732123
योगशास्त्रस्य विद्यार्थिजीवने क्रियान्वयस्य अनुप्रयोगात्मकम् अध्ययनम्
डॉ. दवे नेहल नरेन्द्रकुमार
Lakulish Yoga University, Gandhinagar,
Ahamadabad, Gujarat 380060
रघुवंशमहाकाव्ये नीतिविद्या नैतिकमूल्यानि च
हरेकृष्णदासः
Research Scholar,
SCSVMV Kanchipuram,
Tamilnadu, 631561
शौनकशिक्षायां संस्कृतवर्णविचारः
बलभद्रः कर्णः
Ph. D. Scholar
School of Sanskrit, Gangadhar Meher University
Amrut Vihar, Sambalpur, Odisha 768004
डा. निताइपाल्
Dept. of Sanskrit (Nyāya)
Nabadwip Vidyasagar College,
Nadia, West Bengal, 741302
संस्कृत साहित्य में प्रतीक: आध्यात्मिक एवं सांस्कृतिक
रिगज़िन यंगडोल
शोधछात्र, संस्कृतप्राच्यविद्याध्ययनसंस्थान,
जवाहरलालनेहरू विश्वविद्यालय, नई दिल्ली
Editor in Chief
Prof. Sugyan Kumar Mahanty
email - prachiprajnaenb@gmail.com
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
Published by
Prof. Sugyan Kumar Mahanty
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.