11th issue - Vol VI - Shastramanjusha.pdf



11th Issue  of Volume VI 

of 

शास्त्रमञ्जूषा  

December, 2020 


शास्त्रमञ्जूषा

एकादशावतरणिका

11th Issue of Volume VI / December, 2020

सम्पादकीयम्

  

सम्पादकीयम्



संस्कृतवाङ्मयम् अनुपमामूल्यरत्नानां मञ्जूषाभूतं यत्र ऐहिकामुष्मिकफलप्रदसकललोककल्याणकारिज्ञानविज्ञानराशिः मज्जति। विद्वद्भिः गवेषकैः तन्मञ्जूषावारिधौ निमज्ज्य निर्मथ्य च कल्पलतासदृशानवद्यविद्याविद्योतितानि कतिचनानाविष्कृताप्रकाशितसारभूतज्ञानामृतपूतविज्ञानरत्नानि अश्रान्तश्रमेणाविष्क्रियमाणानि सन्ति यानि ʻप्राची प्रज्ञा’ शास्त्रमञ्जूषायां विद्याविलासिनां गुणिनां गुणपक्षपातिनां च पुरस्तात् प्रस्तौति।


शास्त्रमञ्जूषायाः एकादशेऽङ्के श्रुतिस्मृत्युपनिषत्पुराणागमव्याकरणज्यौतिषकाव्यसाहित्यान्यवलम्ब्य आधुनिकानि चेतिहासभुगोलमातृकाविज्ञानपुरातत्त्वादि-शास्त्रसहितानि त्रिचत्वारिंशत् शोधपत्राणि (आंग्लभाषायाम् एकादश, हिन्द्यां षट् तथा संस्कृते च षड्विंशतिः) प्रकाशितानि सन्ति। यद्यपि अत्र प्रकाशितानि सर्वाण्यपि पत्राणि शैलीदृष्ट्या, विषयविवेचनदृष्ट्या वा नवीनानि तथ्यपूर्णानि च सन्ति तथापि एतेषु महत्त्वपूर्णानि अत्र नामतो निर्दिशामि। अमेरिकादेशस्थविदुषा प्रो.बि. एन्. नरहरि-आचार्यमहोदयस्य “Revisiting the Exact Identity of Vedic Aryans” इति पत्रं विशिष्टं स्थानं बिभर्ति यत्र तेन विदुषाऽऽर्याणां भारतमूलत्वं प्रमाणीकृतम्। श्रीमतो मेघकल्याणसुन्दरमहोदयस्य “A case for a place for Yāska’s Nirukta in inclusive global histories of Technology, Science……” इत्यपि पत्रं नवीनशोधदृष्टेः बहून् आयामान् स्पृशति। श्री अंकुरकुमार-दिनेशचंद्र-पंड्यामहोदयस्य “Use of Alaṁkāras in the Meghadūtam of Kālidāsa -A Picturesque Illustration” इति पत्रेऽलङ्काराणां सचित्रोदाहरणप्रदर्शनस्य काचिन्नवा विधोपस्थापिता। श्रीमृत्युञ्जयगराँइमहोदयस्य “सर्वङ्कषाटीकायां व्याकरणालोचने मल्लिनाथस्य कतिपयानवधानता” इत्यस्मिन् पत्रं पठित्वा – “पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्। सन्त: परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥” इति कालिदासोक्तिः स्मृतिपथमायाति।


        एवमिव डा. पी. राधाकृष्णन्-महोदयस्य “Role of Vehicle Astrology in contemporary life Expectancy”, अभिजित्-तिवारिमहोदयस्य “Indian socio-cultural contribution to ancient Kambuja as revealed in Sanskrit inscription”, माखनदासमहोदयस्य “Women in Śatakatrayam: A Discriminatory Thought of Bhartr̥hari”, डॉ.शशिकान्‍तद्विवेदिमहोदयस्य “भारतीयदर्शन में अद्वैत और अद्वय”, डा मुरलिकृष्ण टि.महोदयस्य “पञ्चमहापुरुषयोगानां प्रायोगिकमध्ययनम्”, पलाश-घोडइ महोदयस्य “ईशा वास्यमिदं सर्वम्- ईशोपनिषन्मन्त्रस्य स्वतन्त्रमेकमध्ययनम्”,  डॉ.शि.त्यागराजमहोदयस्य “याज्ञवल्क्योक्तः (प्रदेशस्य) सीमाविवादः”, श्रीमत्याः शम्पा-पालमहोदयायाः “शब्दानुशासनशास्त्रे सादृश्यतत्त्वविचारः”, डा.मु.विनोदमहोदयस्य “श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च”, बी.केशवप्रपन्नपाण्डेयमहोदयस्य “श्रीमद्वरवरमुन्यनुगृहीतप्रमाणसङ्ग्रहः तत्र अर्थपञ्चकञ्च”, डा. पठान् वलि साहेब्-महोदयस्य “श्रीमद्वेङ्कटाध्वरिणः परिचयः” चेत्यादीनि प्रायः सर्वाणि पत्राणि किमपि किमपि नूतनं वैशिष्ट्यं भजन्ते।


