🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
धातुः : चिन्त् [चितिँ स्मृत्याम्]
गणः : १० [चुरादि]
पदम् : उभयपदम्
प्रकारः : अनीय-प्रत्ययान्तम्
प्रयोगः : कर्मणि
जातिः : विशेषणम्
प्रातिपदिकम् : चिन्तनीय
प्रकारः : अकारान्तम्
लिङ्गम् : स्त्रीलिङ्गम्
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
चिन्त् vt.10.U.
चिन्तन करणे, विचार करणे
==================
चिन्त् चुरा*उभ*
सोचना, विचारना, विमर्श करना
===================
चिन्त् cl.10.A.P.
to think, have a thought
====================