14th Issue of śāstramañjūṣā.pdf

शास्त्रमञ्जूषा  

14th Issue  of Volume VIII

June, 2022 


शास्त्रमञ्जूषा

चतुर्दशावतरणिका

सम्पादकीयम्  

  

सम्पादकीयम्



'यद्ब्रह्माण्डे तत्पिण्डे यच्च पिण्डे तद्ब्रह्माण्डे’ इत्युक्तिः व्यक्तेः सार्वभौमिकत्वरूपं प्रकाशयति। व्यक्तेः सर्वविधविकासद्वारैव समाजस्य सकलस्य संसारस्य ब्रह्माण्डस्य च  विकासः सम्भवति। विकासश्चैका सततप्रक्रिया। अतः व्यक्तेः व्यक्तित्वस्य सर्वविधविकाशायैव सर्वमपि ज्ञानं विज्ञानञ्चारचितमारच्यते च। व्यक्तेराधिभौतिकाध्यात्मिकाधिदैविकविकासाय क्रान्तदर्शिभिर्मनीषिभिः भारतीयशास्त्राणि रचितानि। तानि च शास्त्राणि सार्वभौमिकानि सार्वकालिकानि। तेषाञ्च शास्त्राणां युगोपयोगित्वसाधनाय व्यक्तेः समाजस्य च प्रकृतिदेशकालावस्थाद्यनुसारं तेषामनुप्रयोगं विधातुमनुसन्धानस्यापेक्षा भवति। अनुसन्धाने च तदाधारेण नवीनप्रवृत्तीनां प्रयोगोऽवश्यं विधेयः। एवञ्च नवीनशोधद्वारा पुरातनान्यपि शास्त्राणि नवनवसन्दर्भेषु प्रत्यग्रतां बिभ्रति। एवञ्च नवनवान्वेषशालिनी प्रज्ञा प्रातिभप्रकाशनद्वारा दृष्टपूर्वेष्वपि वस्तुषु मधुमासे द्रुमेष्विव नूत्नसौन्दर्यमाविष्करोति। शोधो हि नवप्रवृत्तियुक्तः सहस्राद् वर्षेभ्योऽपि प्राग्रचितेषु वेदेषु, पुराणेषु, दर्शनेषु, काव्यसाहित्यादिषु च समकालिकसमाजोपयोगित्वसाधनमन्विष्य आधुनिकसन्दर्भान् आविष्करोति तदनुप्रयोगञ्चानुशंसति।

“प्राची प्रज्ञा” हि निरवच्छिन्नतया भारतीयशास्त्रेषु नवप्रवृत्तियुक्तमान्तर्विषयकं शोधं प्रोत्साहयति संवर्धयति च। तत्र च आन्तर्विषयको बहुविषयकश्च शोधो विशेषेण व्यावहारिकदृष्ट्या उपयोगी भवतीति तादृशेषु शोधसन्दर्भेषु आधुनिका गवेषका बद्धादरा दृश्यन्ते।

शास्त्रमञ्जूषाया अस्मिन्नङ्के कतिपये तादृशा शोधनिबन्धाः सन्ति ये हि बहून् विषयान् बहूंश्च तन्त्रान् सममेव विषयीकृत्य नवीनान् सन्दर्भान् पुरस्कुर्वन्ति। आशासेऽत्र निबन्धकाराणां तत्सम्पादकानाञ्च श्रमः भारतीयविद्यापिपासूनां पिपासां शमयित्वा सम्पूर्णस्य समाजस्य, सकलस्य राष्ट्रस्य, समग्रस्य च जगत उपकाराय प्रभविष्यति।  प्रसङ्गेऽस्मिन् कविकुलगुरोः कालिदासस्य वाचोयुक्तिरेव सान्दर्भिकतां भजते- 

पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्।

सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥  (मालविकाग्निमित्रम्)


                                    

सुज्ञानकुमारमाहान्तिः

मुख्यसम्पादकः

शास्त्रमञ्जूषा, प्राची प्रज्ञा 

The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 14th Issue  of Volume IX, June, 2022

https://sites.google.com/site/praachiprajnaa/sastramanjusa 

A Study in Womanhood-Dhāriṇi & Irāvatī Contrasted in Mālavikāgnimitra



Dr. Anitha Kallyadan

Associate Professor in Sanskrit 

Govt. Brennen College, Dharmadam

  Thalassery, Kannur, Kerala State- 670106 

anithajkrishnan@gmail.com 

An Integrted Appraisal on Musical Therapy Under Astrological Perspective


Dr. P. Radhakrishnan

Independent Researcher 

Guruprasadam Jyotishalayam

Pudussery –P.O, Palakkad, Kerala-678623.

rpdaivajna@gmail.com 


Educational Thoughts in the Pāṇinian System of Grammar


Dr. Dharmendra Das 

Assistant Professor 

Department of Sanskrit

Utkal University,

Bhubaneswar-751004

das.dharmendra0@gmail.com

Mindfulness Through Yoga Meditation



Dr. Rohit Arun Talwalkar

1/47, Om Sarvodaya Society,

M.C. Chhagala Road, Sahar

Mumbai – 400099

talwalkar.rohit6@gmail.com 

Revisiting the ‘Evidence of Meters’