           शोधपत्राणां समेषां पुनरीक्षकेभ्यः प्रो.नरसिंहचरणपण्डामहोदयेभ्यः डा.नवलतामहोदयाभ्यश्च तथा शास्त्रमञ्जूषासम्पादकेभ्यो   प्रो.देवदत्त-डा.मु.विनोद-डा.शि.त्यागराजवर्येभ्योऽशेषकार्तज्ञसुमाञ्जलिं विनिवेयामि।


        आशासे भारतीयशास्त्रप्रकाशिकायाः शास्त्रमञ्जूषाया अयमेकादशाङ्कः नूनमेव विदुषां शोधार्थिनां चाभीप्सां पूरयिष्यतीति।


सुज्ञानकुमारमाहान्तिः

मुख्यसम्पादकः

शास्त्रमञ्जूषा

The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 11th Issue / Vol.VI – December, 2020

https://sites.google.com/site/praachiprajnaa/sastramanjusa 

”   Megh Kalyanasundaram. (2020). A case for a place for Yāska’s Nirukta in inclusive global histories of Technology, Science, Gender Equality in Inheritance and an argument of consequence to the chronology of some Smṛti texts. Prachi Prajna, 6(11), 1-13. https://drive.google.com/file/d/1LjU6crxfNFq4oK8hPsOdfWeAa7K1zhd3/view?usp=sharing 

Cleanliness and Holistic Heath in Buddhism


Annapurna Ghosh

Assistant Professor

Department of Sanskrit

M.U.C. Women’s College, Govt. of West Bengal

Purba Bardhaman, B.C. Road, Burdwan, Pin – 713104

annapurnaghosh148@gmail.com

”  Annapurna Ghosh. (2020). Cleanliness and Holistic Heath in Buddhism. Prachi Prajna, 6(11), 14-23. https://drive.google.com/file/d/1Gu6oIJBYmN5BViBrlWnR0ovtkyQ4edz3/view?usp=sharing

Explanation of theism of the Nya̅ya School in Indian Philosophy - An exploratory discussion 


Pranabesh Bhattacharya

प्रणवेशभट्टाचार्यः

Ph. D Scholar,Department of Sanskrit

Bankura University.  Bankura, West Bengal. India.

 pranabesh.740@gmail.com

Pranabesh Bhattacharya. (2020). Explanation of theism of the Nya̅ya School in Indian Philosophy - An exploratory discussion. Prachi Prajna, 6(11), 24-32. https://drive.google.com/file/d/1mhb_8XYSu9CFDvgBaXSVt9FnKsNNNBG5/view?usp=sharing

Indian socio-cultural contribution to ancient Kambuja as revealed in Sanskrit inscription


AVIJIT TIWARI

अभिजित तिवारि

PhD Scholar, University of Calcutta

Vill- Argori Bhandari Para, P.O.- Argori, 

Dist- Howrah, Pin- 711302

Email: avi.asutosh@gmail.com 


AVIJIT TIWARI. (2020). Indian socio-cultural contribution to ancient Kambuja as revealed in Sanskrit inscription. Prachi Prajna, 6(11), 33-41. https://drive.google.com/file/d/1DSYQ1q4QKRE2o9OgrQXULb4GFcZIwoaP/view?usp=sharing 

Pāṇinīya-nāṭakam: An Evaluation


Dr. Varda Vasa

Assistant Professor,

Dept. of Sanskrit, Pali & Prakrit,

Faculty of Arts,

The Maharaja Sayajirao University of Baroda,

Vadodara – 390 002, Gujarat

varda.vasa-spp@msubaroda.ac.in 

Dr. Varda Vasa. (2020). Pāṇinīya-nāṭakam: An Evaluation. Prachi Prajna, 6(11), 42-50. https://drive.google.com/file/d/1LLu5H5PM4cpr7CqnGjcbT2hHwgkGhwJL/view?usp=sharing

Revisiting the Exact Identity of Vedic Aryans:  Are pūru-s the only ārya-s?


