🙏This site is under construction. 🙏Please co-operate with us.🙏
समासपरिचयः
=============
काक-कुलस्य
काकानाम् कुलः, तस्य | षष्ठी तत्पुरुषः|
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : काककुल
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : षष्ठी
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
काककुल n.
कावळ्यांचा समूह
==================
काककुल नपुं*
कौवों का समूह
===================
काककुल n.
group of crows
====================