🙏This site is under construction. 🙏Please co-operate with us.🙏
📌41👈 👉43
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥४२॥
अन्वयः-
जलबिन्दुनिपातेन क्रमशः घटः पूर्यते सर्वविद्यानाम् धर्मस्य च धनस्य च सः हेतुः।
अनुवादः-
मराठी हिन्दी English