B. N. Narahari Achar

बि. एन्. नरहरि आचार्यः

Professor Emeritus

University of Memphis

Memphis TN USA 38152

narahari.achar@gmail.com

Narahari Achar, B. N. (2020). Revisiting the Exact Identity of Vedic Aryans: Are pūru-s the only ārya-s? Prachi Prajna, 6(11), 51-68. https://drive.google.com/file/d/1m0qONnPnD814BXceJ4QIazhfgR_OJfIA/view?usp=sharing

Role of Vehicle Astrology in contemporary life Expectancy


Dr.P.Radhakrishnan,

MA, Ph.D,

rpdaivajna@gmail.com

Dr.P.Radhakrishnan. (2020). Role of Vehicle Astrology in contemporary life Expectancy. Prachi Prajna, 6(11), 69-77. https://drive.google.com/file/d/1oMdOPGbxBehHFlibNmAHSmhgDaHyU74h/view?usp=sharing

Śrī Jagannātha Cult - A brief study


Dr. Nilachal Mishra

Lecturer in Sanskrit

K.C.P.A.N Jr. College, Bankoi, Khurda, Odisha.

Email-nilachalmishra1@gmail.com

Dr. Nilachal Mishra. (2020). Śrī Jagannātha Cult - A brief study. Prachi Prajna, 6(11), 78-82. https://drive.google.com/file/d/14sHMYdpNoXG8PgpVW1F8KW_uamOfQPNo/view?usp=sharing

The Vedānta philosophy as reflected in Kārakaprakaraṇa of Siddhāntalaumudī


Miss Shruti Kanitkar

JRF, Indian Institute of Technology, Bombay, India

kanitkar.shruti@gmail.com

Shruti Kanitkar. (2020). The Vedānta philosophy as reflected in Kārakaprakaraṇa of Siddhāntalaumudī. Prachi Prajna, 6(11), 83-95. https://drive.google.com/file/d/1IumPcJ4SnHwZWCqPnrMB30JcwNEifwbK/view?usp=sharing

Use of Alaṁkāras in the Meghadūtam of Kālidāsa -A Picturesque Illustration


Mr. Ankurkumar Dineshchandra Pandya

श्री अंकुरकुमार दिनेशचंद्र पंड्या

Ph.D. Scholar

Dept. of Sanskrit, Pali & Prakrit Faculty of Arts

The Maharaja Sayajirao University of Baroda,

Vadodara. 

ankurdpandya1@gmail.com

Mr. Ankurkumar Dineshchandra Pandya. (2020). Use of Alaṁkāras in the Meghadūtam of Kālidāsa -A Picturesque Illustration. Prachi Prajna, 6(11), 96-108. https://drive.google.com/file/d/1MMcWL6oph4Av2fCJWMuNDN2t8q5EtxTO/view?usp=sharing 

Women in Śatakatrayam: A Discriminatory Thought of Bhartr̥hari


Makhan Das

Research Scholar

Assam University

makhan.9563@gmail.com

Makhan Das. (2020). Women in Śatakatrayam: A Discriminatory Thought of Bhartr̥hari. Prachi Prajna, 6(11), 109-113. https://drive.google.com/file/d/1YjPiqi4ha7aeMmTJDfu49p57sPjDJhjm/view?usp=sharing

अद्वैतसिद्धिग्रन्थे विनियुक्तानां कासाञ्चित् जातीनां न्यायशास्त्रदृष्ट्या परिशीलनम् 


वाणीमञ्जुनाथहेगडे

(Vani Manjunath Hegde)

शोधच्छात्रा

केन्द्रीयसंस्कृतविश्वविद्यालयः

राजीवगान्धीपरिसरः, मेणसे, (शृङ्गेरी)

पत्राचारसङ्केतः – मेणसे,  चिक्कमगळूरु, (कर्नाटक) 577139

vanijhegde@gmail.com 

Vani Manjunath Hegde. (2020). अद्वैतसिद्धिग्रन्थे विनियुक्तानां कासाञ्चित् जातीनां न्यायशास्त्रदृष्ट्या परिशीलनम्. Prachi Prajna, 6(11), 114-120. https://drive.google.com/file/d/1f4JcJB1aynFt2_xuTO_X3M4UTkSkb1b8/view?usp=sharing

