VOL-XVI - BOOK I-4
January -December -2024
Abstracts
We are inviting original research papers for a Special Issue Vol 17 Book 4. The theme is Contemporary Vedanta. Last date for Submission is 31/10/2025
January -December -2024
Abstracts
Dr. P.M.Mini
In ancient Indian mathematics we can see the idea of fractions and its operations. In Jaina works the discussion of fractions is made under the name Kalāsavarṇa. Different types of fractions are studied by Mahāvīra in G.S.S. He classified the fractions into 6 types with examples. The concept of unit fractions and their operations are also discussed in G.S.S. The unit fractions were discussed under the name‘rūpāmsʹakarāsʹi’. These ideas of Mahavira can be utilised by the students of Mathematics for the better understanding of the concept of fractions
Dr. K.Murali
As a science of life Ayuveda considers all living being under its purview. Its approach and application in plants is conceived as virkshayurveda which has a long history of genesis and development. Beginnings of agriculture in India can be traced to Indus Valley Civilization. The developments later periods are well illustrated in Vedas. The same pace of furtherance is maintained in post Vedia periods also. This very well depicted in the texts of Brahmanas. Puranas are rich in the status of plant life and cultivation. Encyclopedic works like Brihatsamhitha and Vishanudharmothara-purana are important sources of Vrikshayurveda of those periods. Exclusive texts on the subject such as Kashyapiya-krishi-geethi, krishi-parashara, upavana-vinoda true evidence of the Ancient Indian Plant Science. A short review of the treatises is the content of this article.
Dr. V Vasanthakumari
The ability to create something new comes from our desire. According to the Upanisads, the entire creation is the result of the desire of Brahman- सोऽकामयत (Aitareyopanisad I-1-1) The soul's earthly thought is the route of a desire. Desire is the seed of the mind. He thought, let me create the world - स ईक्षत लोकान्नु सृज इति (Brhadaranyakopanisad sbh- I-2-1), let me be endowed with a mind; by means of this self, let me have a mind आत्मन्वी आत्मवान् स्याम्। अहमनेन आत्मना मनसा मनस्वी स्याम्।
Yamuna.K
Prakriyāsarvasva is a recast of Aṣṭādhyāyī written by Nārāyaṇabhaṭṭa. It is Dharmakīrti’s Rūpāvatāra that initiated rearranging the sūtras of Aṣṭādhyāyī in such a way to enable the learners to find out the derivations of words in an easier manner. Posterior to this, we get Rūpamāla of Vimalasarasvati and Prakriyākaumudī of Rāmachandra. All these three works had tried to rearrange Paninian sūtras in an order which was beneficial to the derivation of words, but none the above covered each and every sūtras of Aṣṭādhyāyī. However Siddhāntakaumudi of Bhattojidīkshita had succeeded in including all the sūtras of Aṣṭādhyāyī but it followed Prakriyākaumudī in its divisions and in the arrangement of sūtras. Nārāyaṇabhaṭṭa, almost at the same period (latter half of sixteenth and the former half of the seventeenth centuries of the Christian era) wrote Prakriyāsarvasva at the command of Devanārāyaṇa, the ruler of Ampalapuzha. King Devanārāyaṇa, pointing out the defects of other recasts, suggested the method to be adopted in writing the work and its title Prakriyāsarvasva.
Dr. J.P. Prajith
This study focuses on a rare stotra kavya of Kuzhikkāṭṭu Śankaran Bhaṭṭatirippādu at Kuzhikkāṭṭillam, Pathanamthitta District, Kerala. This work, known as Parāstotra comes under the category of Tāntric stotra literature. Here, this article introduces three manuscripts of Parāstotra (Manuscript No. 17798-G, MS. No. 17860 A1, and MS No. T 1539) and also the edition of the manuscript (MS. No. T. 1539) as a simple edition method. The study begins with a brief overview of the history of stotra literature, its divisional peculiarities, Tāntric stotra literature etc. Then the second part of the work concentrates more on the editing process of the proposed text in Malayalam script at the highest level, MS No. T 1539 and attempts to transliterate from Malayalam to Sanskrit. In addition to this, the section also deals with the details of manuscripts, colophon details and introduces the significance of Parāstotra.
Dr. Sanil T. Sunny
The concept of alienation and exile involves an examination of that process of destructive forces of an individual’s world that range from forced expulsion from one’s home due to ‘uprootedness’ from one’s society or separation of man from nature and the rest of his community. This state of affairs may result from a devastating upheaval of one destructive weight or another, which puts the individual in a tragic situation which he neither understands nor controls. This leads to a depersonalization that shatters his emotional harmony with himself, his experience and his society. Dos Passos has risen to this subject with fresh reserves of clarity and control. The narrative sections of Nineteen Nineteen concentrate on the impotence and loneliness of the isolated individual under the conditions of total war: most notably in the story of Joe Williams.
Dr. T.G Jyothilal
This paper explores the evolution of Indian sculpture from the early interactions with Western academic styles to the rise of unique and diverse forms in the mid-20th century. It examines how early Indian sculptors were influenced by Western techniques and aesthetics, and how modern Indian sculptors, such as V.P. Karmarkar, Ram Kinker Baij, Pradosh Dasgupta, Dhanraj Bhagat, and Sankho Choudhury, began to incorporate local materials and indigenous themes while embracing modernist principles. Through an analysis of their works and techniques, the paper highlights the transformation of Indian sculpture, which began adhering closely to Western conventions and eventually developed a distinct, diverse, and experimental approach by the 1960s. The paper concludes with an exploration of the shifting attitudes towards materiality and abstraction, leading to a new era in Indian sculpture.
Dr.Shylaja S
This paper explores the scope of Sanskrit research within the Kerala context, highlighting its profound influence on Malayalam and the Dravidian linguistic environment. Kerala’s rich cultural tapestry, shaped by Aryan, Arabian, Portuguese, Jewish, Dutch, and British influences, has integrated Sanskrit deeply into its literary and linguistic fabric. Sanskrit’s impact is visible in Malayalam phonology, morphology, syntax, and semantics, as well as in the literary traditions of Kerala, including classical poetry and drama. The study examines challenges in teaching Sanskrit as a second language, semantic shifts in Sanskrit-derived words, and the influence of Sanskrit literature on Malayalam. It underscores the need for comprehensive research to address these issues and enhance the relevance of Sanskrit in contemporary linguistic and literary studies.
Keywords: Sanskrit, Malayalam, linguistic influence, Dravidian languages, second language acquisition, semantic change, literary traditions, Kerala.
Dr.V.P.Udayakumar
This article is intended to introduce Desamangalam Srikantha Variar (SKV), author of the बालबोधिका (BB)commentary on शिशुपालधम्।)The Desamangalam Variyam, ancient family of Sanskrit scholars in the village of Desamangalam, was a centre of learning for the teaching and propagation of Sanskrit language and literature. The members of the family were traditionally teachers of the Zamorins of Calicut. The family of Desamangalam Vairyars has produced several renowned scholars and poets. Most of them were called Srikantha or Rudra, two names which were generally used in the family. This family also possessed one of the largest collections of Mss in medieval Kerala.
Dr. H.A.Anu, Dr. Haritha Chandran, Dr. Haroon Irshad, Dr. Leena P.Nair
Ayurveda expresses a significant emphasis on preserving and promoting health as its primary objective. To achieve this goal, Ayurveda provides comprehensive guidance on dietary practices (ahara) and lifestyle choices (vihara). Within this framework, the Dharana (Suppression) and Adharana (non –suppression) of various natural urges are pivotal in maintaining health. Here an effort is made in this article to highlight the importance of natural urges, possible reasons for neglecting these urges, their association with different physiological functions and management of diseases caused due to these vega. The article cites recent studies indicating correlations between Vegadharana and health issues, underscoring the importance of Ayurvedic principles. By respecting and responding to these urges, individuals can support the body’s self-regulating mechanisms, ultimately striving for optimal health and well-being.
Dr.Kesavan.V G, Dr.Haroon Irshad, Dr.Leena P.Nair, Dr. Haritha Chandran
Ayurveda places a significant emphasis on Chaturvidha Pariksha, consisting of four pramanas, for understanding and applying knowledge in medicine. The concept of Pariksha in Ayurveda involves thorough examination and assessment of an individual's health condition. This includes physical, mental, and emotional aspects to determine one's unique constitution, imbalances, and overall well-being. The four pramanas used in Ayurvedic Pariksha are Aptopadesha (authoritative instructions), Pratyaksha (sensory perception), Anumana (inference), and Yukti (logical reasoning). These pramanas are applied to diagnose diseases, select treatment, and understand the underlying causes of imbalances. Aptopadesha provides authoritative statements, Pratyaksha relies on sensory perception, Anumana involves inferential knowledge, and Yukti represents intellectual reasoning. These pramanas are fundamental to Ayurvedic diagnosis and treatment, emphasizing a scientific and systematic approach in the field of medicine, and Ayurvedic research methodology should be framed based on these four Pramanas.
