प्राची प्रज्ञा-काव्यधारा-January-2022.pdf

प्राचीप्रज्ञा 

The online Journal in Sanskrit – ISSN 2348-8417

समीक्षकः सम्पादकश्च

डा. परमानन्द-झाः


सम्पादकीयम्


डा. परमानन्द-झाः


जयति सहृदयाराध्या

सत्कविसाध्या सरस्वतीसिन्धुः।

यत्काव्यागमधारा-

मरकतहारा धराऽमरान् हसति ॥१।।


अयि सहृदयाग्रगण्याः

प्राच्यावाच्यागमोल्लसत्प्रज्ञाः।

सद्भ्यो नमो भवद्भ्यः

काव्यसुधारसलसत्पिपासेभ्य: ॥२।।

 

सम्प्रति सम्प्रतिपाद्यो भवतां

करसरसिजेष्वयं नव्यः।

काव्यसुधाधाराङ्कः

कविविंशतिकृतिमयो रसयितव्यः ॥३।। 

 

यद्वत् सुमानि वाट्यां

प्रसभं कर्षन्ति हृन्ति विविधानि।

तद्वदिहापि कवीनां

रसबहलान्युल्लसन्ति काव्यानि ॥४।।

 

वैश्विकविपत्तिसमये

कोरोनारुङ्मयेऽधुना सुधियाम्।

भक्तिप्रेमकरुणरस-

भव्या रचना भवन्तु भव्या च॥५।।

 

सामाजिकप्रभृतिभि:

कविताविषयैस्ततो युता विविधैः।

तनुयुश्चित्तविनोदं

मतिप्रणोदं तथा सहृदयानाम्॥६।।

 

सत्यपि सरसरसाले

बदरमहत्त्वं यथैव चटुलेषु।

सत्स्वपि कविषु महत्सु

स्वदते सत्त्वं तथैव नवकविषु॥७।।

 

वृद्धानामादर्शे

दिङ्निर्देशेऽनुभवसमृद्धानाम्।

ऊर्जोत्साहधनानां

यत्नो यूनां जगत्यलं फलति॥८।।

 

संस्कारः कवितानां

कृतः कतीनाञ्चिदिह परिष्कारः।

काव्योत्कर्षाधानान्

न त्वभिमानाद् , बुधाः प्रसीदन्तु॥९।।

 

पुनरपि यन्नैयून्यं

किमपि, मदीयं तदत्र, न कवीनाम्।

इत्ययमुदारहृद्भिः

सद्भिर्ननु मृष्यतां निजोऽनुचरः॥१०।।


श्रीरङ्गराजस्तुतिः

 

डा. बी. केशवप्रपन्नपाण्डेय:


B. Keshavaprapanna pandey

Assistant Professor, Dept of Sanskrit

Dwaraka Doss Goverdhan Doss Vaishnav college

Arumbakkam, Chennai – 106

Email- keshavaprapanna@gmail.com



विप्रकारवचनावली

डा. बलरामशुक्ल:

Fellow

Indian Institute of Advanced Study, Shimla

Associate Professor,

Deptt. of Sanskrit,

University of Delhi, Delhi-110007



श्रीक्षेत्रमन्दाकिनी

 

डा.प्रदीप्तकुमारनन्दः


केन्द्रापडा, ओडिशा

pknanda65@gmail.com 



श्रीकल्किदशकम्


दण्डपाणिराचार्यः

बालकवि:

dandpaniacharya.108@gmail.com 



सोमनाथाष्टकम्


डा.नरेन्द्रकुमार एल्.पण्ड्या

प्राचार्य:

श्रीसोमनाथसंस्कृतविश्वविद्यालय-कॉलिज्,

वेरावलम्, गुजरात:

np0507@sssu.ac.in 


विश्वनाथाष्टकम्

डॉ.अरविन्दकुमारतिवारी


काव्यामृतवर्षिण्याः सम्पादकः 

arvindt490@gmail.com 



श्रीशिवैकपञ्चाशन्नाम


डा. श्रवणकुमारमणित्रिपाठी



स्वस्तिवाचन-गीतिका

डॉ. हरेकृष्ण-मेहेरः


सेवानिवृत्तः वरिष्ठ उपाचार्यो मुख्यश्च,

स्नातकोत्तर-संस्कृत-विभागः

गङ्गाधर-मेहेर-विश्वविद्यालयः,

सम्बलपुरम्, ओडिशा, भारतम्

meher.hk@gmail.com 

श्रीक्षेत्रमन्दाकिनी

 

