🙏This site is under construction. 🙏Please co-operate with us.🙏
📌29👈 👉31
कोलाहले काककुलस्य जाते
विराजते कोकिलकूजितं किम्।
परस्परं संवदतां खलानां
मौनं विधेयं सततं सुधीभिः॥३०॥
अन्वयः-
काककुलस्य कोलाहले जाते कोकिलकूजितम् विराजते किम् परस्परम् संवदताम् खलानाम् सुधीभिः सततम् मौनम् विधेयम् ।
अनुवादः-
मराठी हिन्दी English