🙏This site is under construction. 🙏Please co-operate with us.🙏
समासपरिचयः
=============
प्रीति-लक्षणम्
प्रीतेः लक्षणम् | षष्ठी तत्पुरुषः |
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : प्रीतिलक्षण
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
प्रीतिलक्षण n.
प्रेमाची खूण
==================
प्रीतिलक्षण नपुं*
प्यार की निशानी
===================
प्रीतिलक्षण n.
affection-mark
====================