आयुर्वेद में त्रिदोषविज्ञान


प्रियंका मिश्रा

शोधछात्रा (संस्कृत)

वी.एस.एस.डी. कालेज

नबावगंज, कानपुर उ.प्र.,

सी.एस.जे.एम.यू. कानपुर

priyanknjpm111@gmail.com

प्रियंका मिश्रा. (2020). आयुर्वेद में त्रिदोषविज्ञान. Prachi Prajna, 6(11), 121-126. https://drive.google.com/file/d/1ng3eEAscN7ZJl93FJVl5V-Bt-_m3xk7z/view?usp=sharing

“ईशा वास्यमिदं सर्वम्”- ईशोपनिषन्मन्त्रस्य स्वतन्त्रमेकमध्ययनम्


पलाश-घोडइः

Palash Ghorai

Assistant Professor in Sanskrit

Raja N. L. Khan Women’s College, Midnapore,

Teachers Quarter,Gope Palace, P.O. - Vidyasagar University, Midnapore,Paschim Medinipur, West Bengal-721102

Email: palasghorai@gmail.com 

Palash Ghorai. (2020). “ईशा वास्यमिदं सर्वम्”- ईशोपनिषन्मन्त्रस्य स्वतन्त्रमेकमध्ययनम्. Prachi Prajna, 6(11), 127-134. https://drive.google.com/file/d/11eN9kvkA6VF4n7st7V5GhKYSD3cKMvP1/view?usp=sharing

ऋग्वेदीयदार्शनिकसूक्तेषु सृष्टितत्त्वसमीक्षा


Sankar Mondal

शङ्करमण्डलः

Ph.D. Scholar, Department of Sanskrit

Ramakrishna Mission Vidyamandira, Belur Math, Howrah, 711202

sankarmondal109@gmail.com 

Sankar Mondal. (2020). ऋग्वेदीयदार्शनिकसूक्तेषु सृष्टितत्त्वसमीक्षा. Prachi Prajna, 6(11), 135-146. https://drive.google.com/file/d/1L49xI96jj7T4XPoBHVG8ZYnA00K_08oE/view?usp=sharing 

ऋङ्मन्त्रेषु जीवनमौल्याधानम्


नवीनः भट्टः

Dr. NAVEEN BHAT

Assistant Professor,

Department of Samskruta

Dayananda Sagar Degree College

nabharigvedi@gmail.com

Dr. NAVEEN BHAT. (2020). ऋङ्मन्त्रेषु जीवनमौल्याधानम्. Prachi Prajna, 6(11), 147-152. https://drive.google.com/file/d/1RM7lJfW1okEJYKKvH12T-xGB1-f-RoEp/view?usp=sharing

कवि विभाग निरूपण


Miss.Sonali Bajpai

Research scholar,

Department of Sanskrit & Prakrit Languages,

University of Lucknow.

Uttar Pradesh, Bhārat (India) 226007.

sonalibajpai1994@gmail.com

Miss.Sonali Bajpai. (2020). कवि विभाग निरूपण. Prachi Prajna, 6(11), 153-161. https://drive.google.com/file/d/1ovWhKXS8d4NPGSzNcjzfRTwUfwNi7cpl/view?usp=sharing

कवे: हरेकृष्णमेहेरस्य काव्यकृतिषु प्रकृतिचित्रणम् 


डा. सस्मिता साहुः

Sasmita Sahu

Junior Lecturer In Sanskrit,

Panchayat College, Bargarh, Odisha

sasmitasahu80@gmail.com

Sasmita Sahu. (2020). कवे: हरेकृष्णमेहेरस्य काव्यकृतिषु प्रकृतिचित्रणम्. Prachi Prajna, 6(11), 162-174. https://drive.google.com/file/d/1lEngqyr_xKxsDNh6nZJ8C-XKuE7ROwkX/view?usp=sharing

कालिदासीये विक्रमोर्वशीये रूपके अद्भुतरसस्य प्रयोगसमीक्षणम्


डा. सोमनाथ-चट्टोपाध्य़ायः

Dr. Somnath Chattopadhyay

Assistant Professor, Dept. of Sanskrit,

Shyampur Siddheswari Mahavidyalaya, Howrah, West Bengal

chattopadhyay.somnath43@gmail.com 

Dr. Somnath Chattopadhyay. (2020). कालिदासीये विक्रमोर्वशीये रूपके अद्भुतरसस्य प्रयोगसमीक्षणम्. Prachi Prajna, 6(11), 175-180. https://drive.google.com/file/d/1hAHEk20xlUg2D3t-TkyNOv51sSxvI4RW/view?usp=sharing

