विवेकचूडामणौ भगवता शङ्करेणोक्तमस्ति –
जन्तूनां नरजन्मदुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात् परम्।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतकोटिजन्मसुकृतैः पुण्यै र्विना लभ्यते॥ विवेकचूडामणिः / २॥
इदमत्रावधेयं संसारेऽस्मिन् नरजन्म सर्वथा दुर्लभम् । परं दुर्लभे नरजन्मनि प्राप्तेऽपि यदि तदासाद्य दुर्लभतमात्मसाक्षात्काररूपमोक्षप्राप्तिः नैवासाद्येत न वा तन्निमित्तोपाययत्नादि विधीयेत तदा निष्फलं हि तन्नरजन्मेति भगवत्पादैः संशितम् –
लब्ध्वा कथंचित् नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनम्।
यस्स्वात्ममुक्त्यै न यतेत मूढधीः स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥ विवेकचूडामणिः/४॥
शाश्वतसत्यदर्शनरूपार्थनिश्चयश्च सम्यग्विचारेणैव सम्पद्यते । तदुक्तं भगवत्पादेन शङ्करेण-
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥ विवेकचूडामणिः /१३॥
सम्यग्विचाराश्च विज्ञानेनासाद्याः। विज्ञानं हि मानवस्य परमपदप्राप्तिद्वारभूतमिति जीवनस्य श्रेष्ठं साधनम् । तदुक्तं गरुडपुराणे –
यज्जीव्यते क्षणमपि प्रथितं मनुष्यै-
र्विज्ञानविक्रमयशोभिरभग्नमानैः ।
तन्नाम जीवितमिति प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिरं च बलिं च भुङ्क्ते ॥ गरुडपुराणम्/१.११५.३३ ॥
तदेव विज्ञानं शास्त्रोपचारद्वारा जने जने सञ्चारयितुं शास्त्रमञ्जूषां पुरस्करोति “प्राची प्रज्ञा” । शास्त्रमञ्जूषाया अस्मिन्नङ्के वेदः, वेदाङ्गानि, दर्शनानि, स्मृतिशास्त्रं, व्याकरणं, कोषः, काव्यं, साहित्यम्, अर्थशास्त्रं, समाजशास्त्रं, संस्कृतिः, पाण्डुलिपिविज्ञानं, शोधप्रविधिविज्ञानं चेत्यादीन् विज्ञानस्य विविधान् आयामान् आधृत्य 32 शोधपत्राणि समाविष्टानि सन्ति ।
सुज्ञानकुमारमाहान्तिः
मुख्यसम्पादकः
शास्त्रमञ्जूषा
The śāstramañjūṣā, Peer Reviewed Research Papers on Indology 10th Issue / Vol.VI - June 2020
https://sites.google.com/site/praachiprajnaa/sastramanjusa
” Sahu/G.M University, P. (2020). Animation of Faminine Characters of Rivers in the Pañca Mahākāvyas. Prachi Prajna, 6(10), 1-4.
” Goswami/Lady Brabourne College, S. (2020). Aspects of Women’s Employment reflected in the Kauṭilīya Arthaśāstra. Prachi Prajna, 6(10), 5-12.
” Neog/Jagannath Barooah College, D. (2020). CONCEPT OF BHAKTI IN THE BHAKTIRATNAKARA OF SANKARDEVA. Prachi Prajna, 6(10), 13-17.
” P./University of Calicut, S. (2020). SANSKRIT HERITAGE OF TIRUVALLA. Prachi prajna, 6(10), 18-27.
” Mishra/K.C.P.A.N Jr.College, N. (2020). The Cult of Śrī Caitanya. Prachi Prajna, 6(10), 28-33.
” Sharma/Sri Venkateswara College, V. (2020). अध्ययन एवं अध्यापन के क्षत्रे में नारी - वैदिक एवं आधुननक संदर्भमें. Prachi Prajna, 6(10), 34-42.
” Seth/सत्यवती महाविद्यालय, A. (2020). आधनुिक मनोविज्ञान का स्रोत वेद. Prachi Prajna, 6(10), 43-57.
