🙏This site is under construction. 🙏Please co-operate with us.🙏
दृष्टं किमपि लोकेऽस्मिन् न निर्दोषं न निर्गुणम्।
आवृणुध्वमतो दोषान् विवृणुध्वं गुणान् बुधाः॥४९॥
अन्वयः-
अस्मिन् लोके किम् अपि निर्दोषम् निर्गुणम् न दृष्टम् अतः बुधाः दोषान् आवृणुध्वम् गुणान् विवृणुध्वम्।
अनुवादः-
इस संसार में कुछ भी दोषरहित या गुणहीन नहीं देखा जाता है। हे बुद्धिमान व्यक्तियों, इसलिए, दोषों को ढँक दो और गुणों को प्रकट करो।