🙏This site is under construction. 🙏Please co-operate with us.🙏
📌49👈 👉51
न चोरहार्यं न च राजहार्यं
न भ्रातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं
विद्याधनं सर्वधनप्रधानम्॥५०॥
अन्वयः-
विद्याधनम् न चोरहार्यम् च न राजहार्यम् न भ्रातृभाज्यम् च न भारकारि व्यये कृते नित्यम् वर्धते एव विद्याधनम् सर्वधनप्रधानम्।
अनुवादः-
मराठी हिन्दी English