” ओमनदीपशर्मा/Punjabi Univerऽity. (2020). आधनुिकसंस्कृतसाहित्ये नवीनकाव्यविधा ‘सॉनेट्’. Prachi Prajna, 6(10), 58-64.
” श्यामसुन्दरसाधुखाँ/श्रीसदाशिवपरिसरः. (2020). उत्तरमीमांसायामद्वैतवेदान्तदर्शने पदार्थतत्त्वविमर्शः. Prachi Prajna, 6(10), 65-70.
” Sharma/संस्कृत शासकीय संस्कृत स्नातकोत्तर महानिद्यालय, S. (2020). उपनिषत्सु मनोविज्ञानम्. Prachi Prajna, 6(10), 71-76.
” Meena/SSIS(JNU), B. K. (2020). उपनिषदिक मानवीयमूल्यों से आध्यात्मिकता की प्राप्ति. Prachi Prajna, 6(10), 77-91.
” Harish/किरोड़ीमल महाविद्यायल. (2020). ऋतम्भरा प्रज्ञा. Prachi Prajna, 6(10), 92-97.
” Kumar/Govt. skt. College, G. (2020). काव्यत्वाधिष्ठानमीमांसा. Prachi Prajna, 6(10), 98-108.
” arman/Shahid Matangini Hazra Govt. College for Women, M. K. (2020). काव्यस्यात्मा चमत्कार:. Prachi Prajna, 6(10), 109-114.
” Nailwal/जवाहरलाल नेहरू विश्वविद्यालय, R. C. (2020). काश्मीरस्थ स्तोत्रों में प्रतिपादित दर्शन, संस्कृति एवं उपासना पद्धति. Prachi Prajna, 6(10), 115-127.
” Mohanty/Savitribai Phule Pune University, D. (2020). केवलान्वयिपरिशीलनम्. Prachi Prajna, 6(10), 128-136.
”
” Balaji/D. G. Vaishnav College, V. (2020). चार्वाकमते प्रत्यक्षस्य प्रामाण्यम्. Prachi Prajna, 6(10), 137-143.
” Pramanick/Bhairab Ganguly College, Belgharia, S. (2020). धातोः स्वरूपविवरणम् - एका समीक्षा. Prachi Prajna, 6(10), 144-153.
” Mishra/दिल्ली विश्वविद्यालय, M. K. (2020). पारसीक कवि मौलाना जलालुद्दीन रूमी की संस्कृतमूलक शब्दावली. Prachi Prajna, 6(10), 154-164.
” Yadav/जवाहरलाल नेहरू विश्वविद्यालय, S. (2020). प्राचीन भारत में ऋणादान की प्रक्रिया - याज्ञवल्क्य एवं नारद स्मृति के विशेष सन्दर्भ में. Prachi Prajna, 6(10), 165-178.
” Hegde/राष्ट्रियसंस्कृतसंस्थानम्, V. M. (2020). ब्रह्मसूत्रस्थपरमाणुजगत्कारणवादनिरासे विनियुक्तानां हेत्वाभासानां परिशीलनम्. Prachi Prajna, 6(10), 179-183.
” Pramanik/श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, B. (2020). मनुसंहितायां नारीमहत्त्वम्. Prachi Prajna, 6(10), 184-188.
” Srivastava, A. (2020). महामहोपाध्याय गोकुलनाथ-प्रणीत अमृतोदय में आत्मचिंतन. Prachi Prajna, 6(10), 189-198.
” Paramanika/Netaji Mahavidyalaya, S. (2020). मीमांसादर्शनस्य संक्षिप्तेक्षिहासः. Prachi Prajna, 6(10), 199-214.
” Pejathaya/Chinmaya Vishwavidyapeeth, R. (2020). विद्यावृत्तिक्षेत्रयोर्निर्णये अवधेयाः अंशाः सहकारिण्यः सरण्यश्च – होराहृदयावलोकनम्. Prachi Prajna, 6(10), 215-226.
” Chiplunkar/Chinmaya Vishwavidyapeeth, M. S. (2020). विभिन्नालङ्कारिकमतानुसारं शब्दशक्तिमूलध्वनेरनुशीलनम्. Prachi Prajna, 6(10), 227-232.