Dr. Anu Gopal, Dr. Haritha Chandran, Dr. Leena P Nair, Dr. Haroon Irshad
The main aim of Ayurveda is maintaining the health of healthy person and to cure the diseases of a diseased person. Yoga Darsana is primarily concerned with the nature of the mind, the means to attain self-realization, and the path to liberation. Manas Siddhanta has been clearly portrayed by both Astika and Nastika philosophers. Yoga-Darshana, one of the six Astika Darshana, is solely devoted to Manas. Ayurveda and Yoga Darshana has lots of similarities in their basic principles. Both are inter-related science and have accepted basic principles like Manas, Atma, Panchamahabhoota etc. Manas and Citta are the two terms used in Yoga Sutra, with almost similar sense as Sattva. Citta has various states of existence, according to the Yoga Sutra, ranging from the extremely agitated condition of Kshipta to the supreme peaceful state of Samadhi. The functions of Citta including Pramana, Viparyaya etc helps to understand the existence of Cittavritti. Yoga is characterised as the control of mental activity. Yoga helps to bring one out of the Panchaklesha caused mainly due to ignorance (Avidya). The ability to control one's thoughts is necessary for self-realization. By this it becomes imperative to understand the concept of manas from Yoga darshana.
Dr. Ajitha T S
Almost all the ancient dynasties of kings had the practice of constructing harems for their women. It was expected to be an abode of women where they could enjoy utmost freedom. Was that a place of peace and happiness? What was the status of women in royal harem? These questions lead to the 34 th chapter of the Nāṭyaśāstra, where a detailed description of the female inmates of the royal harem is given. This paper tries to evaluate the description of the inmates of harem given in Nāṭyaśāstra in light of the real-life situation provided in - Mālavikāgnimitra.
Key words: Ancient Indian society- women life- harem-patriarchy- Nāṭyaśāstra- Kālidāsa- Mālavikāgnimitra
Prof. K.K. Harshkumar Dr. Anand Rautmale
The Integrated Teacher Education Programme (ITEP), introduced under the National Education Policy (NEP) 2020, aims to revolutionize teacher training in India by offering a four-year integrated course that combines both subject expertise and pedagogical skills. This innovative approach addresses the gap in traditional teacher education models by preparing teachers with a holistic educational foundation. ITEP offers multidisciplinary degrees such as B.A. B.Ed., B.Sc. B.Ed., and B.Com. B.Ed., making it the new minimum qualification for school teachers. Despite its potential, successful implementation requires overcoming challenges like increasing student population, inadequate funding, faculty shortages, and infrastructure gaps. Effective strategies for ITEP include collaborative curriculum development, faculty development, infrastructure modernization, industry partnerships, and strong student support systems. By addressing these challenges, ITEP can significantly enhance the quality of education in India, fostering a new generation of well-rounded educators.
Key Words: Effective strategy, NEP-2020,
Dr. Aswiny Sreekumar.T, Dr. Haroon Irshad, Dr. Leena P Nair, Dr. C.Ushakumari
The concept of Pancha mahabhuta principle is widely accepted in Ayurveda. All the available dravyas can be used as medicine but it requires proper logic and reasoning, also this is possible only after deep understanding of pancha mahabhutas as it forms the foundation base of all other siddhantas. In Ashtanga Hridaya it is mentioned that “इति भूतमयो देहः” (Ah.Sh 3/8). Human body is Panchabhautika and the food we eat is also Panchabhautika. (Cha su 26/10). Symmetrical properties of Mahabhutas gives nutrition to corresponding symmetrical organs of body. Susrutacharya has mentioned as Pancha mahabhutas are the supreme power. Without the involvement of them the treatment is not possible(Su.Sha.1/13). Though, Ayurveda is having similar views with Darshana shastras like Vaisheshika, Sankhya etc. in many aspects, but the concept of Pancha mahabhuta in Ayurveda is moulded in such a way that, it becomes helpful in Nidana and Chikitsa, thereby fulfilling its aim of dhatusamya.
Dr. Preeti R. Pujara
The research paper titled "Dynamic Portrayals of Women in Amarushatak: Unravelling Love, Creation, Destruction, Submission, and Dominance" explores the multifaceted roles of women depicted in the ancient Sanskrit text, Amarushatak. Through an analysis of various shlokas, it delves into women's roles as creators and destroyers of the universe, passionate lovers, dominant figures in lovemaking, and both submissive and bold individuals. The paper highlights Amaru's nuanced portrayal of women, capturing their strength, vulnerability, and complexity. It conclude`es by suggesting that the depiction of women in Amarushatak remains relevant, showing parallels between ancient and modern perceptions of femininity and love.
Keywords: powerful rhetorician, socio-cultural milieu, dynamic portrayals, intricacies of love and longing, mixed rasas, Muktak Kavya, passionate lover, spiritual devotion and romantic longing, eroticism, interplay of power and vulnerability
Jayalekshmi J
Ashtamudi, with its flora and fauna is showcased as an enriched cultural landscape and as a recurring poetic image in literature, paintings and films. Ashtamudi lake often foregrounds as a character and a strong motif in representing the flow of life and fertility in literature, where Kollam is set as milieu. Literature of Kollam often delineates how water sources, especially Ashtamudi lake becomes a cultural landscape in the representation of human life. This paper analyzes the literary representation of Ashtamudi lake through vivid lacustrine poetic images in the portrayal of the life of the natives , and as a cultural landscape , as a means of living, as a backdrop for evoking emotions like love, sexuality, poetic and artistic creativity, entertainment, and how it satiates the visual, auditory, olfactory,tactile and gustatory senses in poetry. As Jon Anderson points out, “Cultural life does not take place in vacuum” (3) and human life is highly dependent on a context or a place, as things occur in a context that influences values, emotions, attitudes, celebrations, and activities.
Dr. Yeshpal
This research article endeavors to shed light on the enduring significance of Sanskrit literature in contemporary times. Despite being ancient, Sanskrit literature continues to captivate scholars, enthusiasts, and readers worldwide due to its profound cultural, linguistic, and literary richness. This paper examines the ways in which Sanskrit literature maintains its relevance and resonance in the modern world. Through a multidisciplinary approach drawing from literary studies, cultural anthropology, linguistics, and digital humanities, this study investigates the revitalization of classical Sanskrit narratives in various forms such as translations, adaptations, digital platforms, and performance arts. Furthermore, it explores how Sanskrit literature serves as a repository of cultural heritage, wisdom, and aesthetic sensibilities, fostering cross-cultural dialogues and enriching global literary landscapes. By analyzing the reception, adaptation, and reinterpretation of Sanskrit texts in contemporary contexts, this research aims to provide insights into the dynamic interplay between tradition and innovation, preservation and adaptation, ensuring the continued vibrancy and relevance of Sanskrit literature in the 21st century.
Keywords: Sanskrit literature, contemporary contexts, cultural significance, linguistic richness, literary adaptation, digital humanities
Dr. Kanta
The various references mentioned in Vedic literature reflect the development of astronomy or celestial knowledge of that time. The sages of that era were well aware of the terrestrial effects of celestial bodies, as is evident from the references described in the Rigveda. The Vedic people had a special understanding of the moon's movements. As a result, nearly all ancient civilizations' calendars were lunar-based. The study of the moon's movements led to the observation that its orbit in relation to the bright and easily recognizable stars it encountered took approximately 27 days. These 27 divisions of the moon's path were called "Nakshatras" in astrology.
Keywords: Rigveda, month duration, lunar calendar, nakshatra, Arjuni, Agha, Shadvedanga, Vedanga Jyotisha, star clusters, Mrigashira, nakshatra-based.
Dr. K. K. Abdul Majeed
Kālidāsa is a celebrated classical Sanskrit writer of ancient India, travelling through the romantic poetic universe with a different perspective. He mainly contributes three notable plays and two great poems as a poet and dramatist. Meghasandeśa is his messenger poem that started the message movement in Indian Literature. Ṛitusamhāra also belongs to him, and he portrays six seasons fantastically. Kālidāsa, who fully understood Vedic knowledge, gave place to Vedāntic insight in his poems. He was proficient in all philosophical traditions of ancient India and adopted a stimulating method; many complicated subjects in ancient thought were simplified. Kālidāsa was also a pioneer in the Vedānta tradition of ancient India. Many non-dualistic and dualistic thoughts of ancient traditions can be seen in his works, which were severe thoughts of the realm of Classical Indian philosophy. This paper mainly analyses Vedānta's thoughts, including classical Vedānta traditions, which Kālidāsa illustrated.
Dev Prakash Gujela , Neha Gujela
The Isha Upanishad, an ancient scripture within Hindu philosophy, serves as a reservoir of profound insights into yogic meditation. This research paper delves into the enduring relevance of yogic meditation as expounded in the Isha Upanishad. It explores the philosophical underpinnings, practical techniques, the role of the guru, and the contemporary significance of these teachings. The Upanishad's philosophical foundation revolves around the concepts of 'Isha' (the divine), karma, and dharma, emphasizing the unity of all existence. Practical techniques include breath control (pranayama), inner exploration (Antar-Yatra), and chanting 'Om.' The guru, a central figure, imparts knowledge, initiates disciples, and provides moral guidance.In today's fast-paced world, these teachings offer stress reduction, holistic health, and an avenue to integrate spirituality into daily life. They also address modern challenges and contribute to the global interest in meditation. The Isha Upanishad continues to guide seekers on a transformative journey towards self-realization and inner peace.
Keywords: Yogic Meditation, Isha Upanishad, Philosophy, Guru, Contemporary Relevance, Pranayama, Self-realization.
