13th Issue of śāstramañjūṣā.pdf

शास्त्रमञ्जूषा  

13th Issue  of Volume VII

December, 2021 


शास्त्रमञ्जूषा

त्रयोदशावतरणिका

सम्पादकीयम्  

  

सम्पादकीयम्



कस्मिन्नपि कर्मणि प्रवृत्तौ ज्ञान-ज्ञेय-ज्ञातृत्वेन घटकत्रयमपेक्ष्यते। तानि ज्ञान-ज्ञेय-ज्ञातृरूपाणि च त्रीणि घटकानि कर्मसु प्रवृत्तेर्मूले भवन्ति। एतेषां ज्ञान-ज्ञेय-ज्ञातॄणां भिन्ना भिन्ना अवस्थाः सत्त्वरजस्तमोभिः गुणैः निरूपिता भवन्ति। ज्ञान-ज्ञेय-ज्ञातॄणामवस्थाभेदेन कर्मणामपि भिन्ना भिन्ना अवस्था भवन्ति।     

 

एतच्च त्रिकरूपं श्रीमद्भगवद्गीतायामित्थमुपन्यस्तं-

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।

करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः।। (गी.18.18)

सात्त्विकज्ञानेनैव सात्त्विकं कर्म आचर्यते। भेदबुद्धिं परित्यज्य संसारकल्याणकामनया सर्वभूतेषु समदर्शनमेव सात्त्विकज्ञानमित्युक्तं श्रीमद्भगवद्गीतायां-

 सर्वभूतेषु येनैकं भावमव्ययमीक्षते।

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्।(गी.18.20)

एवम्भूतेन सात्त्विकेन ज्ञानेन सङ्गत्यागपूर्वकं फलाकांक्षारहितं यत्कर्म तत्सात्त्विककर्मोच्यते। तदुक्तं-

 नियतं सङ्गरहितमरागद्वेषतः कृतम्।

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते।। (गी.18.23)

सत्त्वज्ञानयुक्तः कश्चित् सात्त्विकः कर्ता एव सत्त्वं कर्म आचरति। मुक्तसङ्गो धैर्यवान् उत्साहवान् सिद्ध्यसिद्ध्योर्निर्विकारचित्तः सात्त्विकः कर्ता इत्युच्यते। तच्चोक्तं श्रीमद्भगवद्गीतायां-

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः।

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते।।(गी.18.26)

 अनुसन्धानं हि सत्यस्य सत्त्वस्य च ज्ञानाय प्रेरयति । परं सत्यं सदैव रहस्यमयं तिष्ठति। तस्यैव सत्यस्य शिवस्य चाविष्करणमेव अनुसन्धानं शोधो वेत्युच्यते। यदुक्तं-

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।

तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये।। (ईशावास्योपनिषद् /15)

       ज्ञानं हि सत्यं शिवमनन्तञ्च। तदेव ब्रह्मेत्याहुः। संसारेऽस्मिन् नास्ति ज्ञानसमं पवित्रं किमपि वस्तु। तदुक्तं – “न हि ज्ञानेन सदृशं पवित्रमिह विद्यते” (गी.4.38)।

       यदि ज्ञानमेव रागद्वेषादिभिः परिच्छिन्नं सद्रजस्तमोगुणारूढं भवति तदा मायेत्याख्यस्यासत्यस्यैव सन्धानं भवति, येन लोककल्याणं व्यवहीयते। अत एवानुसन्धात्रा सत्त्वगुणसम्पन्नेन भाव्यम्। अनुसन्धाता अहंकाररहितः सन् धैर्येणोत्साहेन च अभीष्टफलाकाङ्क्षारहितः सन् शोधकर्मणि प्रवर्तेत, तथाऽसौ साफल्ये वैफल्ये वा निर्विकारः स्यात्। शोधकर्ता कामपि प्राक्कल्पनामङ्गीकृत्य अनुसन्दधाति। अनुसन्धानं तादृशं कर्म यत्र महतो धैर्यस्यापेक्षा भवति। शोधस्य परिणामः कदाचित्प्राक्कल्पनायाः वैपरीत्यं फलमपि जनयेदिति अनुसन्धाता सिद्ध्यसिद्ध्योर्निर्विकारः स्यात्। यदि तत्र सिद्धिरपि अवाप्यते तदाऽसावनहम्वादी स्यादिति ज्ञान-ज्ञेय-ज्ञातृनिरूपितकर्मणः त्रिकसिद्धान्तमश्रित्यानुसन्धानं प्रवर्तेत। एवं कर्मणः सत्त्वान्वितत्रिकसिद्धान्ताश्रितानुसन्धानपरिनिष्ठितवाचा राष्ट्रे सम्पन्नता, स्थिरता, महत्ता च  प्रतितिष्ठेत्। तदुक्तं श्रुतौ-

