🙏This site is under construction. 🙏Please co-operate with us.🙏
📌46👈 👉48
दारिद्र्यान्मरणाद्वा मरणं मे रोचते न दारिद्र्यम्।
अल्पक्लेशं मरणं दारिद्रमनन्तकं दुःखम्॥४७॥
अन्वयः-
दारिद्र्यात् वा मरणात् मे मरणम् रोचते दारिद्र्यम् न मरणम्। अल्पक्लेशम् दारिद्रम् अनन्तकम् दुःखम्।
अनुवादः-
मराठी हिन्दी English