12th Issue-The Śāstramañjūṣā.pdf

शास्त्रमञ्जूषा  

12th Issue  of Volume VII

June, 2021 


शास्त्रमञ्जूषा

द्वादशावतरणिका

सम्पादकीयम्

  

सम्पादकीयम्



ज्ञान-विज्ञान-दर्शनानुशासनादीनि समाजस्य अपेक्षामभिलक्ष्य उद्भाव्यन्त आविष्क्रियन्ते च। समाजस्य अपेक्षा च तदीयसंस्कृत्या आधारेण निश्चीयते। सामाजिकसंस्कृतिपरिनिष्ठितापेक्षानुरोधेन निर्मितानि ज्ञान-विज्ञान-दर्शनानुशासनादीनि परवर्ति-सन्ततिसु संवाहयितुं तान्येव शास्त्ररूपेणारच्यन्ते। भारतीयसंस्कृतिस्तु न भोगमात्रे श्रद्दधते, नापि मनुष्यमात्रस्य सौख्यं कामयत इति विश्वस्मिन् विश्वे वैशिष्ट्यं भजते। अत्र भोगापवर्गौ उभावपि तुल्यस्कन्धतया साधीयेते। प्राणिमात्रस्य निरामयं, सकलब्रह्माण्डस्य भद्रं च कामयते भारतीया संस्कृतिः। आर्यावर्तोद्भवैः क्रान्तदर्शिभिः मनीषिभिः ऋषिमुनिकविभिः निखिलजगतीतलस्य मङ्गलविधानाय, श्रेयःप्रेयसोः सम्पादनाय, चतुर्वर्गसाधनाय च श्रुतिस्मृतिपुराणदर्शनशब्दवाक्यप्रमाणशास्त्रकाव्यसाहित्यादि-विपुलवाङ्मयं रचितमिति देशान्तरगतात्तस्माद् वैशिष्ट्यं भजते। दिवि, अन्तरिक्षे, पृथिव्याम्, अप्सु, ओषधिषु, वनस्पतिषु, विश्वेदेवेषु, ब्रह्मणि, सर्वस्मिंश्च जगतीतले शान्तिकामनापूर्वकमात्मगतशान्तिरभिलषिता शुक्लयजुर्वेदस्य माध्यन्दिनसंहितायाम्। तद्यथा –

“ॐ द्यौ: शान्तिरन्तरिक्षं शान्तिः, पृथिवी शान्तिरापः शान्तिरोषधय: शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः, सर्वं शान्तिः, शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥” (शुक्लयजुर्वेद-माध्यन्दिनसंहिता, 36.17)

 एवं प्राणिमात्रस्याभ्युदयनिःश्रेयससिद्धिमेव धर्मं मन्वाना आर्यावर्तर्षयः  शास्त्राणि रचयामासुः। अतः सर्वेषां क्षेमाय कल्याणाय च प्रवर्तितानां भारतीयशास्त्राणां संरक्षणं, संवर्धनं च विधाय साम्प्रतिके समाजे तेषां शास्त्राणामुपयोगितां प्रतिष्ठाप्य सम्पूर्णस्य जगतः कल्याणसाधननिमित्तं तेषु अनुसन्धानस्य, शोधस्य, गवेषणस्य च अवकाशान् कल्पयितुं सततं निरता “प्राची प्रज्ञा” शास्त्रमन्जूषाख्यामवतरणिकां प्रस्तौति।

शास्त्रमञ्जूषायाः द्वादशेऽङ्केऽस्मिन् श्रुतिस्मृत्युपनिषदागमव्याकरणज्यौतिषकाव्य-साहित्य-नीति-धर्मादीन्यवलम्ब्य आधुनिकानि चेतिहासभूगोलमातृकाविज्ञानपुरातत्त्वादि-शास्त्रसहितानि आंग्लभाषया, हिन्द्या, तथा संस्कृतेन च लिखितानि  त्रिंशदधिकानि शोधपत्राणि विलसन्ति। अत्र प्रकाशितानि सर्वाण्यपि पत्राणि शैलीदृष्ट्या, विषयविवेचनदृष्ट्या लेखकानामेव मौलिकानीति नात्र सिद्धान्तविषयेऽस्माकं सम्पादकानामुत्तरदायित्वस्यावशेषता वरीवर्ति। अत्र च सर्वेषां संस्कृतानुरागिणां प्रेरणैवास्माकं प्रोत्साहनस्य स्रोतोरूपेण सदैव विशिनष्टि।   एतच्च मनसिकृत्य सहृदया विद्वांसो गुणग्राहिणः समीक्षकाः समुचितमनुशीलयन्तु इत्येतत् पुरस्करोमि।

