🙏This site is under construction. 🙏Please co-operate with us.🙏
📌30👈 👉32
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम्।
को विदेशः सविद्यानां कः परः प्रियवादिनाम्॥३१॥
अन्वयः-
समर्थानाम् कः अतिभारः व्यवसायिनाम् किम् दूरम् सविद्यानाम् कः विदेशः प्रियवादिनाम् कः परः ।
अनुवादः-
मराठी हिन्दी English