Dr. Abdul Rasheed K.
Sanskrit, often regarded as the crown jewel of ancient Indian languages, stands as a testament to the profound intellectual heritage of the Indian subcontinent. Beyond its role as a linguistic medium, Sanskrit has been an indispensable tool for the dissemination and preservation of knowledge across millennia. This research article embarks on a compelling journey to explore the multifaceted significance of Sanskrit in the ancient Indian knowledge systems. As we delve into its historical, cultural, and scholarly dimensions, we uncover the pivotal role Sanskrit played in shaping and sustaining a thriving ecosystem of innovation, learning, and wisdom in the Indian subcontinent. In an age where modern science and technology often overshadow the wisdom of the past, this study aims to rekindle appreciation for the enduring legacy of Sanskrit and its profound impact on the evolution of human knowledge.
Keywords: Sanskrit, Linguistic Marvel, Knowledge Ecosystem, Cultural Unity, Modern Relevance
Dr. Abdulla Sha R., Dr. Midhun P
The war between science and religion from ancient times is still going on with almost the same intensity. The cultural quality of a country can be deduced from the development of its philosophies. The prosperity of a nation is attributed to the physics that make external life comfortable. Some thinkers believe that the day when science defends God in a laboratory will be the last day that people need faith. It is being considered how Vedānta fulfills its duty to mediate this conflict of opinion between religion and science.
Dr. Shyji K.K.
Guṇa, a pivotal concept in Indian philosophical schools, has significant practical implications for personal growth, self-improvement, and spiritual evolution. This paper examines the concept of Guṇa in the Bhagavad Gīta, exploring the three fundamental qualities of nature - Sattva, Rajas and Tamas and their profound influence on human behaviour and spiritual development. Through a detailed analysis of the Gītā's teachings, this study reveals how these qualities shape attachment and aversion, binding individuals to the material world. Moreover, it emphasizes the importance of transcending the Guṇās to achieve liberation, highlighting the cultivation of Sattva as a pathway to knowledge and self-realization. Ultimately, this research offers practical guidance for spiritual growth, underscoring the significance of understanding and transcending the Guṇās to attain balance and ultimately achieve immortality.
Key-Words: Guṇa, Bhagavad Gītā, Sattva, Rajas, Tamas, Vedānta, Sāṅkhya, Yoga, Indian philosophy.
Kasthuri P. K.
Modern law strictly orders the protection of surrendered soldiers in war. However, from the perspective of Pancatantram, a miniature treatise of Statecraft strongly emphasizes that an hors de combat must be slayed without any consideration as there are many risks of taking refuge. This study aims to discover the reasons behind the fear of trusting a surrendered enemy with some historical incidents. The surrender of an enemy army or even a defeated king cannot be accepted as trustworthy, as there is no surety of loyalty forever, and it is not practical to monitor them all the time.
Keywords: Kingship - Hors de combat - Pancatantram - Kakolukiyam - Policy of Duplicity.
Remya.S
Aurobindo Ghosh was born on the fifteenth of August 1872 at Konagar, west Bengal. Aurobindo was a brilliant student who was excelled in classics, literature and History. The basic aim of Sri Aurobindo’s philosophy is ''to solve the fundamental problems of human life'' (Purani 207). According to him life is a dynamic energy. It is the manifestation of the consciousness - force of saccidananda. His thought is highly influenced by the Philosophy of the Bhagavadgita. He also studied the ancient Indian Philosophies including the darsanas - particularly those of Advaita Vedanta and Yoga. According to him. ''Yoga means union with the Divine, a union either transcendental (above the Universe) or cosmic (Universal) or individual, or as in our yoga, all three together'' (Aurobindo 16) It was the reason for it is called integral.
Dr. Sajeesh C S
Translation is essential in today's world, bridging cultural and linguistic divides. It allows the sharing of knowledge and fosters understanding. Modern technology enhances its significance, enabling quick access to information globally. Translation is a powerful communication tool, uniting people and promoting national integration. It plays a vital role in various fields like education, media, and administration. Effective translation must balance beauty and faithfulness, ensuring the text's reliability and aesthetic appeal. The discipline of translation has evolved, highlighting its crucial role in our interconnected, technologically advanced era.
Keywords: Art, Communication, Language, Literature, Process, Science, Translation,
Nirupama Suneetha
It is indeed paradoxical that Kerala, with its long history of immigration, has very little to show as immigrant writing. This paper examines Mira Jacob, a Keralan woman writer who grew up in the U.S, Her parents had migrated to the US from Kerala in the late 1960s. The Sleepwalker’s Guide to Dancing (2014) narrates the life of an Indian immigrant family in New Mexico and the dilemma of two generations of immigrants who resist assimilation. In contrast, Good Talk: A Memoir in Conversations (2019) explores the writer's inner life as an American first-generation citizen. This paper seeks to examine critically how Jacob’s works capture the core essence of the immigrant experience from the point of view of a Malayali who was born and brought up in the United States.
Keywords: Migration, Kerala, Malayali identity, Identity Crisis, Women diaspora.
Gowri S Panicker
The erstwhile Elancon or Kaulam Mall had commercial fame and reputation from the days of Ancient Rome and Phoenicians. Records and ancient Roman coins recovered from the region mention the existence of the town as a trade link with the Romans, Chinese, Arabs and other Oriental traders. The name of the city; Kollam itself is believed to have been derived from the corresponding Sanskrit word meaning “pepper” which indicates the importance the town had in the trade map of the world. Most of historians are of the view that the port existed much before the birth of Jesus Christ as is evident from the writings of Pliny the Elder, who mentions Kollam or Nelcynda along with Muziris as the two main anchoring points of Greek ships in India.
Dr Jayanisha K
Nārāyaṇīya of Melputtur Narayana Bhattatiri is the summary of Bhagavata Purana. It is a famous stotra kavya in Sanskrit. Mānaveda, the King of Kozhikode was a contemporary of Melputtur. Mānaveda, an ardent devotee of Kṛṣṇa was influenced by Nārāyaṇīya for its poetical style in his work Kṛṣṇagīti. The story of Kṛṣṇagīti is based on the 10th and 11th Skandha of Bhagavata. Here a comparison is being made on both texts.
Keywords: Melputtur, Nārāyaṇīya, Kṛṣṇagīti, Mānaveda, Kṛṣṇa, Dasaka, Influence, Meter
Sneha Jacob
Bodies are in a perpetual state of metamorphosis. The sudden onset of a disability, referred to as an acquired disability, alters all facets of a person’s life. In this regard, concepts such as fluidity and instability that remain central to the discipline of blue humanities call for its intersection with disability studies, questioning, for instance, the permanence of the able-bodied/disabled dyad. With reference to the memoir From Wheelchair to Water by Toni Crowther (2019), this study attempts to examine the ways in which intersecting both disciplines helps subvert ableist binaries, thereby furthering inclusivity. Through her narrative, Crowther recounts how her passion for swimming gets affected by a life-threatening stroke, leaving her paralysed. The article focuses on how the aquatic environment surrounding Crowther becomes a liberating locale which empowers the disabled body to gain agency and overcome all forms of impediments.
Keywords: Disability Studies, Blue Humanities, Ableist Binaries, Fluidity, Agency
Venugopalan P.M
The profound philosophy of the Vedas and Upanishads is presented in the form of stories in the Puranas. Avatars appear in the Puranas. The question arises: the purpose of puranas being the exposition of the Vedas and Upanishads, why there are contradictions in the stores of Avatars. In an attempt to understand this problem, this paper analyses the concept of ‘Avatar,’ about some incarnations of Lord Vishnu. Viewing it from a different period can often lead to contradictions and controversies. This paper also discusses the relevance of this topic in the present times.
Keywords: Avatar, Puranas, Upanishads, Saguṇa Brahman, Bhakti Yoga
Soorya A.P
Sanskrit is a language that is rich in its literary merit and depth. Whenever a question arises against the studies in classical languages like Sanskrit, Greek and Latin the cursor points to the richness in literature and cultural studies fostered by them. According to Sriman Narayana Murthy “The studies in the classical language is like Sanskrit, Greek, and Latin are neither an entertaining recreation nor a leisure time curiosity. It offers an opportunity for a unique intellectual experience of high educational value.” He also quotes that “The present becomes meaningful when it is beer upon the past. Thus, to link closely with the past and explore the past with only the present in mind becomes most purposive research. Cultural change is the aim of every nation for the benefit of its people”.