अस्माकं सततमार्गदर्शनायोपदेष्टृभ्यः प्रो.माधवदेशपाण्डेवर्येभ्यः, प्रो. चिरपटप्रपण्डविद्यावर्येभ्यश्च, शोधपत्राणां समेषां पुनरीक्षकेभ्यः प्रो.नरसिंहचरणपण्डामहोदयेभ्यः, डा.नवलतामहोदयाभ्यश्च,  तथा शास्त्रमञ्जूषासम्पादकेभ्यः प्रो.देवदत्त - डा.मु.विनोद - डा.शि.त्यागराज - डा.नारायणदत्तमिश्रवर्येभ्यो ऽशेषसाधुवादानाविष्करोमि यैरश्रान्तश्रमेण  परिनिष्ठितशास्त्रदृष्टिभिः समीक्ष्य संशोध्य च शास्त्रमञ्जूषायाः द्वादशाङ्कस्यास्यावतरणेऽनवद्या भूमिका निर्व्यूढा। डा. सुजातामहोदया च प्रतिपदं प्रतिपलं चास्माकं साहाय्यमाचरतीति तदीययोगदानं सर्वथाऽभिनन्दनीयम्।सुश्री श्रुतिः कानिटकरमहोदयाप्यन्तर्जालपुटे समावशनकार्ये साहाय्यमाचरतीति धन्यवादपात्रतां जुषते।

       आशासे भारतीयशास्त्रप्रकाशिकायाः शास्त्रमञ्जूषाया द्वादशाङ्कोऽयं नूनमेव विदुषां शोधार्थिनां चाभीप्सां पूरयिष्यतीति।

 

सुज्ञानकुमारमाहान्तिः

मुख्यसम्पादकः

प्राची प्रज्ञा 

The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 12th Issue  of Volume VII June, 2021

https://sites.google.com/site/praachiprajnaa/sastramanjusa 

AN OVERVIEW OF "THE SVĀYAMBHUVĀGAMA" WITH SPECIAL REFERENCE TO ŚAIVASIDDHĀNTA PHILOSOPHY 


Mr. THIRUKKUMARAN.K 

Research Scholar

Department of Philosophy, University of Madras.

Chennai, Tamilnadu

 ksrikumaran @gmail.com 

Care and handling of manuscripts


DR. MAITREYEE GOSWAMI

Assistant Professor, Dept. of Sanskrit (Vedic Studies)

KBVS&AS University, Nalbari

 maitreyee.sarma87@gmail.com

CHRONOLOGY AND ‘A NEW HISTORY OF DHARMAŚĀSTRA’: AN ANALYSIS OF THE CASE OF “RULES FOR WRITTEN CONTRACTS”


MEGH KALYANASUNDARAM

Independent researcher

31D Kurinji Apartments First Floor, VOC Nagar New Colony, Anna Nagar (East), Chennai 600102

 kalyanasundaram.megh@gmail.com

Lord Kubera: A brief  study 


DR. NILACHAL MISHRA

Lecturer in Sanskrit

K.C.P.A.N Jr.College, Bankoi, Khurda, Odisha, India.

 nilachalmishra1@gmail.com

MAHĀBHĀRATA ON THE DUTY OF WOMEN- A DHARMASHASTRIC APPROACH


SOURAV PAL

State Aided College Teacher, Department of Sanskrit, Katwa College, Katwa, Purba Bardhaman,West Bengal-713130

Vill- Kalikapur, P.O- Moukhira, Dist- Purba Bardhaman, 

Pin- 731214, West Bengal

 souravpal257@gmail.com

SĀMAVEDA: ROOT OF INDIAN CLASSICAL MUSIC


SRUTI SEN 

DEPARTMENT OF INSTRUMENTAL MUSIC, Rabindra Bharati University, Kolkata, WB.

