🙏This site is under construction. 🙏Please co-operate with us.🙏
समासपरिचयः
=============
आश्चर्यात्मिका शृङ्खला | मध्यमपदलोपी कर्मधारयः |
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : आश्चर्यशृङ्खला
प्रकारः : आकारान्तम्
लिङ्गम् : स्त्रीलिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
आश्चर्यशृङ्खला f.
आश्चर्यकारक साखळी
==================
आश्चर्यशृङ्खला स्त्री.
चमत्कारों की एक शृङ्खला
===================
आश्चर्यशृङ्खला f.
a series of wonders
====================