” भूपेन्द्र/दिल्ली विश्वविद्यालय. (2020). वैदिक स्वरों की अवधारणा और उपादेयता. Prachi Prajna, 6(10), 233-237.
” Sharma/Chinmaya Vishwavidyapeeth, J. K. (2020). व्याकरणशास्त्रे माांसाहार-पशबुलि-विधान-भ्रान्तिनिवारणम्. Prachi Prajna, 6(10), 238-247.
” Bhadra/राजानरेन्द्रलालखानमहिलामहाविद्यालयः, S. (2020). शाब्दिकनिकाये शाब्दिकस्य कमलाकरभट्टस्य अवदानम्. Prachi Prajna, 6(10), 248-259.
” Mukherjee/राष्ट्रियसंस्कृतविद्यापीठम्, A. (2020). श्रीललितासहस्रनामस्तोत्रे श्रीमातुरादिनाममाहात्म्यम्. Prachi Prajna, 6(10), 260-266.
” Suhasini/Delhi University. (2020). संस्कृत कोषभाष्यों की व्याख्या पद्धति - अमरकोष की प्रमुख टीकाओं के सन्दर्भ में. Prachi Prajna, 6(10), 267-279.
” Panda/Swaminarayan Sanskrit Mahavidyalay, K. G. (2020). स्वामिनारायणभाष्यानुसारेण अक्षरब्रह्मणा सह जीवस्य ऐक्यं तत्फलञ्च. Prachi Prajna, 6(10), 280-285.
Animation of Faminine Characters of Rivers in the Pañca Mahākāvyas- Praphulla Sahu
Aspects of Women’s Employment reflected in the Kauṭilīya Arthaśāstra - Susmita Goswami
Concept of Bhakti in The Bhaktiratnakara of Sankardeva - Dipankor Neog
अध्ययन एवं अध्यापन के क्षेत्र में नारी - वैदिक एवं आधुनिक संदर्भ में - विकास शर्मा
उत्तरमीमांसायामद्वैतवेदान्तदर्शने पदार्थतत्त्वविमर्शः - श्यामसुन्दरसाधुखाँ
उपनिषदिक मानवीयमूल्यों से आध्यात्मिकता की प्राप्ति - बनास कुमारी मीणा
काश्मीरस्थ स्तोत्रों में प्रतिपादित दर्शन, संस्कृति एवं उपासना पद्धति - रमेश चन्द्र नैलवाल
पारसीक कवि मौलाना जलालुद्दीन रूमी की संस्कृतमूलक शब्दावली - मोहित कुमार मिश्र
प्राचीन भारत में ऋणादान की प्रक्रिया - याज्ञवल्क्य एवं नारद स्मृति के विशेष सन्दर्भ में--स्मिता यादव
ब्रह्मसूत्रस्थपरमाणुजगत्कारणवादनिरासे विनियुक्तानां हेत्वाभासानां परिशीलनम् - वाणीमञ्जुनाथहेगडे
महामहोपाध्याय गोकुलनाथ-प्रणीत अमृतोदय में आत्मचिंतन - अंकिता श्रीवास्तव
व्याकरणशास्त्रे मांसाहार-पशुबलि-विधान-भ्रान्तिनिवारणम् - जयकृष्णः शर्मा
श्रीललितासहस्रनामस्तोत्रे श्रीमातुरादिनाममाहात्म्यम् - अभिषेक-मुखार्जी
संस्कृत कोषभाष्यों की व्याख्या पद्धति - अमरकोष की प्रमुख टीकाओं के सन्दर्भ में – सुहासिनी
स्वामिनारायणभाष्यानुसारेण अक्षरब्रह्मणा सह जीवस्य ऐक्यं तत्फलञ्च - कृष्ण गजेन्द्र पण्डा
Editor in Chief
Prof. Sugyan Kumar Mahanty
email - prachiprajnaenb@gmail.com
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
Published by
Prof. Sugyan Kumar Mahanty
Central Sanskrit University, 56-57, Institutional Area, Janakpuri, New Delhi-110058.
Thank you for your visit.
धन्यवादाः