जम्मूकाश्मीरप्रान्तस्य  भौगोलिकचित्रणम्


हेमराजः

शोधछात्रः, साहित्यविभागः केन्द्रीयविश्वविद्यालयः वेदव्यासपरिसरः बलाहरः ,

तहसील प्रागपुर जिला कांगडा हिमाचल प्रदेशः।,

(प्रवक्ता संस्कृत राजकीय वरिष्ठ माध्यमिक विद्यालय बरमाणा जिला बिलासपुर हिमाचल प्रदेशः।)

hemraj.shastri@gmail.com

हेमराजः. (2020). जम्मूकाश्मीरप्रान्तस्य भौगोलिकचित्रणम्. Prachi Prajna, 6(11), 181-192. https://drive.google.com/file/d/19V1cxX3EY_bdfB3IqU-2kdTgXb1wvf8E/view?usp=sharing

दण्डनाथनारायणस्य भोजव्याकरणपरम्परायां योगदानम्


कृष्णगोपालपात्रः

Krishna Gopal Patra

Ph.D Research Scholar

Ramakrishna Mission Vivekananda Educatioanal & Research Institute

Belur Math, Howrah, 711202, West Bengal

krishnagopalpatranitya@gmail.com

Krishna Gopal Patra. (2020). दण्डनाथनारायणस्य भोजव्याकरणपरम्परायां योगदानम्. Prachi Prajna, 6(11), 193-201. https://drive.google.com/file/d/1DBpS4YiyF1iE2N0lbPhtKvAITHiEx-xw/view?usp=sharing

धर्मशास्त्रग्रन्थेषु सुशासनव्यवस्था


डा.डि.रेखा

D. Rekha

M.A.,Ph.D. PDF

संस्कृतपण्डिट्,तिरुपतिः

दूरवाणि -9392965146

rekhad42@gmail.com 

Rekha, D. (2020). धर्मशास्त्रग्रन्थेषु सुशासनव्यवस्था. Prachi Prajna, 6(11), 202-207. https://drive.google.com/file/d/1b7KMtBslXZX67uyrraA49D5q9PQ7fjEV/view?usp=sharing

पञ्चमहापुरुषयोगानां प्रायोगिकमध्ययनम्



डा मुरलिकृष्ण टि.

Muralikrishna .T

ज्यौतिषप्राध्यापकः,

केन्द्रीयसंस्कृतविश्वविद्यालयः,

राजीवगान्धीपरिसरः, शृङ्गेरी, कर्णाटकम्

mktsha@gmail.com


"Muralikrishna .T. (2020). पञ्चमहापुरुषयोगानां प्रायोगिकमध्ययनम्. Prachi Prajna, 6(11), 208-217. https://drive.google.com/file/d/1ljF8VDAmrjZ_-VvoRoQnHXb5mNySlNpC/view?usp=sharing 

प्रयोजनेन सहितं लक्षणीयं न युज्यते - निदर्शनव्याख्यादृशा परिशीलनम्


डा. एम्. सुदर्शनचिपळूणकरः

Dr.M.Sudarshan Chiplunkar

Assistant Professor, School of Linguistics and Literary Studies,

Chinmaya Vishwavidyapeeth, Chinmaya Eswar Gurukula Campus,

Adi Sankara Marg, Veliyanad, Ernakulam, Kerala – 682313

chiplunkarsudarshan@gmail.com

"Dr.M.Sudarshan Chiplunkar. (2020). प्रयोजनेन सहितं लक्षणीयं न युज्यते - निदर्शनव्याख्यादृशा परिशीलनम्. Prachi Prajna, 6(11), 218-225. https://drive.google.com/file/d/1wo-QOcsTswEr6t7qmhfofNjVYNANs1WT/view?usp=sharing

भारतीयदर्शन में अद्वैत और अद्वय


डॉ.शशिकान्‍त द्विवेदी

Dr. Shashikant Dwivedi

असि. प्रोफेसर, (वरिष्‍ठ), वैदिकदर्शन विभाग

काशी हिन्‍दू विश्‍व विद्यालय,वाराणसी 221005,उत्‍तरप्रदेश

 drshashikantdwivedi@gmail.com


"Dr. Shashikant Dwivedi. (2020). भारतीयदर्शन में अद्वैत और अद्वय. Prachi Prajna, 6(11), 226-236. https://drive.google.com/file/d/1Yxl_r7LZs4e-M5ZXyYBOkdq5y59nvSYY/view?usp=sharing

