🙏This site is under construction. 🙏Please co-operate with us.🙏
समासपरिचयः
=============
निर्-गुणम्
निर्गताः गुणाः यस्मात् तत् | प्रादिबहुव्रीहिः|
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : निर्गुण
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : विशेषणम्
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
निर्गुण adj.
गुण रहित
==================
निर्गुण वि*
गुणरहित, बुरा
===================
निर्गुण mfn.
worthless
====================