🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
धातुः : कृ [डुकृञ् करणे]
गणः : ८ [तनादि]
पदम् : उभयपदम्
प्रकारः : क्त-प्रत्ययान्तम्
प्रयोगः : कर्मणि
जातिः : विशेषणम्
प्रातिपदिकम् : कृत
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
विभक्तिः : सप्तमी
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
कृत pp.
केलेला
==================
कृत वि*[कृ - क्त]
किया हुआ, अनुष्ठित
===================
कृत mfn.
done, made, accomplished
====================