डो. सन्तोष् सि. आर्
अद्वैतदर्शने अविद्येति प्रमेयः मुख्योस्ति । इयं अज्ञानं, माया, मिथ्याज्ञानं, विद्याविरुद्धा अयथार्थबुद्धिः इत्यादिपदैरपि व्यवह्रियते । अविद्यमानत्वं वा अवास्तवत्वं वा भवति अविद्यायाः अविद्यात्वम् । सर्वथा प्रमाणासहिष्णुत्वं अविद्यात्वे विद्यते । तेनैव तत्र अवस्तुत्वं असत्त्वं च घटते । तथात्वे सत्यपि व्यावहारिकं सत्त्वमपि अविद्यायामस्ति । एवं व्यावहारिकं सत्त्वं पारमार्थिकं असत्त्वं चोभयं अविद्यायां दार्शनिकैः परिकल्प्यते । इदमेवास्ति अविद्यास्वरूपस्य अनिर्वचनीयत्वम् । अविद्या अभावरूपापि भावप्रपञ्चस्य निदानमिति भावात्मिका च । एवं सद्रूपत्वं असद्रूपत्वं उभयात्मकत्वं उभयविलक्षणस्वरूपत्वं चाविद्यायां अद्वैतदार्शनिकैः प्रतिपादितम्।
मुख्यशब्दः- अविद्या ।
डा. श्रीजित् टि.जि
सर्वेषां सर्वांङ्गीणविकासः शिक्षया भवतीत्यत्र नास्ति काचिद्विप्रतिपत्तिः। तत्र च मुख्यं आधारभूतञ्च वर्तते ज्ञानम्। प्राचीनकाले येन च ज्ञानेन बुद्धिविकासः मनोविकासश्च सञ्जातौ तच्च औपनिषदं पौराणिकमैतिहासिकञ्च ज्ञानं अद्यत्वे सर्वेषु क्षेत्रेषु सर्वेषां कृते अत्यन्तमपेक्षतेति विचक्षणानां निरीक्षणमस्ति। बुद्धिविकासाय मनोविकासाय समाजान्तर्गतनानाविधसमस्यानां परिहाराय च भारतीयं तत् ज्ञानं समर्थमस्तीति आधुनिकानामपि प्रत्यभिज्ञा समुदिता वर्तते। अद्य स्वास्थ्यक्षेत्रे पातञ्जलयोगं सादरमङ्गीकुर्वन्ति तदनुतिष्टन्ति च भारतीयाः तथा वैदेशिकाः। भारतीयज्ञानपरम्परायामत्यन्तं महत्वपूर्णं स्थानमावहति योगशास्त्रम्। सर्वे जनाः सुखं प्राप्तुं दुःखं परिहर्तुञ्च चिन्तयन्तः तदुपायमन्विषन्ते। तत्र च बहुविधोपायाः लभन्ते वेदादिषु। तेषामुपायानां प्रायोगिकरूपेण अनुष्ठानं योगशास्त्राश्रयणेन सम्भवतीति तु शास्त्रस्यास्य महत्त्वं ख्यापयति। शान्तिसम्पादनाय अष्टाङ्गाद्युपायाः वहुविधाः सुष्टु प्रतिपादिताः वर्तन्ते योगशास्त्रे। इह च प्रबन्धे मुख्यतया अष्टाङ्गानां विषये पर्यालोचना क्रियते। अद्यतनमानवाः बहुविधकारणैः दिग्भ्रान्ताः दृश्यन्ते। नानाविधसमस्याभिः बद्धाः मानवाः दुःखमयं जीवनं नयन्ति। शारीरिकमानसिकसमस्याः सामाजिकसमस्याः, धर्मिकसमस्याः, राजनैतिकसमस्याः,आतङ्कवादस्य समस्याः इत्येवंविधाः नैकाः समस्याः सन्ति समाजे। तत्र समस्यानां समाधानार्थमुपलभ्यमानेषूपायेषु योगशास्त्रस्य स्थानमत्यन्तं विशिष्ठमस्ति। स एव विचारः प्रबन्धेनाने क्रियते ।
डा.रूपा. वि
पातञ्जलं महाभाष्यं न केवलं पाणिनीयव्याख्यानं किन्तु स्वतन्त्रविचाराणां पूर्वपक्षसिद्धान्तानाञ्च समञ्जसमेलनेन सिद्धानां तत्त्वानाम् आकरः भवति। भाषासौष्ठवं, कठिनपदानामपि सुलभं विवेचनं, न केवलं शब्दर्थयोः अपि तु ज्ञातव्यानां विषयजातानां स्थाने स्थाने सन्निवेशश्च तस्य महत्वं स्पष्टयति। महाभाष्यस्यास्य समग्रपरिशीलनेन तदानीन्तनः लोकव्यवहारः, शिक्षासम्प्रदायः, जातिव्यवस्था, मनुष्याणां स्वभावः, कार्षिकी अवस्था इत्यादिकं ज्ञातुं शक्यते। एतादृशाः लोकव्यवहारसाधकाः बहव: दृष्टान्ताः भाष्ये अन्तर्गताः। तस्मादत्र तदानीन्तनलोकव्यवहारम् अधिकृत्य महाभाष्याधारेण ईषद्विचारः क्रियते।
कुञ्जीशब्दाः : महाभाष्यम् , शिक्षासम्प्रदायः, लोकव्यवहारः, लौकिकन्यायादीनां ज्ञानम् , कार्षिकजीवनम् , जातिव्यवस्था
ड.मृत्युञ्जयमण्डलः, परेशकैवर्त्त्यः
मूल्यबोधेति शब्दः अतीव साधारणोऽस्ति, परन्तु मूल्यबोधगुणयुक्ताः मानवा असाधारणाः भवन्ति। एतादृशाः जनाः विशेषगुणैः सह सम्बन्धाः भवन्ति। पुनः ते जनाः सर्वदा समाजे अत्यल्पाः सन्ति। तथापि सामाजिकपरिवर्तने तेषां महत्त्वं सर्वदैव वर्तते। काव्यं दृश्यश्रव्यभेदात् द्विविधिम्। पुनश्च दृश्यकाव्यस्य रूपकमुपरूकात् भेदद्वयमवलोक्यते। रूपकस्यास्य दशभेदेषु अन्यतममेकमस्ति प्रकरणम्। मृच्छकटिकमतीव प्राचीनं प्रकरणमस्ति। अत्र प्रकरणविधानस्य प्रायः सर्वे विधयः सन्ति। यत्र प्रकरणस्य नायकः चारुदत्तः मूल्यबोधैः सह शासकमेकं परिवर्तयति स्म। अतः सः अत्याचारीशासनस्य विरुद्धं मूल्यबोधरूपमस्त्रप्रयोगेन विजयं प्राप्तवान्। मूल्यबोधः सर्वेषु वर्तन्ते, केवलं तस्य प्रकाशनार्थमग्निरूपस्य स्फुलिङ्गस्यावश्यकमस्ति। समाजे एदादृशं स्फुलिङ्गमन्तरेण शोषणं पीडनञ्च निरन्तरं भविष्यति । अयमेव स्फुलिङ्गः प्रकरणनायकः चारुदत्तः। अस्यैव स्फुलिङ्गस्य मूल्यबोधगुणस्य तापप्रभावे प्रकरणस्य अपराणि चरित्राणि प्रकाशयन्ति स्वमूल्यबोधम्।
कूटशब्दाः : मृच्छकटिकम् ,शूद्रकः, सहृदयः,चारुदत्तः,वसन्तसेना,मूल्यबोधः,सामाजिकपरिवर्तनम्
काञ्चनवारिकः
यथैव आत्मानं प्राणान् वा विहाय शरीरस्य सत्ता नास्ति, तथैव विना रसं काव्यं शुष्कवृक्ष इव प्रतिभाति, यस्य किमपि अस्तित्वं न विद्यते। तस्मादेव रससहितवाक्यं काव्यस्यात्मारूपेण सुप्रतिष्ठितम्। रसस्वरूपविषये उक्तं यत् विभावानुभावसञ्चारिभावसंयोगेन परिपुष्टः सन् रत्यादिस्थायिभावः आस्वाद्यो भवति चेत्, सः रस उच्यते। रसयोजनायां कविः स्वपारस्परिकप्रतिकूलतानुकूलताविषयान् मनसि निधाय काव्यं करोति, येन काव्ये श्रुतिदुष्टदोषो नोत्पद्येत।अत एव काव्ये रसयोजना अतीवदुष्करा जटिला च। महाकाव्यलक्षणे निर्दिष्टमिदं यत् शृङ्गार-वीर-शान्तेषु कश्चन रसः मुख्यरूपेण तदितराश्च गौणरूपेण ग्राह्याः। कविकुलगुरुः कालिदासः स्वविरचितरघुवंशाख्ये महाकाव्ये आलङ्कारिकनिर्दिष्टलक्षणम् अत्यन्तचित्ताकर्षकरूपेणोपस्थापयामास।
सूचकशब्दाः : आस्वाद्यः, काव्यात्मा, रसयोजना, रसास्वादनम्, श्रुतिदुष्टदोषः।
डों टुम्पा जाना