 

अ॒हं राष्ट्री॑ सं॒गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् ।

तां मा॑ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या॑वे॒शय॑न्तीम् ॥(ऋग्वेदः, 10.125.3)

 

                                    

सुज्ञानकुमारमाहान्तिः

मुख्यसम्पादकः

प्राची प्रज्ञा 

The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 13th Issue  of Volume VII December, 2021

https://sites.google.com/site/praachiprajnaa/sastramanjusa 

AN INVESTIGATION OF RHYTHMS CHARACTERIZING SANSKRIT VṚTTA-ŚLOKA-S


G S SRINIVASA MURTHY

# 491, 7th cross, 4th main,

J P Nagar 3rd phase, Bangalore 560078, India

murthygss@gmail.com

JAINA CONCEPT OF VERBAL TESTIMONY (ŚABDAPRAMĀṆA)


Divakar Mohanty

Associate professor

S.P. Pune University,

Pune, Maharashtra, India

 divakar3673@gmail.com


KAIVALYA - A STATE OF HAPPINESS

Rohit A. Talwalkar

Associate professor

1/47, Om Sarvodaya Society,

M.C. Chhagala Road, Sahar

Mumbai – 400099, India

 talwalkar.rohit6@gmail.com


Mantras of Sūrya Bhagavān for healthy & Bright Life


Sistla Purushotham 

#57, Pragathi, BTM Residency, Phase-1

YELANAHALLI, Begur Post

Bengaluru – 560068, India

 doctorsp2007@gmail.com

NARRATIVES OF SMṚTI ON WOMEN’S INHERITANCE AND PROPERTY RIGHTS


Dr.Sushree Sasmita Pati

Assistant Professor, School of Sanskrit,

Gangadhar Meher University, Sambalpur, Odisha, India

 sspati2014@gmail.com


REVISTING THE EXACT IDENTITY OF VEDIC ĀRYA-S II: WHO ARE THE DĀSAS AND DASYUS?


B. N. NarahariAchar

Professor Emeritus

University of Memphis, Memphis TN USA 38152

narahari.achar@gmail.com  


THE SOCIAL ASPECTS OF MORALS OF VIDURA NĪTI


Dr. Nilachal Mishra

Lecturer in Sanskrit

K. C. P. A. N jr. College, Bankoi, Khurda, Odisha, India

 nilachalmishra1@gmail.com  


अद्वैतवेदान्ते पञ्चमहासंज्ञाविमर्शः


Deb Sujan Mukherjee

State Aided College Teacher

Department of Sanskrit,

Kaliyaganj College, West Bengal, India

86dsm2@gmail.com  



आत्मा आत्मसंस्थो देहश्च


DR. BISWARANJAN PANDA (W.B.E.S)

Assistant professor in Panini Vyakarana

The Sanskrit College & University,  

(Erstwhile Sanskrit College ), Kolkata-73, India

 trimuni03@gmail.com  



          आयुर्वेदशास्त्रस्याङ्गपरिचयः


मौसुमीरायः

गवेषिका

संस्कृतविभागः, रवीन्द्रभारतीविश्वविद्यालयः

कोलकाता, पश्चिमवङ्गः

mousumiroy123malda@gmail.com



काव्यालङ्कारे भामहोपेक्षितानां कतिपयसिद्धान्तानां शब्दशास्त्रीयदृष्ट्याऽध्ययनम्


Mrityunjay Gorain (1)

