Chart 1: Ṛgveda Prātiśākhya, Chapter 2: VOWEL SANDHI RULES

I N I T I A L

+ |a |ṛ |i |u |e |o |ai |au |

F a,ā |a+ṛ |e |o |ai |au |ai |au |

I i |ya |yā |yṛ |yu |ye |yo |yai |yau |

N u |va |vā |vṛ |vi |ve |vo |vai |vau |

A e |e+a |a+ā |a+ṛ |a+i |a+u |a+e |a+o |a+ai |a+au |

L |e | | | | | | | | |

o |o+a |avā |avṛ |avi |a+u |ave |a+o |avai |a+au |

|o | | | | | | | | |

ai |ā+a |ā+ā |ā+ṛ |ā+i |ā+u |ā+e |ā+o |ā+ai |ā+au |

au |āva |āvā |āvṛ |āvi |ā+u |āve |ā+o |āvai |ā+au |

aḥ |o+a |a+ā |a+ṛ |a+i |a+u |a+e |a+o |a+ai |a+au |

|o | | | | | | | | |

āḥ |ā+a |ā+ā |ā+ṛ |ā+i |ā+u |ā+e |ā+o |ā+ai |ā+au |

k |ga |gā |gṛ |gi |gū |ge |go |gai |gau |

|ḻa |ḻā |ḻṛ |ḻi |ḻū |ḻe |ḻo |ḻai |ḻau |

t |da |dā |dṛ |di |dū |de |do |dai |dau |

p |ba |bā |bṛ |bi |bū |be |bo |bai |bau |

Note: i = i, ī; u = u, ū

Chart 2: Chapter 2 Sūtra Number for Each Sandhi Rule

I N I T I A L

+ |a |ṛ |i |u |e |o |ai |au |

F a,ā |2.15 |15 |32 |16 |17 |18 |19 |18 |19 |

I i |21 |21 |21 |15 |21 |21 |21 |21 |21 |

N u |21 |21 |21 |21 |15 |21 |21 |21 |21 |

A e |33 |28 |28 |28 |28 |28 |28 |28 |28 |

L |34-50| | | | | | | | |

o |33 |31 |31 |31 |28 |31 |28 |31 |28 |

|34-50| | | | | | | | |

ai |25 |25 |25 |25 |25 |25 |25 |25 |25 |

au |31 |31 |31 |31 |25 |31 |25 |31 |25 |

aḥ |33 |27 |27 |27 |27 |27 |27 |27 |27 |

|34-50| | | | | | | | |

āḥ |24 |24 |24 |24 |24 |24 |24 |24 |24 |

k |10 |10 |10 |10 |10 |10 |10 |10 |10 |

|10 |10 |10 |10 |10 |10 |10 |10 |10 |

|1.52 |1.52 |1.52 |1.52 |1.52 |1.52 |1.52 |1.52 |1.52 |

t |10 |10 |10 |10 |10 |10 |10 |10 |10 |

p |10 |10 |10 |10 |10 |10 |10 |10 |10 |


eṣaḥ + consonant --> eṣa + consonant (11)

syaḥ + consonant --> sya + consonant (11)

saḥ + consonant --> sa + consonant (11)

Chart 3: Names of Sandhi Rules

Sūtra |Name of the Sandhi

10 |Pratiloma-Anvakṣara

11 |Anuloma-Anvakṣara

15-19 |Praśliṣṭa

21 |Kṣaipra

24-25 |Padavṛtti

27-28 |Udgraha, Udgraha-Padavṛtti (initial vowel is long)

31 |Bhugna

32 |Udgrahavat

33 |Pancāla-Padavṛtti (o+a), Prācya-Padavṛtti (e+a)

34-50 |Abhinihita

51-67 |Prakṛti-Bhāva (Pragṛhya and special words)

68-77 |Nipātita (irregular)

Examples from the Puruṣa Sūkta (RV 10.90):

Praśliṣṭa:

vṛtvā | ati --> vṛtvāti

daśa-angulam --> daśāngulam

eva | idam --> evedam

uta | amṛta-tvasya | īśānaḥ --> utāmṛtatvasyeśānaḥ

annena | ati-rohati -->annenātirohati

mahimā | ataḥ -->mahimātaḥ

asya | amṛtam -->asyāmṛtam

asya | iha | abhavat --> asyehābhavat

asya | āsīt --> asyāsīt

pra | aukṣan --> praukṣan

ca | ubhayādataḥ --> cobhayādataḥ

ca | agniḥ --> cāgniḥ

sapta | asya | āsan --> saptāsyāsan

Kṣaipra:

ati | atiṣṭhat --> atyatiṣṭhat

vi | akrāmat --> vyakrāmat

ati | aricyata --> atyaricyata

vi | adadhuḥ --> vyadadhuḥ

vi | akalpayan --> vyakalpayan

pratimāni | āsan --> pratimānyāsan

Padavṛtti:

devāḥ | ayajanta --> devā ayajanta

sādyāḥ | ṛṣayaḥ --> sādyā ṛṣayaḥ

asvāḥ | ajāyanta --> asvā ajāyanta

jātāḥ | ajāvayaḥ --> jātā ajāvayaḥ

kau | ūrū iti --> kā ūrū

pādau | ucyete iti --> pādā ucyete

nābhyāḥ | āsīt --> nābhyā āsīt

tanvānāḥ | abadhnan --> tanvāhā abadhnan

Udgrāha:

ūrdhvaḥ | ut --> ūrdhava ut

grīśmaḥ | idhmaḥ --> grīśma idhmaḥ

sarva-hutaḥ | ṛcaḥ --> sarvahuta ṛcaḥ

Udgrāha-Padavṛtti:

puruṣaḥ | eva --> puruṣa eva

Pancāla-Padavṛtti:

vi-rājaḥ | adhi --> virājo adhi

jātaḥ | ati --> jāto ati

vasantaḥ | asya --> vasanto asya

śūdraḥ | ajāyata --> śūdro ajāyata

sūryaḥ | ajāyata --> sūryo ajāyata

Abhinihita:

pādaḥ | asya | viśvā --> pādo’sya viśvā

pādaḥ | asya | iha --> pādo’syeha

brāhmaṇaḥ | asya --> brāhmaṇo’sya

Prakṛti-Bhāva:

śāsanānaśane iti | abhi --> śāsanānaśane abhi

Pratiloma-Anvakṣara:

yat | annena --> yadannena

tri-pāt | asya --> tripādasya

tri-pāt | ūrdhvaḥ | ut | ait --> tripādūrdhva udait

vi-rāṭ | ajāyata --> virāḻajāyata

āsīt | ājyam --> āsīdājyam

pṛṣat-ājyam --> pṛṣadājyam

tasmāt | ajāyata --> tasmādajāyata

tasmāt | aśvāḥ --> tasmādaśvāḥ

tat | asya --> tadasya

mukhāt | indraḥ --> mukhādindraḥ

āsīt | antarikṣam --> āsīdantarikṣam

Anuloma-Anvakṣara:

saḥ | bhūmim --> sa bhūmim

saḥ | jātaḥ --> sa jātaḥ