वीणापाणी-पाटन्या रचिता ‘अपराजिता’ इति कथासंग्रहे कथासप्तकमस्ति। सा आधुनिकसमाजस्य स्त्रीणां नानास्थितिम् उल्लिखितवती अस्मिन् कथासंग्रहे। ता: कथा: यथा - अपराजिता, कुलीना, शङ्खनाद:, अनुगृहीता, जागरित:, एकोऽन्य: शिवि:, वातायनं च। ‘शङ्खनाद:’ इति कथाया: प्रधानं नारीचरित्रं भागीरथी। सा भागीरथी नानाविधं विघ्नम् अतिक्रम्य केन प्रकारेण स्वनिर्भरा अभवत् एवञ्च स्वस्वाधीनताम् अर्जितवती तत् लेखिका वीणापाणी पाटनी महोदया शङ्खनादस्य कथायां चित्रितमकरोत्। यां भागीरथीं दृष्ट्वा यथा अन्या: स्त्रिय: उद्वुद्धा: भवन्ति इति चेष्टामपि कृतवती लेखिका अस्यां कथायाम्। भागीरथीवत् अन्यास्यां नारीणाम् अपि एवम् आचरणं करणीयम्। पुरुषतांत्रिकसमाजस्य अत्याचारस्य विरुद्धे प्रतिवाद: च करणीय:। तदर्थं प्रयोजनं शिक्षा। शिक्षां विना नारीसमाजस्य उत्थानं कदापि न भवति। ‘शङ्खनाद:’ कथायामपि दृश्यते भागीरथी शिक्षिता स्यात्, तस्मात् कारणात् सा यथायथमार्गनिर्वाचने समर्था आसीत्। एवञ्च शिक्षाया: कारणात् सा स्वनिर्भरा अपि आसीत्। येन सा स्वस्य कन्याया: च भारं गृहीतवती। शिक्षां विना सा कदापि स्वाधीनतार्जने समर्था न भवति। यत् ‘कुलीना’ इति कथासंग्रहे लेखिका दर्शयति। ‘कुलीना’ कथासंग्रहस्य नायिका सुरमा अशिक्षिता आसीत्। तदर्थं सा नित्यं पत्यु: सपत्न्या: च अमानुषिकम् अत्याचारं सह्यं कृतवती। स्वस्वाधीनतार्जनार्थं सा किञ्चिदपि न कृतवती। यत: सा अशिक्षिता स्यात्। लेखिका वीणापाणि पाटनी ‘शङ्खनादः’ इति कथायां नारीचैतन्यस्य उद्वुद्धकरणार्थं ‘भागीरथी’ चरित्रं सृष्टवती। यथा, नार्य: भागीरथीं दृष्ट्वा स्वचेतनाया: उद्वुद्धकरणे प्रयत्नं करिष्यन्ति। अतः सा ‘शङ्खनाद:’ इति नामकरणं कृतवती। शङ्खनादमाध्यमेन यथा विपद्भ्य: समाजस्य उद्धरणं भविष्यति, तद्वत् नारीचैतन्यस्य जागरणार्थं ‘शङ्खनाद:’ इत्यंश: सृष्ट: वीणापाणीपाटन्या। अतः परिशेषे ‘शङ्खनाद:’ कथांशे सा उक्तवती – “स्वनुष्ठितं त्वया यदेवानुष्ठितम्। त्वया नारीचैतन्ययोद्बोधस्य शङ्खनाद: घोषित:। नारीमहत्त्वं सत्यापितम्। आत्मनो जीवनं रसातलादुद्धृत्य सार्थकं कृतवती त्वम्” ( पाटनी ४५)।
कूटशब्दाः – वीणापाणी पाटनी, अपराजिता, शङ्खनाद:, नारीचेतना, भागीरथी।
सतीश चन्द्र दास
आधुनिकसंस्कृतसाहित्ये गलज्जलिका इति नूतनं साहित्यम्। या गलज्जलिका अवार्चीनयुगे कवीनां प्रशंसनीया अस्ति। समाजस्य प्रत्येकास्मिन् क्षेत्रे गलज्जलिकासाहित्यम् अन्यसाहित्यमिव मानवानां कृते उपकरोति। अस्मिन् साहित्ये प्रभुसम्मितकाव्योपदेशः, सुहृत्सम्मितकाव्योपदेशः, कान्तासम्मितकाव्योपदेशश्चेति उपदेशत्रयमपि समग्रतया प्राप्यते। अतः समाजस्य सर्वमपि क्षेत्रमनेन प्रसन्नतां प्राप्नोति। तथा च अत्र सामाजिकं, राजनैतिकम्, आध्यात्मिकं, साम्प्रदायिकम्, ऐतिहासिकमित्यनेकतत्त्वपूरितं भवति गलज्जलिकासाहित्यम्। गलज्जलिकासाहित्यस्य भावः व्यङ्ग्यार्थवाक्यार्थलक्ष्यार्थभेदेन तत्र तत्र प्रतिफलितो भवति। अतः सचेतसां प्रफुल्लता आगच्छन्ति। कठिनोऽपि विषयः कोमलतया सरसतया च प्रदर्शितो भवति। अतः वक्तुं शक्यते यत् – ‘कविता कवेर्मुखनिर्गता साक्षात् कृपाणी निष्कृपा।’ (औदुम्बरी) - ‘निष्कृपा-कृपाणी’ इति। इयं केवलं कवितायाः विशेषणं न, अपि तु काव्यस्य प्रयोजनमपि इति कथ्यते। अतः अस्मिन् शोधप्रपत्रे मया संस्कृतगलज्जलिकायाः उद्भवः तथा तस्याः विकासः इति एतयोः विमर्शः कृतः। तथा संस्कृतगलज्जलिकायां ये ये विषयाः वर्तन्ते तथा तेषां संरचना पद्धत्यादि विषये यथायथम् अस्यां शोधपत्रिकायां प्रस्तावः क्रियते।
कूटशब्दाः – संस्कृतगलज्जलिका, इतिहासः, आरम्भिका-मध्यिका-अन्त्यिका, सामाजिकम्, राजनैतिकम्, समजोन्नत्युपायाः।
रणिता घोष
छान्दोग्योपनिषदि शांकरभाष्ये कतिपयशब्दवाक्यानि सन्ति येषां रूपवाक्यशब्दार्थतत्त्वानुसारं जालबन्धविमोचनेनार्थनिरूपणेन प्रतिपाद्यविषयाणां परिस्फुरणं भवति। ‘तत्सत्सृष्टं तेज ऐक्षत तेजोरूपसंस्थितं सदैक्षतेत्यर्थः’ (छान्दोग्योपनिषद्- ६।२।३, शांकरभाष्यम्), ‘ता आप ऐक्षन्त पूर्ववदेवाबाकारसंस्थितं सदैक्षतेत्यर्थः’ (छान्दोग्योपनिषद्- ६।२।४, शांकरभाष्यम्) इति शांकरभाष्ये लक्षणावृत्त्या तेजःशब्देन अप्शब्देन च तेजसोऽपां चाधिष्ठानं सद् ब्रह्म अवबुध्यते। ‘तेजःप्रभृतीक्षत इवेक्षत इत्युच्यते भूतम्’ (छान्दोग्योपनिषद्- ६।२।४, शांकरभाष्यम्) इति शांकरभाष्ये इवशब्दप्रयोगद्वारेण तेजःप्रभृतीनां गौणेक्षणकर्तृत्वं संपादितम्। सदधिष्ठितत्वापेक्षस्य तेजःप्रभृतिन ईक्षितृत्वस्य गौणत्वम्, सत ईक्षितृत्वस्य मुख्यत्वं च प्रतिपादिते शारीरकमीमांसाभाष्ये शंकराचार्येण। अनेनाद्वैतवेदान्ती शंकराचार्यः पारमार्थिकदृष्ट्या सत्कारणवादी विवर्तवादी वेति ध्वनितम्। ‘हन्तेदानीमहमिमा यथोक्तास्तेज आद्यास्तिस्रो देवता, अनेन जीवेनेति’ (छान्दोग्योपनिषद्- ६।३।२, शांकरभाष्यम्) इति शांकरभाष्ये जीवशब्दात् तृतीयया विभक्त्या जीवस्य द्वारत्वम्, अहमिति कर्तृपदेन च ब्रह्मणः कर्तृत्वमुक्तम्। धर्मराजाध्वरीन्द्रकृते वेदान्तपरिभाषाग्रन्थे उक्तम्- पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेतलिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च परमेश्वरस्य साक्षात् कर्तृत्वम्, इतरनिखिलप्रपञ्चोत्पत्तौ च परमेश्वरस्य हिरण्यगर्भादिद्वारा कर्तृत्वमिति। अत्र परपमेश्वरस्य हिरण्यगर्भादेश्चेति कर्तृद्वारयोरेकत्वमस्ति, द्वैतापत्तेः। ‘जीवेन’ (छान्दोग्योपनिषद्- ६।३।२, शांकरभाष्यम्) इति पदे ‘प्रकृत्यादिभ्य उपसंख्यानम्’ इति कात्यायनकृतवार्त्तिकानुसारेण प्रकृत्यादित्वात् तृतीया। “जीवो हि नाम... ‘ध्यायतीव लेलायतीव’ इति च वाजसनेयके” (छान्दोग्योपनिषद्- ६।३।२, शांकरभाष्यम्) इति भाष्ये प्रतिबिम्बवाद एव शंकराचार्येण स्वीकृतः, न त्वाभासवाद:। तद्भाष्ये आभासशब्दः छायाशब्दश्च प्रतिविम्बवादिसंमतप्रतिबिम्बवाचकौ, न त्वाभासवाचकौ। ‘मननदर्शनश्रवणादिव्यवहाराय’ (छान्दोग्योपनिषद्- ६।८।१, शांकरभाष्यम्) इति शांकरभाष्ये व्यवहारशब्देन प्रमाणाप्रमाणे इति उभौ एव व्यवहारौ बुध्येते। जाग्रदवस्थायां यथा चाक्षुषादिप्रत्यक्षप्रमाणानि सन्ति, स्वप्नावस्थायां तथा चाक्षुषादिप्रत्यक्षासत्त्वेऽपि ‘स्वप्ने रथमपश्यम्’, ‘स्वप्नान्ते दिव्यं शरीरभेदमास्थाय तदुचितान् भोगान् भुञ्जान एव प्रतिबुद्धः’ (ब्रह्मसूत्रम्- १।१।१, भामती) इत्यादिरूपेण दर्शनश्रवणादिव्यवहारा: सन्त्येव। स्वप्नावस्थायां दर्शनश्रवणादिव्यवहारा न प्रमाणजन्या:, स्वाप्नविषयेण सह इन्द्रियसंनिकर्षाभावात्।