 Srutisen96@gmail.com

THE CONCEPT OF BRAHMAN IN THE PHILOSOPHY OF NIMBĀRKA-VEDĀNTA


SHYAM SUNDAR SADHUKHAN

Research scholar, Advaita Vedanta Department,

Shree Sadashiva Campus (puri), Odisha

Vill + P.O – Debalaya,  P.S – Dganga,

Dist – North 24 pgs., West Bengal – 743424

 Sundarsadhukhan @gmail.com

अपादानकारकविमर्शः


SUSHMITA SAHA

शोधकर्त्री, संस्कृतविभागः, पश्चिमवङ्गराष्ट्रियविश्वविद्यालयः

8/239, KALIDHAM, ARABINDA SARANI, BLOCK – C, DUM DUM CANTONMANT

DUM DUM, NORTH 24 PARGANAS,

WEST BENGAL -700028

srija.susmita94@gmail.com

आकाङ्क्षाविमर्शः


MONIRA KHATUN

M. Phil. Research Scholar, Department of Sanskrit

University Of Calcutta, Subhasgram(R.N.C. Road, Sonarpur, South 24 Parganas, West Bengal - 700147

monirakhatun1947@gmail.com

आचार्यमाहात्म्यं कुलशेखरसूरिवैभवञ्च



DR. B. KESHAVAPRAPANNA PANDEY

Assistant Professor, Department of Sanskrit

Dwaraka Doss Goverdhan Doss Vaishnav college, Arumbakkam, Chennai – 106

keshavaprapanna@gmail.com

आधुनिकयुवकेभ्यः श्रीमदादिशङ्कराचार्यस्य प्रासङ्गिकोपदेशाः


DR.V.SOWMYANARAYANAN

Assistant Professor & Head, Department of Sanskrit

Dwaraka Doss Goverdhan Doss Vaishnav college, Arumbakkam, Chennai – 106

 

उपनिषत्कालिकशिक्षापद्धतेरनुचिन्तनम्


DR. SATYENDU SHARMA

विभागाध्यक्ष/ सहायक प्राध्यापक, संस्कृत

शासकीय संस्कृत स्नातकोत्तर महाविद्यालय, रायपुर, छत्तीसगढ

sadanishkam@gmail.com

कविसमयगत प्रयोगों की ध्वनिरूपता

(संलक्ष्यक्रमव्यंग्यध्वनि के सन्दर्भ में)


Dr. Rekha Agarwal 

Assistant professor, Jaipur, Rajasthan 

Banasthali Vidyapeeth, Tonk, Rajasthan -304022 

jiya06.agarwal@gmail.com  


SHIBNATH SARDAR

PhD Scholar

Ramakrishna Mission Vidyamandira

Belur Math, Howrah-711202

 sardarshibnath@gmail.com

काव्यशास्त्रालोकेन रीतितत्त्वविवेचनम्


SURESH GHOSH

M.Phil. Scholar, Department of Sanskrit

Ramakrishna Mission Vidyamandira

Belur Math, Howrah-711202

 ghoshsuresh80@gmail.com

काव्यालंकारसूत्रवृत्तिदृष्ट्या कतिपयसन्दिग्धशब्दानां साधुत्वासाधुत्वविवेचनम्


DR. MRITYUNJAY GORAIN

Former Ph.D Research Scholar, Department of Sanskrit, pali & prakrit, Visva-Bharati, Santiniketan

VILL.+POST- LIPANIA, P.S.- PARA, DIST.- PURULIA, STATE- WEST BENGAL, PIN- 723126

 mrityunjaygorain@gmail.com

जन्मना जातिः उत गुणैः


DR. MALLIKARJUN B S

Department of Sanskrit, Jnanaharati campus

Bangalore University

 Malli.2006@gmail.com

तामिलसाहित्ये संस्कृतस्य प्रभावः – पर्यवेक्षणमेकम्   


Mousumi Roy

Researcher, Dept. of Sanskrit

Ravindra Bharati University, Kolkata

mousumiroy123malda@gmail.com

पण्डित-ओगेटि-परीक्षित् -शर्मरचित- श्रीमत्प्रतापराणायणस्यानुशीलनम्   


S. LAKSHMIDHARA SARMA

Sanskrit lecturer

A.P.R.Degree College, V.P.South, Nagarjunasaagar, Guntoor Dt. Andhrapradesh, 522 439

