🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
उपसर्गः : आ
धातुः : ख्या [ख्या प्रकथने]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
आ+ख्या vt.2.P.
सांगणे
==================
आ+ख्या अदा*पर*
कहना, व्यक्त करना
===================
आ+ख्या cl.2.P.
to tell, communicate, inform, declare
====================