मुख्यशब्दा: : गौणेक्षणकर्तृत्वम्, सत्कारणवाद:, विवर्तवाद:, प्रतिबिम्बवाद:, जाग्रदवस्था, स्वप्नावस्था।
डा.अशोक् कुमार् एन्. के
अतिप्राचीनेषु संस्कारेषु अन्यतमो भवति भारतीयसंस्कारः। भारतीयसंस्कारस्य मीलं वैदिकवाङ्मयमेव। उच्यते च वेदोऽखिलो धर्ममूलमिति। इदं च वैदिकसाहित्यं अनेकसहस्राब्दं यावद् विकसितं भरतीयसमाजस्य जनपदस्य च अमूल्यनिधिरस्ति। अस्याः साहित्यसम्पदो ज्ञानं विना कोऽपि भारतीयजीवनं भारतीयसंस्कृतिञ्च ज्ञातुं न शक्तः। भारतीयमनोभावस्य मूलभूतविचाराणां दर्शनस्य च निदर्शनं वेदवाण्येव सुबद्धं सुस्पष्टॆ प्राप्यते। एवञ्च समस्तमिह वेदादेव सिद्ध्यति।
डाँ. शुभमयपाहाडी
योगः भवति व्यवहारिकं विज्ञानमेकम्। अयं अनादिकालात् मानवानां शारीरिकं नैतिकं मानसिकम् आध्यात्मिकं च कल्याणं साधयति। साम्प्रतिककाले योगस्य समधिकं महत्वमनुभूयते। सांसारिकदुःखानामात्यन्तिकनिवृत्तिपूर्वकं चिरन्तनसुखप्राप्तिरेव साधकानां लक्ष्यमिति । उक्तञ्च गीतायां भगवता श्रीकृष्णेन –“यद्गत्वा न निवर्तन्ते तद्धाम परमं मम” (श्रीमद्भगवद्गीता, १५.६ )। कैवल्यप्राप्तेः आत्मस्वरूपप्राप्तेर्वा मुख्यकारणं समाधिसिद्धिरिति । तत्रात्मनः स्वचिन्मात्रस्वरूपेनैवावस्थानेन योगसिद्धिः । वस्तुतः पतञ्जलिमतानुसारं चित्तवृत्तेः निरोधः भवति योगः (यो.सू.,१.१)। चित्तस्य योगसाधनानुकूलसम्पादनार्थं सोपानत्रयस्य निर्देशः स्पष्टः । तानि सोपानानि यथा अभ्यासवैराग्ये-क्रियायोग-अष्टाङ्गयोगरूपाणि । योगसिद्धये योगाङ्गानामनुष्ठानं कर्त्तव्यम्। योगदर्शनस्य समाधिपादे समाहितचित्तानामुत्तमाधिकारिणां तथा द्वितीयपादस्य प्रथमभागे क्रियायोगप्रकरणे मद्यमाधिकारिणां योगसाधनमार्गं प्रतिपाद्य गृहस्थादिमन्दाधिकारिणामत्यन्तविक्षिप्तचित्तानाम् योगसाधनार्थमष्टाङ्गयोगस्योपदेशः शास्त्रकारैः प्रदत्तः । अत्र समस्या भवति यत् एतेषां चित्तचाञ्चल्ययुक्तानां मन्दाधिकारिणां कृते अभ्यास-वैराग्ययोः क्रियायोगस्य आवश्यकता अस्ति न वा ? उच्यते तत्र अभ्यास-वैराग्ये क्रियायोगश्चेति अष्टाङ्गमार्गस्योपमार्गः।
अमल कुमार कर
स्मृतिशास्त्रेषु प्रथमा भवति मनुसंहिता, न केवलं प्राथमिकरूपेण, अपि तु धर्मशास्त्रेषु मनुसंहिता प्राचीनतमा महत्त्वपूर्णा च अस्ति। भगवता मनुना विरचितेऽस्मिन् ग्रन्थे द्वादश अध्यायाः सन्ति। प्रत्येकम् अध्यायस्य पृथक् पृथक् नामकरणमपि वर्तते। पुनः एषः ग्रन्थः न केवलं मानवधर्मशास्त्ररूपेण प्रसिद्धः, अपि तु अत्र विविधदर्शनानां तत्त्वस्य तथ्यस्य च विस्तृतं वर्णनं प्राप्यते। विषयस्य सम्पूर्णाध्ययनस्य अन्तिमे अवगम्यते यत् राष्ट्रधर्मः, रीतिः, नीतिः, विचारविश्लेषणम्, वर्णाश्रमः, सामाजिकता, दार्शनिकभावना, पर्यावरणविचारः चेति विषयकः अयं सम्पूर्णः ग्रन्थः वर्तते। समुद्रे इव अस्मिन् ग्रन्थे दर्शनशास्त्रस्य यत् महत्त्वपूर्णं तत्त्वं कारणब्रह्म तत् प्रधानतत्त्वं सुन्दरतया आलोचितम्। मनुः प्रथमं सृष्टिप्रसङ्गे अवोचत् यत् प्रथमावस्थायां जगत् गहननिद्रायाम् निमज्जितम् आसीत्। युगे युगे भगवान् जीवकल्याणार्थं सदैव लीलारूपेण आविर्भूतः अभवत्। अतः जगद्धितार्थं भगवान् स्वयं विनाशकरूपेण आविर्भूतवान्। स इन्द्रियज्ञानातीतः, सूक्ष्मतमः, अव्यक्तः, सर्वभूतस्वरूपः अचिन्तनीयश्च।
शब्दसङ्केतः - जीवः, जगत्, माया, कारणब्रह्म, कार्यब्रह्म
दिव्यश्री जगदीश पै बि. , भास्कर वि भट्टः
प्रस्तुतलेखने श्रीकाशीमठसंस्थानस्य माध्वसिद्धान्तप्रतिष्ठापनाचार्यः श्रीमत्यादवेन्द्र तीर्थत: विंशतितम यतिवर्या: श्रीसुधीन्द्र तीर्थै: विरचितानि स्तोत्राणि स्वीकृत्य यथामति सविमर्शावलोकनप्रयत्न: विहितः। श्रीपादैः श्रीवेदव्यास-गङ्गा-वामन-भार्गव-नृसिंह-सरस्वती-विश्वनाथ-वेङ्कटेश-महालक्ष्मी-राम-अश्वत्थनारायण-काशिका-गुरुपरम्परा-संस्कृतविद्यालय इत्यादिविषयेषु स्तोत्राणि विरचितानि सन्ति । अस्मिन् लेखने मया अत्र एतेषु स्तोत्रेषु छन्दसां सूक्ष्मता तथा सौन्दर्यता तथा कविकल्पना इत्यादिषु विचारेषु सविमर्शात्मकमवलोकनं कृतमस्ति।
कूटसंख्या - श्रीसुधीन्द्रतीर्थाः, छन्दः, काव्यस्तोत्र, गौडसारस्वतब्राह्मणाः, गुरुपरम्परा, अनुष्टुप्, श्रीकाशीमठसंस्थानम्, बादरायण, मङ्गलाशासनम्।
डा. राघवेन्द्रः
जगत्यस्मिन् न कोऽपि जन्ममरणबन्धनात् मुक्तः भवितुं शक्नोति। मोक्षः एवैकः मार्गः अस्मात् बन्धनात् मोचनं करिष्यति। परन्तु जातस्य मरणं ध्रुवमेव हि। गीताचार्यः कृष्णः अपि एवमेव वदति। अस्मिन् विषये न केवलं मनुष्याः अपि तु देवदानवप्राणिपक्षिणः अपि कष्टमनुभवन्ति। सृष्टिकर्तारं ब्रह्माणमपि मरणं निश्चितमिति। अस्मिन् विषये बहवो पण्डिताः स्वाभिप्रायान् अवर्णयन्। तत्र मूलाधारः केचन खगोळशास्त्रसम्बद्धाः ग्रन्थाः, पुराणग्रन्थाः च। तत्रापि विचारभेदाः सन्ति। तेषां विषयाणां सङ्गृहाः अस्मिन् शोधलेखने द्रष्टुं शक्यते।
कूटशब्दाः – ब्रह्मा, आयुः, युगाः, वर्षाणि, कालः इत्यादयः।
डा. गोपालकृष्णन् रघुः
