Abstracts

KIRANAVALI [VOLUME-XIV, BOOK I,  JANUARY - MARCH] 2022

SPECIAL ISSUE 

ON

 Dissent and Dialogue in Indian Philosophy 

Dr K.Muthukekshmi.pdf

Dissent and Dialogue in Indian Philosophy

Dr K muthulekshmi


Any enquiry to understand Indian philosophical systems has to be a multi-layered and multifaceted endeavour. Pluralism, dialogues and arguments constitute its essential character and punctuate its evolution through ages. Apart from the historical and methodological aspects, such an enquiry involves an in-depth understanding about the dynamic nature of the conceptual evolution of different systems of Indian philosophy

Dr.Sachchidanandamisra.pdf

The Scope of Dissent in Indian Philosophy

Dr. Sachchidanand Mishra

Philosophy is “A Love of Wisdom” and the essence of her is questioning. She can flourish only under the conditions of freedom. Without questions philosophy dies and without freedom one cannot ask questions. People think differently and the difference of opinion is inevitable. A knowledge system can flourish only if these differences of opinion are considered, weighted and a synthesis is made. According to Hegel, philosophy develops through three progressions: thesis, antithesis and synthesis. If there is only one thesis, no antithesis then there will be no synthesis and philosophy have to die. Questioning is so embedded in philosophy that many times it is assumed that doing philosophy is nothing but only raising a new set of questions. This is not the philosophers’ job to find out definite answers to the questions and settle the problems, rather the job of a philosopher is to raise such questions which are completely ignored by others. A philosopher takes nothing to be sacred or unquestionable, they raise questions, show dissents to almost everything. A philosopher always agrees to disagree. Without such a type of curiosity, without questioning the established beliefs, philosophy can neither progress nor be alive. 

Dr.V.Suparna.pdf

भारतीयदर्शनेषु संवादो विसंवादश्च

डा.वि.सुपर्णा 

सुविदितं हीदं समेषां विद्वत्तल्लजानां यत् भारतीय दर्शनेषु संवाद विसंवादरूपा हि  पदार्थविचाराशैली उत शास्त्रीय चर्चा इति । पदार्थ विचार एव सर्वेष्वपि तन्त्रेषु  प्राधान्यं भजते ।

तत्र विसंवादो हि विप्रतिपत्तिरूपा । न्यायशास्त्रे महर्षिणा गौतमेन तर्कस्वरूपनिरूपणावसरे वादस्य पक्षस्य प्रतिपक्षस्य प्रतिपत्तेः विप्रतिपत्तेश्च पृथक्घि लक्षणस्वरूपादयः प्रतिपाद्यन्ते। संवादस्तावत् प्रतिपत्तिकथनम्, विसंवादस्तु विपतिपत्तिकथनम्। सुतर्कप्रयोगेषु विसंवादोsपि न्यायावलंबि भवति यथा आत्मतत्त्वविवेकादौ  आत्मास्तिवसाधनम् । सुतर्कप्रयोगविरहे वाद एव  जल्पवितण्डादिरूपं प्राप्य विवादास्पदं भवति इति शास्त्रेषु तत्र तत्र प्रसिद्धम् । आस्तिकनास्तिकदर्शनयोरुभयोरपि  पदार्थानां विवेचने उत लक्षणकथने विपतिपत्तिरेव वादं गहनं प्रवर्तयति । स च वादो संवादेन वा विवादेन वा परिणमति ।   

Dr.Maniram.pdf

Reviewing the Buddhist (?) God of Non-Buddhists

Dr. Mai Ram

Abstract: This research paper presents the study of different claims regarding the concept of Buddhist God (?). This concept was proposed by different modern scholars who want to establish that the Buddha and Buddhist philosophies accepted God (?) in some form. They take different concepts of Buddhist philosophies to interpret as God. These are the concept of Nibbāna, the word Brahma in the concept of Brahmavihāras, concept of omnipresent or infinite Vijñāna, concept of Dharmakāya, concept of Avalokiteśvara and concept of Ādibuddha. Each concept is reviewed here in the light of the common qualities of God and the basic features of these concepts. The paper finds none of these concepts to be successfully interpreted as God, as the consequences shall put a big sign of interrogation on the concept of God.

Dr. Sharada Narayanan.pdf

Śabda and Śābdabodha in Vākyapadīya The Four Levels of Vāk

Dr. Sharada Narayanan


Language study has early been considered essential to understand knowledge and consciousness, regarded as one with the Supreme Being in many schools of Indian philosophy. With its detailed theories on the origin, process and structure of language, India was remarkably advanced in the area of linguistics even in ancient India

Dr.Unnikrishnan.P.pdf

Indian Materialism-A Dissent to Spiritual Hegemony

Dr.Unnikrishnan.P


“Deprivation of liberty cannot be compensated later”, this was the opinion recorded of Supreme Court Justice while he dissented with the majority opinion of Chief Justice Dipak Misra and Justice Khanwilkar in the Bhima Koregaon case where four prominent activists were arrested on allegedly being part to naxal conspiracy. While it will be imprudent to draw conclusions on the Bhima Koregaon case before investigation and trial is completed, there is no denying the fact that relevance of dissent in contemporary life is more than ever. History has given us abundant examples of scientific, political and social revolutions that were only possible due to this special quality of homo-sapiens to question or to challenge and if needed change the status quo. Heliocentric theory, democracies across the world and banning social evils like Sati all commenced with lone voices of dissent against an established system.