Former Ph.D. Research Scholar

Department of Sanskrit, Pali & Prakrit,

Visva-Bharati, Santiniketan, India

 mrityunjaygorain@gmail.com  


Swapan Singh (2)

Ph.D Research Scholar

Department of Sanskrit, Sidho-Kanho-Birsha University, 

Purulia, West Bengal, India

 swapansingh224@gmail.com  



किरातार्जुनीयमहाकाव्ये शैक्षिकोपादानानि


Harekrushna Das

Research Scholar

SCSVMV, श्री चन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालयः

Kanchipuram, Tamilnadu -631561, India

mrdasharekrushna@rediffmail.com



द्वितीयार्थनिरूपणम्


Shrirama A. S.

Assistant Professor

Dept of Dharmashastra Mimamsa

Faculty of S.V.D.V, B.H.U., Varanasi,U.P., India

 asshriram@gmail.com



ध्वनिविरोधिसिद्धान्तविमर्शः


Vaskar Chatterjee

Research scholar, CSU, Bhopal Campus

Village & Post – Ichapur , District – Paschim Bardhaman , 

West Bengal, PIN - 713363, India

 vaskarchatterjee007@gmail.com


नभः स्पर्शनाय


Muralisham. H

Assistant Professor

Sri Sathya Sai University for Human Excellence, Kamalapur Kalburgi Karnataka 585313, India

 muralipathra@gmail.com



निग्रहस्थानानां परिचयः


S. ABHIKHYA

3-10/2, SRI KRISHNA SADANAM, PERUR, TIRUPATI, India

 abhikhyasivapuram17@gmail.com



पाणिनि-चान्द्रव्याकरणयोः सूत्रस्वरूपविमर्शः


Avijit Ghosh

Research Scholars (Ph.D)

Department of Sanskrit, Pondicherry University

Puducherry, 605014, India

 avijitghosh707@gmail.com


पाणिनिमतेऽव्ययपदविमर्शः


Prakash Tiwari

सहाचार्यः

Nepal Sanskrit University,

Valmeeki vidhyapeeth,

Vagmati Province, Kathmandu, Nepal

 p85tiwari@gmail.com


प्राणेश्वरी विद्या


N.SHASHIDHAR

ASST.PROF IN SANSKRIT

VIGNANA JYOTHI INSTITUTE OF ARTS & SCIENCES

WEST MARREDPALLY, SECUNDERABAD.

TELANAGANA, INDIA

 shashinalla77@gmail.com



मनुस्मृतेः प्रथमेऽध्याये चातुर्वर्ण्यव्यवस्था


Chittaranjan Raj

Research Scholar

SCSVMV University,

श्रीचन्द्रशेखरेन्द्रसरस्वतीविश्वमहाविद्यालयः,

Kanchipuram, Tamilnadu, India

 raazchitta@gmail.com


शब्दसाधुत्वावधानम्


Jaya Krishna Sharma

Asst. Professor

School of Vedic Knowledge Systems

Chinmaya Vishwavidyapeeth

Chinmaya Eswar Gurukul

Adi Sankara Nilayam, Adi Shankar Marg,

Veliyanad, Ernakulam (Kochi) – 682313 Kerala, India

jaya.krishna@cvv.ac.in


श्रीमद्भगवद्गीतायामात्मतत्त्वम्


Sangita Sen

Ph. D. Scholar in Sanskrit

Central Sanskrit University, Puri Campus, Puri, Orissa, india

sangitasen68@gmail.com


सांख्यनये पुरुषस्वरूपविवेक:


Shashikant Dwivedi

Associate Professor

Department of Vedic-Darshan

Banaras Hindu University

Varanasi 221005, U.P., India

 drshashikantdwivedi@gmail.com

Creative Commons License
This work is licensed under a Creative Commons Attribution 4.0 International License.
"प्राची प्रज्ञा" इत्यन्तर्जालपत्रिका "Creative Commons Attribution 4.0 International License." इति अभिज्ञापत्रस्य अन्तर्गततया उपलब्धा अस्ति ।

Editor in Chief

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.

Published by

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.