सुबन्तानां साधनाय प्रातिपदिकात् स्वादयः प्रत्ययाः विधीयन्ते। तत्र स्वादीनामुद्देशभूतं प्रातिपदिकं निर्वक्तुं भगवता पाणिनिना अर्थवदधातुरप्रत्ययः प्रातिपदिकम्, कृत्तद्धितसमासाश्च इति सूत्राभ्यां प्रातिपदिकसंज्ञा विहिता। यद्यपि उभयत्र एकः अर्थवचछब्दः वर्तते तथापि तस्योभयत्र अर्थः समानः वा भिन्नः वा इत्येतस्मिन् विषये प्राचीनवैयाकरणानां नवीनाञ्च मध्ये कश्चन मतभेदो वर्तते। प्राचीनास्तावत् अर्थवदधातुरप्रत्ययः प्रातिपदिकमिति सूत्रे शक्तिलक्षणान्यतरवृत्तिबोधकत्वम् अर्थवत्त्वमिति, कृत्तद्धितसमासाश्च इति सूत्रे च अनुवृत्तस्य शास्त्रीयार्थाबोधकत्वं शास्त्रविहितार्थबोधकत्वं वा अर्थवत्त्वमिति अर्थं स्वीकृत्य प्रातिपदिकसंज्ञां विहितवन्तः। तेषां नये अर्थवच्छब्दस्य सूत्रभेदेन अर्थभेदः वर्तते। नागेशादयो नव्यास्तु उभयत्रापि वस्तुतः एकरूपस्यैवार्थवत्त्वस्य अपेक्षा वर्तत इति सूत्रद्वयेऽपि एकमेव लक्षणं स्यादिति अर्थवदित्यस्य परिष्कारं कृतवन्तः। तेषां नये सूत्रद्वयसामान्यम् अर्थवत्त्वं नाम एतत्संज्ञाफलभूतविभक्तीतरसमभिव्याहारानपेक्षया लोके अर्थविषयबोधजनकत्वमिति परिष्कृतलक्षणयुक्तम्। इदानीमत्र विचारणीयः अंशः अस्ति, लक्षणे एतत्संज्ञाफलभूतेति कः समासः, कश्चास्य विग्रहः, तथास्वीकारे काः युक्तयः इति। तदत्र पूर्वपक्षोपस्थापन-खण्डनपुरस्सरमुपस्थाप्यते।
कुञ्चीशब्दाः- एतत्संज्ञा, षष्ठीतत्पुरुषः, कर्मधारयः, समासः, विभक्तिः, प्रत्ययः, अर्थवत्त्वम्।
डा. सत्येन्दु शर्मा
महाकवीनां कौशलमेतद् यत् स नैव गृहीतं वस्तु सामान्यतया वर्णयति, अपितु रसगुणालङ्कारादिभिः मधुरमास्वाद्यं सरसं काव्यरसालं रचयति । एतादृशेषु महाकविषु कालिदासः स्वकवित्वशक्त्या निखिलजगति अद्वितीयं नाम विद्यते । तस्य महाकाव्यद्वयं नाटकत्रयं वा यथा सहृदयाणां चित्तमावर्जयति, तथैव खण्डकाव्यं मेघदूतमपि मनोमुग्धं करोति । लघुकलेवरे काव्येऽस्मिन् भार्याविप्रयुक्तस्य उत्कण्ठितचेतसः यक्षस्य मेघमाध्यमेन स्वप्रियायै सन्देशवचनं वर्णितमस्ति, परञ्चात्र अन्तःप्राणवायुवद् भारतीयसंस्कृतेः सौन्दर्यसम्पत् स्पन्दते । शोधपत्रेऽस्मिन् मेघदूतस्य सांस्कृतिकदृष्ट्या मीमांसैव अभीष्टं वर्तते ।
डा. सौम्यजित् सेनः
संस्कृतखृष्टीयसाहित्ये प्रतीच्यभवैः प्रख्यातप्राच्यतत्त्वविद्भिः प्राध्यापकैः जान्म्यूरवर्यैर्महामोक्तुः श्रीयेषूखृष्टस्य मुख्येषु चतुर्षु शिष्येष्वन्यतमस्य श्रीपौलस्य जीवितचरितादिवर्णनपरं दशसर्गयुतं महाकाव्यं प्रणीतं श्रीपौलचरित्रम् इति। प्रकृते प्रबन्धे मयास्य समासेन विषयविश्लेषणपूर्वं संस्कृतालङ्कारशास्त्रदृष्ट्या महाकाव्यत्वविचारो विस्तृततया समुपन्यस्तः। अपि च, प्रसङ्गगत्या काव्यस्यास्य यथा गुणसमीक्षापि साधिता तथैव कवेः रचनाशैल्यपीह प्रतिपादिता।
कुञ्चिकापदनिचयाः : संस्कृतखृष्टीयसाहित्यम्, जान्-म्यूरः, श्रीपौलचरित्रम्, येषूखृष्टः, पौलः, महाकाव्यम्, अलङ्कारतत्त्वम्, गुणसमीक्षा, रचनाशैली च।
ङः तानिया-सिकदारः
वङ्गेषु मेदिनीपुरमण्डले वीरसिंहो नाम ग्रामः अस्ति । तत्र १८२० तमे ख्रीष्टियाब्दे एकस्मिन् दरिद्रव्राह्मणकुले वीरसिंहस्य सिंहशिशुः ईश्वरचन्द्रो जन्मपरिग्रहं कृतवान् । ग्रामस्य पाठशालायां पाठं समाप्य स नवमेवर्षे वयः क्रमे पित्रा सह कलिकता आगत्य अध्ययनार्थं संस्कृतमहाविद्यालये प्राविशत् । रन्धनादीनि सर्वाणि गृहकर्माणि समाप्य स रात्रिजागरणेन पाठाभ्यासमकरोत् । तथापि मेधावलेन सर्वान् छात्रान् अतिक्रम्य स प्रतिवर्षं विद्यालये उन्नतस्थानमधिकृतवान् । क्रमेण स महाविद्यालयस्य अन्तिमपरीक्षा मुत्तीर्य्य विद्यासागरपदवीम् अलभत्।वस्तुतः विद्यासागर अतीव मेधीवी आसीत् ।अनन्तरम् ईश्वरचन्द्रः संस्कृतमहाविद्यालयस्य अध्यापकपदं लब्धा स्वल्पकाल मध्ये तस्य अध्यक्षः अभवत् । परं तस्मिन् पदे स दीर्घकालं न अतिष्ठत् । आंगल शासकानाम् आधिपत्यं सोढुम् असमर्थः स पदत्यागं कृत्वा स्वाधीनभावेन पुस्तक रचनायां निरतोऽभवत् । व्याकरणउपक्रमणिका , व्याकरणकौमुदी इत्यादीनि पुस्तकानि रचयित्वा स संस्कृतशिक्षार्थिनां महोपकारं कृतवान् । संस्कृत साहित्यानुसरणेन वनभाषायां शकुन्तला प्रभृतीनि प्रणीय स वङ्गसाहित्यस्य जनक इति आख्यातः । संस्कृतमहाविद्यालयस्य साहित्याध्यापको भूत्वा महाविद्यालयस्य शिक्षापद्धतिः सम्वन्धे प्रतिवेदनप्रदानार्थं विद्यासागरमहोदयः मयेट्महोदयेन अनुरुद्धोऽभवत् । शिक्षाविभागस्य आधिकारिकाः तदा महाविद्यालयस्य अचिरास्तित्व लोपाशंका कृतवन्तः । ईदृशी आशंकायाः कारणमपि आसीत् । संस्कृतमहाविद्यालये पूर्ववत् छात्रप्रवेशोऽपि नासीत् । क्रमेण छात्रसंख्या ह्रासमानं भवति । छात्रसंख्या ह्रासस्य वलवत्कारणमपि आसीत् । संस्कृतमहाविद्यालये पाठसमापनेऽपि अधिककालस्य आवश्यकता अस्ति । परन्तु तदा अङ्गरेजी विद्यावेगोऽपि अधिकतरवृद्धिप्राप्तवान् ।
सूचकशब्दः-विद्यासागरः , संस्कृतशिक्षा , अध्ययनम् , उप्रकमणिका , संकलकः , संस्कृतशिक्षा
आतिरा. जि
शब्दानां अन्वाख्यानाय अथवा निर्माणाय हितकराः सहायकाः भवन्ति ये प्रत्ययाः ते तद्धितप्रत्ययाः। अथवा येषां प्रयोगेण भिन्नेषु अर्थेषु नूतनप्रातिपदिकानां निर्माणं भवति ते तद्धितप्रत्ययाः। तद्धितप्रत्ययेषु उपस्थिताः केचनवर्णाः प्रक्रियायां स्वयं भागं न स्वीकुर्वन्ति । प्रक्रियायाः आरम्भे एव लुप्यन्ते । एते सर्वे वर्णाः इत्संज्ञकवर्णाः अथवा अनुबन्धनाम्ना ज्ञायते। शिव -अण् इति स्थिते अत्र णकारस्य उपस्थितिः न दृश्यते तस्य लोपः भवति।अत्र णकारः अनुबन्धः अस्ति । नो चेत् इत्संज्ञकः अस्तीत्युच्यते। इत्संज्ञकवर्णस्य प्रयोजनं भवेदेव।यदि प्रयोजनं नास्ति, तर्हि वर्णस्य इत्संज्ञा न भवति। तद्धितप्रत्ययेषु इत्संज्ञाः केन प्रकारेण वर्तन्ते,तेषां प्रयोजनानि कानि इत्यादि विषयाः संक्षेपेण प्रबन्धेन अनेन प्रस्तूयन्ते।
