🙏This site is under construction. 🙏Please co-operate with us.🙏
📌45👈 👉47
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव षड्विधं प्रीतिलक्षणम्॥४६॥
अन्वयः-
ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति भुङ्क्ते च भोजयते एव षड्विधम् प्रीतिलक्षणम्।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः गुह्यमाख्याति
==========
१. चोरहार्यम् + न = हशि च । पा.सू. ६.१.११४
=========================