🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
धातुः : पूज् [पूजँ पूजायाम्]
गणः : १० [चुरादि]
पदम् : उभयपद-आत्मनेपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्मणि
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
पूज् vt.10.P.
पूजणे, सम्मान करणे
==================
पूज् चुरा*पर*
पूजा करना, अर्चना करना, सम्मान करना
===================
पूज् cl. 10. P.
to honour, worship, revere, respect
====================