कार्तिक् शर्मा के , ड. हरिकृष्ण शर्मा के.एन्
विवरणादिप्रस्थानभेदेन अद्वैतपरम्परायां विरचितेषु ग्रन्थेषु निरूपितान् प्रमेयविशॆषान् उपलभ्य मध्वतन्त्रसिद्धान्तानुसारिभिः व्यासराजतीर्थैः तन्निरासार्थं न्यायामृताख्यः एकः अतिगम्भीरः ग्रन्थः विरचितः । अद्वैताभिमतानां प्रधानानां सर्वेषां प्रमेयाणां खण्डनार्थं प्रवृत्तिः व्यासतीर्थानामस्मिन् ग्रन्थे दृश्यते। न्यायामृतस्य खणनार्थं प्रवृत्तः ग्रन्थः अस्ति अद्वैतसिद्धिः । सा च मधुसूदनसरस्वतीन्द्रवर्यैः विरचिता अतिविस्तृता अतिप्रौढा च वर्तते । अद्वैतसिद्धेः उपरि तत्खण्डनात्मकं किञ्चित् न्यायामृतव्याख्यानं तरङ्गिणीनामकं विरचितं रामतीर्थैः । तस्य खण्डनरूपेण अद्वैतसिद्धिमण्डनरूपेण च गौडब्रह्मानन्दसरस्वतीन्द्रवर्यैः लघुचन्द्रिकाख्या ग्रन्था विरचिता। सा च अतिविस्तृता प्रौढा च वरीवर्ती। अस्मिन् च लेखने मया लघुचन्द्रिकामनुसृत्य अद्वैतसिद्धिमङ्गलश्लोकस्य अप्रामाण्यशङ्कोपस्थापनं तद्वारणप्रकारश्च सयुक्तिकं विमृश्यते ।
मुख्यपदानि : अद्वैतसिद्धिः, लघुचन्द्रिका.,अप्रामाण्यम्, मङ्गलश्लोकः
प्रणबेष भट्टाचार्यः
पदं खलु मूलवस्तुस्वरूपं वर्तते शास्त्रारम्भं प्रति। पदं विना न शास्त्रं उत्पद्यत इति भावः। पदानां समूहः वाक्यम्, वाक्यसमूहं च शास्त्रमित्यस्मदभिप्रायः। अपदं नाम पदभिन्नं पदधर्मरहितं प्रातिपदिकादिकम्। तन्न शोस्त्रे संयुज्यन्ते। शब्दः खलु द्विविधः, ध्वन्यात्मकः वर्णात्मकश्चेति। शास्त्राध्ययनजन्ये शाब्दबोधे वर्णात्मकशब्दः (पदम्) हेतुरिति। पदस्य स्वरूपमिति पदस्वरूपम्, तद्विषयकं विवेचनं विचार इति पदस्वरूपविवेचनम्। तच्च विवेचनं तावत् न्यायशास्त्रानुरोधं व्याकरणशास्त्रानुरोधञ्च अस्मिन् निबन्धे उपस्थाप्यते। वस्तुतस्तु पदस्वरूपविषये नैयायिकवैयाकरणमतेषु किञ्च नैयायिकमतेष्वेव सादृश्यं, वैसादृश्यमपि समुपलभ्यते। तेषां सादृश्यवैसादृश्यानां यथामति विचार एव विषयः।
कूटशब्दाः :पदम्, वर्णसमूहः, शक्तिः, शब्दः
सत्येनशीटः
संस्कृतसाहित्ये अधिकः प्रसिद्धो विषयो हि रसः । यस्य चर्चा प्रायः सर्वैः आलङ्कारिकैः कृता । यद्यपि नाटकादिषु अष्टौ रसः दृश्यते , शान्तरसं विहाय । परन्तु काव्यादिषु कथं शान्तरसः दृश्यते ? अस्य रसस्य प्रयोजनीयता किं पीयूषवर्षश्रीजयदेवाचार्य-श्रीकेशवमिश्रयोः मतानुसारम् ? – इति मम शोधकार्यस्य प्रधानो विषयः।
कुञ्चीपदानि – संस्कृतसाहित्यम् , सहृदयः , शान्तरसः , श्रीकेशवमिश्रः , जयदेवाचार्यः , स्थायिभावः , निर्वेदः , आलङ्कारिकः ।
डॉ. शुभ्रजित् सेनः
दण्ड्याचार्यैः विरचितस्य काव्यादर्शस्य तृतीये परिच्छेदे शब्दार्थालंकारप्रसङ्गे नव शब्दालंकाराः सोदाहरणमालोचिताः। अनुप्रास-यमकाख्यशब्दालंकारयोः प्रसङ्गः परवर्तिभिरालंकारिकैर्बहुधालोचितः परं दण्डिनाङ्गीकृता अन्ये सप्त शब्दालंकाराः प्रायेण नालोचिताः। विशेषेण प्रहेलिका विश्वेऽस्मिन् विश्वे प्रत्येकं भाषासाहित्ये महती गुरुत्वहा वर्तते। तत्र पाठकमनोरञ्जनार्थमस्य शब्दालंकारस्य प्रयोग आवहमानकालादेव संस्कृतसाहित्ये परिलक्ष्यते। अपि च, अर्धभ्रम-सर्वतोभ्रमाख्यं शब्दालंकारद्वयमभिनवं वर्तते। सनातनालंकारिकेषु मूर्ध्नि राजते दण्ड्याचार्यः। अयमाचार्यस्तावत् षष्ठशताब्द्या उत्तरार्धे जनिं लभमानोऽपि अलंकारप्रास्थानिकत्वेन यान् शब्दालंकारान् स्वीचक्रुः, ते शब्दालंकाराः परवर्तिकाव्यशास्त्रे मानकत्वेनाङ्गीक्रियते। दण्डिनः शब्दालंकारविचारेऽभिनवत्वं प्राप्यते। अस्मिन् प्रबन्धे एतेषामलंकाराणां विचारो हि मुख्यम्।
कुञ्चीशब्दाः - दण्डी, काव्यादर्शः, अलंकारः, शब्दालंकारः, अनुप्रासः, यमकम्, गोमुत्रिका, प्रहेलिका।
डा. सुदीप-मण्डलः
व्याकरणप्रवक्तॄणां बहुत्वात् जायमाणेषु अष्टसु नवसु वा व्याकरणेषु पाणिनीयव्याकरणस्य महत्वमधिकं वर्तते लौकिकवैदिकोभयविधशब्दसाधुत्वप्रतिपादनात्। पूर्वं वङ्गप्रदेशे कातन्त्रम्, मुग्धबोधः, सारस्वतं चेत्यादीनां व्याकरणशास्त्राणां चर्चा अधिकतया आसीत्। परन्तु पाणिनीयव्याकरणस्य चर्चा तथा नासीत्। अतः ऊनविंशशतकस्य प्रारम्भे पण्डितवर्गैः शोधछात्रैः वा पाणिनीयव्याकरणमाश्रित्य सम्यक् कार्यमारब्धम्। तेषु आचार्यः तारानाथतर्कवाचस्पतिः अन्यतमः। तेन विरचितेषु ग्रन्थेषु अन्यतमं भवति शब्दार्थरत्नमिति। तस्य शब्दर्थरत्नमिति ग्रन्थस्य वाक्यकाण्डे कारकाद्यन्वितक्रियाप्राधान्यैकविशेष्यकबोधसाधनपदकदम्बकं वाक्यमिति उक्तम्। पदसमूहः वाक्यमित्यर्थः। तस्य पदस्य स्वरूपप्रतिपादकानि बहूनि लक्षणानि अस्माभिः प्राप्यन्ते। यथा “सुप्तिङन्तं पदम्” [अष्टा.-१/४/१४], “नः क्ये” [अष्टा.-१/४/१५], “सिति च” [अष्टा.-१/४/१६], “स्वादिष्वसर्वनामस्थाने” [अष्टा.-१/४/१७] इति पाणिनिना, “वर्णाः पदं प्रयोगार्हानन्वितैकार्थबोधकाः” [साहित्यदर्पणम्.-२/२] इति साहित्यदर्पणकारेण, “वृत्तिमत्त्वं पदत्वम्” इति नैयायिकैः च प्रतिपादितानि लक्षणादीनि। अस्य पदशब्दस्य प्रवृत्तिः तन्नाम व्यवहारः क्व भवतीति जिज्ञासायां पदशब्दस्य त्रिधा एव प्रवृत्तिः आचार्येण तारानाथतर्कवाचस्पतिना प्रदर्शिता। तच्च प्रवृत्तित्रयं तावत् “सुप्तिङन्तं पदम्” इति पारिभाषिकपदलक्षणेन, “अर्थबोधकः प्रयोगार्हवर्णसमुदायः पदम्” इति द्वितीयेन पदलक्षणेन, “पद्यते ज्ञायते अनेन” इति व्युत्पत्त्या च प्रदर्शितम्। एवं पदशब्दस्य त्रिधा प्रवृत्तीं प्रदर्श्य तत्रैव शास्त्रान्तरोक्तपदलक्षणानाम् अन्तर्भावः प्रदर्शितः।
कूटशब्दाः -पदम्, पदत्वम्, पदस्वरूपम्, पदलक्षणम्, पदशब्दस्य त्रिधा प्रवृत्तिः, पदशब्दस्य व्यवहारः।