भावतत्त्वविचारः


डॉ. अशोककुमारशतपथी

Dr. Ashok Kumar Satapathy,

Assistant Professor, Department of Sanskrit & Prakrit Languages,

University of Lucknow,Uttar Pradesh, Bhārat (India) 226007.

asatapathy36@gmail.com

"Dr. Ashok Kumar Satapathy. (2020). भावतत्त्वविचारः. Prachi Prajna, 6(11), 237-241. https://drive.google.com/file/d/1Dws89fgLnk4T3-ySaIo3i8dOmCFRjMYe/view?usp=sharing

मनुस्मृतौ इन्द्रियसंयमः


पूजा आचार्य

PUJA ACHARYA

विशिष्टाचार्याछात्रा, स्नातकोत्तरवेदविभागः

श्रीजगन्नाथसंस्कृतविश्वविद्दालयः, श्रीविहारः, पुरी 752003

VILL – PARULIA, P.O.+P.S. – NARAYANGARH,

DIST- PASCHIM MEDINIPUR,

STATE – WEST BENGAL, PIN- 721437,

acharyapuja90@gmail.com

"PUJA ACHARYA. (2020). मनुस्मृतौ इन्द्रियसंयमः. Prachi Prajna, 6(11), 242-249. https://drive.google.com/file/d/1UFzr-V9YN3ZgYa5fb2eZu-gGwmWKv2F5/view?usp=sharing

याज्ञवल्क्योक्तः (प्रदेशस्य) सीमाविवादः 


डॉ. शि.त्यागराजः

Dr.Thiagarajan S

Assistant Professor,

Department of Oriental studies and Research,

SASTRA Deemed University, Thanjavur, Tamilnadu

shiva.thiyaga@gmail.com

"Dr.Thiagarajan S. (2020). याज्ञवल्क्योक्तः (प्रदेशस्य) सीमाविवादः. Prachi Prajna, 6(11), 250-255. https://drive.google.com/file/d/1b4dKhYM3Vha-JI5pV_sfJgsUPGzqaO6F/view?usp=sharing

रस तथा कविसमय में वर्ण-निर्धारण का औचित्य

 

डॉ॰ रेखा अग्रवाल

Dr. Rekha Agarwal

सहा॰ आचार्या,  श्री दि॰ जै॰ आ॰ संस्कृत महाविद्यालय,

बनस्थली विद्यापीठ, जिला - टोंक, (राज॰) 304022

jiya06.agarwal@gmail.com

"Dr. Rekha Agarwal. (2020). रस तथा कविसमय में वर्ण-निर्धारण का औचित्य. Prachi Prajna, 6(11), 256-266. https://drive.google.com/file/d/1sihfWr1I8ciKJsC1hWKHX_hLSzhitcqy/view?usp=sharing

वैदिक वाङ्मय में पर्यावरण-चिन्तन

 

डॉ.हरीश,

Dr. Harish

 सहायक-प्राध्यापिका, संस्कृत-विभाग, किरोड़ीमल महाविद्यालय,

दिल्ली विश्वविद्यालय, दिल्ली - 110 007

dr.ms.harish@gmail.com

"Dr. Harish. (2020). वैदिक वाङ्मय में पर्यावरण-चिन्तन. Prachi Prajna, 6(11), 267-272. https://drive.google.com/file/d/1GLDHV2KkzhoNWrhVg_-qxNP_Zy-MTCGk/view?usp=sharing

वैदिकशिक्षणप्रणाल्याः महिलाशिक्षणे क्रियान्वयस्य समीक्षात्मकमध्ययनम् 

 

श्रीनेहलः एन. दवे (143)

Mr. Nehal Narendrakumar Dave

विद्यावारिधि-शोधच्छात्रः

श्रीसोमनाथसंस्कृतविश्वविद्यालयः

nehaldca08@gmail.com 

"Mr. Nehal Narendrakumar Dave. (2020). वैदिकशिक्षणप्रणाल्याः महिलाशिक्षणे क्रियान्वयस्य समीक्षात्मकमध्ययनम्. Prachi Prajna, 6(11), 273-281. https://drive.google.com/file/d/18LCMbI7wsaI3pdKChik9556p1_SrN69O/view?usp=sharing