sristi62@gmail.com


मनोनिर्वहणविषये उपरतेः आवश्यकता


DR. S. NARASIMHAN

Assistant Professor

Dept of Sanskrit, D.G.Vaishnav College,

Chennai 600107

 srinarasimhan05@gmail.com


महाभारते श्रीकृष्णस्य स्तुतिः – एकम् अध्ययनम्


SANGITA MONDAL

गवेषिका, संस्कुत विभागः, विश्वभारती

Department of Sanskrit, Visva-Bharati, Santiniketan - 731235

 sajansansgeo@gmail.com


महाभाष्यानुसारेण "तदस्यास्त्यस्मिन् इति मतुप्"इति सूत्रविवरणम्


ARCHAKAM. SREEVIDYA

PhD scholar

Dept of vyakaranam, Rastriya Sanskrit Vidyapeetha,

Tirupati

 archakamsreevidya@gmail.com


याज्ञवल्क्यस्मृतौ   सीमानिर्णयविवादस्य  पर्यालोचनम्


लीना भोइ

शोधछात्रा,संस्कृत विभागः

गंगाधर मेहेर विश्वविद्यालयः, सम्बलपुरम्,ओडिशा

 leenabhoi1995@gmail.com


राजशेखरस्य काव्येषु सहजाहार्यप्रतिभाविमर्षणम्


ASIM HALDER

शोधच्छात्रः

हिमाचलप्रदेशकेन्द्रीयविश्वविद्यालयः

 clickasimhalder@gmail.com


विश्वबालसाहित्येषु संस्कृतसाहित्यस्य, पञ्चतन्त्रस्य च प्रभावः


Nehal Narendrakumar Dave

शोधच्छात्रः, विद्यावारिधिः

श्रीसोमनाथसंस्कृतविश्वविद्यालयः, गुजरात

 clickasimhalder@gmail.com


श्रीभाष्ये पञ्चाग्निविद्याप्रतिपादनम्


DR. V. BALAJI

Assistant Professor, Department of Sanskrit

D G Vaishnav College, Arumbakkam, Chennai – 106

 clickasimhalder@gmail.com


श्रीमद्भगवद्गीतायां योगस्वरूपम्


GOBINDA DAS - गोबिन्दः दासः

Assistant Professor, Debra Thana Sahid Kshudiram Smriti Mahavidyalaya

Address: Vill- Chakmadhuri, P.O. - Chak Puru Sottam, P.S. - Debra, Dist. - Paschim Medinipur, Pin – 721211, West Bengal

 dasgobinda064@gmail.com


श्रीमद्भगवद्गीतायाः समाजदर्शनदिशा अध्ययनम् 


VASKAR CHATTERJEE

Research scholar of Central Sanskrit university, Bhopal campus

Address- village+post – Ichapur, district- Paschim Bardhaman, pin - 713363

 vaskarchatterjee007@gmail.com


आदिकाव्य वाल्मीकि रामायण के लोकप्रबन्धनसूत्रों की भारतीय लोकतन्त्र के लिए उपादेयता


Dr. Nand Kishore Namdev

Assistant Professor

भारतीय भाषा विभाग, महर्षि महेश योगी वैदिक विश्वविद्यालय, करौंदी परिसर, उमरिया पान,जिला-कटनी म.प्र.-483332

 Nk123namdev@gmail.com


भारतीय संस्कृति में नारी की गरिमा


VANGARA. PADMASAVITRI

Lecturer in Hindi

Thiruvalluvar Govt.Girls Higher Secondary School, PONDICHERRY

 vangara25@gmail.com


‘सुभाषितसुधाबिन्दु:’ में निहित नीतितत्त्व विमर्श   


Dr.Arun Kumar Nishad

Assistant Professor Sanskrit Department

Mother Teresa Mahila Mahavidyalaya

Katkakhanpur Dwarikaganj Sultanpur U.P.

 arun.ugc@gmail.com


स्वज्ञान से शान्ति का अन्वेषण


DR. VEERENDRA JAIN

Associate Professor, Dept. of Education

Oriental University, Indore

 jainveerendra528@gmail.com


Editor in Chief

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.

Creative Commons License
This work is licensed under a Creative Commons Attribution 4.0 International License.
"प्राची प्रज्ञा" इत्यन्तर्जालपत्रिका "Creative Commons Attribution 4.0 International License." इति अभिज्ञापत्रस्य अन्तर्गततया उपलब्धा अस्ति ।

Published by

Prof. Sugyan Kumar Mahanty

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.