🙏This site is under construction. 🙏Please co-operate with us.🙏
आशा नाम मनुष्याणां काचिदाश्चर्यशृङ्खला।
यया बद्धाः प्रधावन्ति मुक्तास्तिष्ठन्ति पङ्गुवत् ॥१४॥
अन्वयः-
आशा नाम मनुष्याणाम् काचित् आश्चर्यशृङ्खला यया बद्धाः प्रधावन्ति मुक्ताः पङ्गुवत् तिष्ठन्ति।
अनुवादः-
आशा मनुष्य के लिए चमत्कारों की एक शृङ्खला है जिससे बन्धे हुए भाग जाते हैं, और उससे मुक्त हुए लंगड़े की तरह खड़े रहते हैं।