वैदिकसाहित्ये महाव्रतं कर्म


डॉ. रणजीतकुमारः

Dr. Ranajeet Kumar

सहायक-आचार्यः, संस्कृतविभागः

केन्द्रीयविश्वविद्यालयः हिमाचलप्रदेशः धर्मशाला।

ranjeetsharma56@gmail.com

"Dr. Ranajeet Kumar. (2020). वैदिकसाहित्ये महाव्रतं कर्म. Prachi Prajna, 6(11), 282-292. https://drive.google.com/file/d/1T6JDF-S77C44JlKkzdzVoI6NF6VCOF0d/view?usp=sharing

शब्दानुशासनशास्त्रे सादृश्यतत्त्वविचारः


श्रीमती शम्पा पालः

Ms. Shampa Paul

गवेषिका, संस्कृतविभागः

वाँकुड़ा-विश्वविद्यालयः, पश्चिमवङ्गः

Shampapaul.paul@gmail.com

"Ms. Shampa Paul. (2020). शब्दानुशासनशास्त्रे सादृश्यतत्त्वविचारः. Prachi Prajna, 6(11), 293-297. https://drive.google.com/file/d/178SxOwRP3bop6QrhiPVDYK0whzN_7Bit/view?usp=sharing

शाब्दिकनिकाये शाब्दिकस्य अन्नम्भट्टस्य अवदानम्


Sujit Maiti

सुजित-माइतिः

शोधच्छात्रः (विद्यावारिधिः)

पत्राचारसंकेतः– रामकृष्णमिशन्-विवेकानन्दशैक्षिकशोधसंस्थानम्, बेलुडमठः,

हावडा- ७११२०, पश्चिमवङ्गः।

sujitchotu7@gmail.com 

"Sujit Maiti. (2020). शाब्दिकनिकाये शाब्दिकस्य अन्नम्भट्टस्य अवदानम्. Prachi Prajna, 6(11), 298-306. https://drive.google.com/file/d/16pwaO-S3cUm9tNewImO9yUN7JqZVfIfQ/view?usp=sharing

श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च


डा. मु.विनोदः

Dr.Vinoth M

Researcher, Department of Indology,

French Institute of Pondicherry, Puducherry

vinothiyaga@gmail.com

"Dr.Vinoth M. (2020). श्रीगरुडपुराणोक्तं पार्थिवलक्षणं तत्कर्तव्यलक्षणं तद्भृत्यलक्षणञ्च. Prachi Prajna, 6(11), 307-311. https://drive.google.com/file/d/1syefGBzXiBfLiXO09E7KEPZoBuH-O77-/view?usp=sharing

श्रीमद्भगवद्गीता में शूद्र की परिभाषा का यथोचित आधुनिक विश्लेषण


डा. अपर्णा (धीर) खण्डेलवाल

एवं

प्रो. बलरामसिंह

Dr. Aparna (Dhir) Khandelwal

and

 Prof. Bal Ram Singh

Institute of Advanced Sciences, Dartmouth, MA, USA

adhir@inads.org

bsingh@inads.org

"Dr. Aparna (Dhir) Khandelwal, & Prof. Bal Ram Singh. (2020). श्रीमद्भगवद्गीता में शूद्र की परिभाषा का यथोचित आधुनिक विश्लेषण. Prachi Prajna, 6(11), 312-330. https://drive.google.com/file/d/1Gvhl_ZhnLJCdeeOJtAsxKIwhvulYVIBl/view?usp=sharing

श्रीमद्वरवरमुन्यनुगृहीतप्रमाणसङ्ग्रहः तत्र अर्थपञ्चकञ्च


बी. केशवप्रपन्न पाण्डेयः

Dr. B. Keshavaprapanna pandey

Assistant Professor, Dept of Sanskrit

Dwaraka Doss Goverdhan Doss Vaishnav college

Arumbakkam, Chennai – 106

keshavaprapanna@gmail.com

"Dr. B. Keshavaprapanna pandey. (2020). श्रीमद्वरवरमुन्यनुगृहीतप्रमाणसङ्ग्रहः तत्र अर्थपञ्चकञ्च. Prachi Prajna, 6(11), 331-338. https://drive.google.com/file/d/1k955RIr35kBO2m69FAY_TrIL2RbfW6Q5/view?usp=sharing