डा.प्रदीप्तकुमारनन्दः


केन्द्रापडा, ओडिशा






गङ्गा

हर्षितमिश्रः ‘श्रीहर्षः’

 छात्र:

संस्कृतप्राच्यविद्याध्ययनसंस्थानम्,

जवाहरलालनेहरूविश्वविद्यालयः

mishraharshithm00@gmail.com 


पितर्दुःखितोऽहम्


डॉ. राजकुमारमिश्रः ‘कुमारः’


सहायकाचार्यः, साहित्यविभागः,

हरियाणा-संस्कृत-विद्यापीठम्,बघौला,

पलवलम्, हरियाणा - 121102

rkppmishra@gmail.com  


कृतं करोने ! धरणौ न किं त्वया

 

डॉ.जोगेन्द्रकुमार:


उपाचार्य:

बी.एल.जे.एस.महाविद्यालय:

तोशाम: (हरियाणा)

kumardrjogender@gmail.com  


साधुषोडशी

स्वामी जपसिद्धानन्द:

अध्यक्ष:, संस्कृतदर्शनविभाग:,

रामकृष्णमिशन्-विवेकानन्दशैक्षणिकशोधसंस्थानम्, 

बेल्लूरमठ:, हावड़ा, पश्चिमबङ्ग:-७११२०२

japasiddhananda@gm.rkmvu.ac.in  


कविता विजयते

डा० लक्ष्मीनारायणपाण्डेयः

सी०29, इन्द्रविहार, एयरपोर्ट रोड, लालघाटी,

भोपालम् , मध्यप्रदेशः, पिनकोड-462031

drpandeylaxminarayanpandey@gmail.com


प्रेमकविता

युवराज: भोगावकर:

संस्कृतच्छात्र:

बी.ए. द्वितीयवर्षम् , देवगिरिमहाविद्यालय:,

औरंगाबादम्, महाराष्ट्रम्

yuvrajbhogaonkar@gmail.com 




शुभजन्मदिनं मम

महाचार्यः मनतोषः भट्टाचार्यः

bhattacharyamanotosh76@gmail.com 



मातृमूर्तिः

डॉ.रीता त्रिवेदी

ritatrivedi023@gmail.com 



दूरभाषकासुर:


युवराजभट्टराई:

समवाप्तसाहित्याकादमीयुवपुरस्कार: कवि: 

skt.bhattrai@gmail.com 



चन्द्र:

डा. वत्सला


सह-आचार्या, संस्कृतम्, 

राजकीयमहाविद्यालय:, झालावाड़म्, राजस्थानम्

vatsalavaranasi1019@gmail.com 

Editor in Chief

DR. SUGYAN KUMAR MAHANTY

email - prachiprajnaenb@gmail.com

CENTRAL SANSKRIT UNIVERSITY, BHOPAL CAMPUS, BAGSEVANIYA, BHOPAL, M.P. INDIA,  PIN – 462043 

Creative Commons License
This work is licensed under a Creative Commons Attribution 4.0 International License.
"प्राची प्रज्ञा" इत्यन्तर्जालपत्रिका "Creative Commons Attribution 4.0 International License." इति अभिज्ञापत्रस्य अन्तर्गततया उपलब्धा अस्ति ।

Published by

DR. SUGYAN KUMAR MAHANTY

CENTRAL SANSKRIT UNIVERSITY, BHOPAL CAMPUS, BAGSEVANIYA, BHOPAL, M.P. INDIA,  PIN – 462043 

मित्रजनेषु संविभागाय Facebook  लेखायां संप्रविशन्तु 
Login to your Facebook account to share with your friends

मित्रजनेषु संविभागाय Twitter  लेखायां संप्रविशन्तु 
Login to your Twitter account to share with your friends