Dr. B. N. Narahari Achar

Professor Emeritus

University of Memphis,

Memphis TN USA 38152

narahari.achar@gmail.com 


अखण्डसौभाग्यवती भव इति वाक्यस्यार्थ-विमर्शः 


Prof. Kamleshkumar C. Chokashi 

Professor, Dept. of Sanskrit

भाषासाहित्यभवनम्, गुजरात विश्वविद्यालयः

24B, Veeranagar Society

 नवा वाडज रोड, अहमदाबाद – 380013 (गुजरात)

kamleshc24@yahoo.co.in 


अद्वैतप्रतिपादक प्रतीकात्मक नाटक तथा भावनात्मक बुद्धिमत्ता


Ankita Srivastava

Ph. D. Student

University of Delhi, Dept. Sanskrit

नौसढ, गोरखपुर, २७३०१६

sriankita1094@gmail.com  



कवयित्र्याः क्षमारावस्य सत्याग्रहगीतासमीक्षणम् 


Mithu Biswas 

Assistant Professor 

Department of Sanskrit, Balurghat College

Balurghat, Dakshin Dinajpur

West Bengal, Pin Code -733101 

biswasuhtim@gmail.com    


        

 कवि-हरेकृष्णमेहेरस्य काव्यकृतिषु अलङ्कार-संयोजना 


डॉ. सस्मितासाहुः

अध्यापिका

संस्कृतविभागः,

पञ्चायत-महाविद्यालयः, बरगड़म्, ओड़िशा.

sasmitasahu80@gmail.com 



कारकषष्ठीनिषेधसूत्राणां विमर्शः



Uttam Majhi

Ph.D. Research Scholar,

Department of Sanskrit, pali & prakrit,

Visva-Bharati, Santiniketan

West Bengal - 712412

uttamsans@gmail.com 



काव्यशास्त्रीय ग्रन्थों में वर्णित कविसमय 


Sonali Bajpai 

Research scholar,

Department of Sanskrit & Prakrit Languages,

University of Lucknow.

Uttar Pradesh, Bhārat (India) 226007

sonalibajpai1994@gmail.com  



कृत्यप्रत्ययार्थविमर्शः 


Dr. Suneli Dei

Assistant Professor

Dept. of Sanskrit

Gangadhar Meher University

Amruta Vihar, Sambalpur-768004

drsunelidei@gmail.com   



धातोः स्वरूपविवरणम् - एका समीक्षा


Soma Pramanick

Research Scholar, State Aided College Teacher in Sanskrit,

Bhairab Ganguly College, Belgharia, Kolkata.

Raiganj University, Raiganj-733134 (W.B)

Madhabi Alay, 596/19A/1,

Parui Das Para Road. Nabapally,

Kolkata- 700061 (W.B.)

somapra18@gmail.com 


निरुक्त-पाणिनिव्याकरणयोः पारिभाषिकशब्दानां परिशीलनम्


Subir Dolui

Research Scholar (Ph. D.)

Department of Sanskrit,

Cooch Behar Panchanannbarma University

Cooch Behar, 736101

subirdolui436@gmil.com 



पिङ्गलीयच्छन्दःसूत्रे पाणिनिप्रभावः


Sayanti Gorai

Assistant Professor

SACT, Department of Sanskrit

Jogamaya Devi College

Kolkata.

sayantigorai101@gmail.com 



रसवादाः - रसस्वरूपनिरूपणम्



Dr. V. Suryaprabha

Guest faculty

Dept of Sahitya,

National Sanskrit University,

Tirupati – 517 507. 

vissavajjulasuryaprabha@gmail.com  


“वाणी भूषण” ग्रंथ के आधार पर संस्कृत छन्दों का पाश्चात्त्य छंदश्शास्त्र पर प्रभाव



Gadhavi Anand Maheshbhai

शोध छात्र,  पीएच. डी

संस्कृत विभाग, महाराजा कृष्णकुमारसिंहजी भावनगर यूनिवर्सिटी,

स्वस्तिक सोसायटी, पालियाद रोड़, बोटाद (गुजरात)

anandgadhavi64@gmail.com 




वैयाकरणसम्प्रदायान्तरेषु पारिभाषिकशब्दविवेचनम्



डॉ. प्रदीपकुमारो महापात्रः

Assistant Professor

Dept. of Sanskrit, Raja Pyarimohan College

Uttarapara, Hugali, West Bengal

mahapatrapk1989@gmail.com 




संस्कृत तथा पारसीक मन्त-वन्त प्रत्यय का भाषिक विकास


Mohit Kumar Mishra

Ph. D. Scholar

Dept. of Sanskrit, Delhi University

2945/ 73, बी – ब्लाक, संतनगर, बुराड़ी, दिल्ली – 110084

mmmishra1457@gmail.com 



संस्कृतरूपकेषु प्रतिफलिता राजनीतेः अवधारणा



Vaskar Chatterjee

Research Scholar

Central Sanskrit University, Bhopal campus

Ichapur, Dist- Paschim Bardhaman, PIN- 713363

vaskarchatterjee007@gmail.com  


सवर्णव्यवस्थायां ज्ञापकानामावश्यकता


Pallabi Malik

Ph. D. Scholar

Department of Sanskrit,

Sidho-Kanho-Birsha University

Paysa, Po. – Dhaniakhali

Hooghly, West Bengal - 712302

pallabimalik36@gmail.com 

Creative Commons License
This work is licensed under a Creative Commons Attribution 4.0 International License.
"प्राची प्रज्ञा" इत्यन्तर्जालपत्रिका "Creative Commons Attribution 4.0 International License." इति अभिज्ञापत्रस्य अन्तर्गततया उपलब्धा अस्ति ।

Editor in Chief

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.

Published by

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.