श्रीमद्वेङ्कटाध्वरिणः परिचयः


डा. पठान् वलि साहेब्

Dr. Pathan Vali Saheb

Guest Lecturer in Sanskrit

Sri Venkateswara Vedic University

Tirupati - 517 502

mahammadvalipathan@gmail.com


"Dr. Pathan Vali Saheb. (2020). श्रीमद्वेङ्कटाध्वरिणः परिचयः. Prachi Prajna, 6(11), 339-346. https://drive.google.com/file/d/1FSRE-wkTZx2wxOBqXD7H6qkS9Ye6xDyi/view?usp=sharing

संस्कृतकाव्ये शकुनम्


डॉ. हेमन्त शर्मा

Dr. Hemant Sharma

सहायक प्राध्यापक संस्कृत साहित्य

शास. दू.श्री.वै.स्नात.संस्कृत महाविद्यालय, रायपुर (छ.ग.)

pandit.hemant2010@gmail.com 

"Dr. Hemant Sharma. (2020). संस्कृतकाव्ये शकुनम्. Prachi Prajna, 6(11), 347-352. https://drive.google.com/file/d/1CTyD4-4EdPmX-iIKcbnR_FGOZoyxOz1W/view?usp=sharing

संस्कृतवाङ्मये  वर्णितविज्ञानस्य  उपयोगिता


डॉ. श्रीमन्तचटर्जी

Dr. SRIMONTA CHATTERJEE

Assistant Professor

Dept. Of Sanskrit,

Triveni Devi Bhalotia College,P.O.-Raniganj-713347,

Dist.- Paschim Bardhaman,West Bengal.

srimontarkmv@gmail.com

"Dr. SRIMONTA CHATTERJEE. (2020). संस्कृतवाङ्मये वर्णितविज्ञानस्य उपयोगिता. Prachi Prajna, 6(11), 353-360. https://drive.google.com/file/d/1iFrYoZUhRIpKO5TV5sm54OmOIFhvOmL-/view?usp=sharing

संस्कृतवाङ्मये व्यायोगपरिचयः



डा. सुजाता मुनुकुट्ल

Dr.SujathaMunukutla

Assistant Professor, Department of Sahitya

National Sanskrit University, Tirupati

Andhra Pradesh

munukutlasujatha@gmail.com

"Dr.Sujatha Munukutla. (2020). संस्कृतवाङ्मये व्यायोगपरिचयः. Prachi Prajna, 6(11), 361-366. https://drive.google.com/file/d/1pvTxNZfec9JyYy0EYJ3oyZQtTXYozTIZ/view?usp=sharing

सर्वङ्कषाटीकायां व्याकरणालोचने मल्लिनाथस्य कतिपयानवधानता


मृत्युञ्जयगराँइ

MRITYUNJAY GORAIN

शोधछात्रः, संस्कृत-पालि-प्राकृत-विभागः, भाषाभवनम्,

विश्वभारती, शान्तिनिकेतनम्।

VILL.+POST- LIPANIA, P.S.- PARA, DIST.- PURULIA,

STATE- WEST BENGAL, PIN- 723126

mrityunjaygorain@gmail.com

"MRITYUNJAY GORAIN. (2020). सर्वङ्कषाटीकायां व्याकरणालोचने मल्लिनाथस्य कतिपयानवधानता. Prachi Prajna, 6(11), 367-375. https://drive.google.com/file/d/16DqEyS0YOd_R-6svVkRvgoeF8nw3c4ZY/view?usp=sharing

सीतापरित्यागः रामायणे रघुवंशे च


गौराङ्ग-साउः

Gouranga Show

State Aided College Teacher

Department of Sanskrit

NetajiSatabarshikiMahavidyalaya

Ashoknagar, 24 PGS(North), W.B.

gourangashow100.gs@gmail.com

"Gouranga Show. (2020). सीतापरित्यागः रामायणे रघुवंशे च. Prachi Prajna, 6(11), 376-381. https://drive.google.com/file/d/1vFiQ70czPcu-Neb1tUg1oTP1IBU0uJSD/view?usp=sharing

Editor in Chief

Prof. Sugyan Kumar Mahanty

email - prachiprajnaenb@gmail.com

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.

Creative Commons License
This work is licensed under a Creative Commons Attribution 4.0 International License.
"प्राची प्रज्ञा" इत्यन्तर्जालपत्रिका "Creative Commons Attribution 4.0 International License." इति अभिज्ञापत्रस्य अन्तर्गततया उपलब्धा अस्ति ।

Published by

Prof. Sugyan Kumar Mahanty

Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.


Thank you for your visit.  

धन्यवादाः