🙏This site is under construction. 🙏Please co-operate with us.🙏
सन्धिपरिचयः मनुष्याणां काचिदाश्चर्यशृङ्खला
==========
१. मनुष्याणाम् + काचिद् = मोऽनुस्वारः। पा.सू.८.३.२३
२. काचित् + आश्चर्यशृङ्खला = झलां जशोऽन्ते। पा.सू.८.२.३९
=========================