🙏This site is under construction. 🙏Please co-operate with us.🙏
📌39👈 👉41
गुणी गुणं वेत्ति न वेत्ति निर्गुणो
बली बलं वेत्ति न वेत्ति दुर्बलः।
पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषकः॥४०॥
अन्वयः-
गुणी गुणम् वेत्ति निर्गुणः न वेत्ति बली बलम् वेत्ति दुर्बलः न वेत्ति पिकः वसन्तस्य गुणम् वायसः न च करी सिंहस्य बलम् मूषकः न।
अनुवादः-
मराठी हिन्दी English