🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
उपसर्गः : वि
धातुः : वृ [वृञ् वरणे]
गणः : ५ [स्वादि]
पदम् : उभयपदम्-आत्मनेपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
लकारः : लोट्
पुरुषः : मध्यमः
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
वि+वृ vt.5.A.
उघड करणे
==================
वि+वृ स्वा*आत्म*
प्रकट करना
===================
वि+वृ cl.5.A.
to uncover, spread out, open
====================