Uma. A.K.pdf

Growth of Logical Theories Through The Commentaries

Uma. A.K.


Among all the intellectual traditions, Nyāya is unique in advocating logical realism. The development of the Nyāya began from its first stage when it is designated as Ānvīkṣiki, then through centuries it reached its final stage in Navya Nyāya. The teachings of the Nyāya system are intended to give us a rational basis for knowing the truth.  The Nyāya deals with critical inquiry.  It explores all traditional beliefs and argues vigorously against superstition, prejudiced and irrational beliefs.  This paper tries to trace out the stages of development of Nyāya śāstra through the commentaries.   For that purpose it firstly talks on an introduction to the origin of the śāstra , its basic theories and literature in short. Then, picks up some theories and analyzes its interpretations given by the commentators

Anjuna K M.pdf

Realistic Relativistic Pluralism of Jaina is a Dissent to Absolutism in Upanisads – An Epistemological Approach

Anjuna K M

The starting point of the jaina confidence can be followed out in pre-memorable time. Jainism, one of the heterodox frameworks and is considered as the non-brahmanic and non-Vedic system. Jainism doesn’t recognize the authority of Vedas. It is a system, which puts stock in non-mystical. Numerous researchers endeavor to portray it, as an atheistic, religion examining its cause and relic of Jainism. Jainis speaks to a vital part of sramanic arrangement of antiquated India. Jainism is accepted to be one of the most seasoned indigenous religions of India, likely to be a pre-vedic religion. It is referenced that “jainas are referred to in early Vedic writing by the name of vratyas. They are distinguished as the individuals from sramana social framework, which is led by jainas” (Bhaskar).   Here the paper which talks about how Jaina sensible relativistic pluralism is a contradiction to absolutism of upanisadic convention, additionally other worldly secularism as an option in contrast to mystical pluralism based on epistemological concern.

KIRANAVALI 2021 [VOLUME-XIII, BOOK I-IV,  JANUARY - DECEMBER 2021

DR-V-VASUDEVAN.pdf

Early seers of Vedanta

Dr V Vasudesan

Vedanta, one of the earliest systems of Indian philosophy was systematized later by Bhashya texts of Advaita and other schools. When the trio of Upanishads, Bhagavadgita and Brahmasutras form the basic of Vedanta system, it seems that there had been a long gap of many centuries to get them commented upon in these Bhashya texts. But we understand that the oral tradition along with few commentaries that are ceased to exist had kept the Vedanta study alive in those days. We come across some names of seers mentioned in Brahma sutra itself and some more in early commentaries. This article is trying to throw light on some names with the information available.

DR-N-SUNDARAM.pdf

Knowledge

Dr.N. Sundaram 

Deteriorating the mind with multifarious interrogations, the man from time immemorial have tried to find out the truth behind the universe or his birth.  As a result, now we are on a threshold of a new era where most of the people are mostly self-centred, afraid and uninterested in such queries which the ancient one valued much. Knowledge was considered the most important thing to be achieved by one since there prevailed a thought that alone can protect one at the time of disaster.

DR-ANAND-DILIP-RAJ.pdf

Sthalamāhātmyās As A Special Genre In Sanskrit Literature

Dr. Anand Dilip Raj

As a country that abounds in mythologies, India has given birth to so many legends related to sacred shrines and holy places, particularly with regard to pilgrimages made to them.  This pilgrim literature is mainly for the purpose of the devotees who visit the sacred shrines and holy places as part of religious observance or to derive spiritual satisfaction from the journeys undertaken with the aim of propitiating deities or their patron gods.  The accounts of such pilgrimages are found in the epics and purāṇas themselves. In the tīrthayātrāparva of Mahābhārata the importance of worshipping various holy places is described. Skandapurāṇa, Padmapurāṇa Garudapurāṇa Matsyapurana etc. too have such narrations.  Even though India as whole has a rich tradition of Sthalamāhātmyas, this study attests to the undeniable fact that South India brims with such māhātmyās.


DR-P-RAJESH-KUMAR.pdf

Tantrayukti: The art of interpretation

Dr.P.Rajesh Kumar

The Indian classical literature is known for its profound commentaries and interpretations. Brevity and preciseness are the unique features of these writings. ‘व्याख्यानतो विशेषप्रतिपत्तिः’ ‘व्याख्याता वेत्ति न कविः’ These statements were came out in the context that brevity and style of writing of the authors influenced the content of the writings. The Vedas became more accessible to the common man through the commentary of Sayana and so on. The Upanishads could generate more schools of philosophical ideologies through its commentaries and interpretations. Symbolic rendering and use of highly technical terms in classical literature always invited doubts and speculations. Usage of grammar and application of logic became very significant in getting the connotations used in these writings.  काणादं पाणिनीयं च  सर्वशास्त्रोपकारकम्


DR-JYOTSNA-G.pdf

Metallurgy In Ancient Scientific Literature

Dr. Jyotsna. G 

Chemistry was a well-developed branch of science in ancient India. A no. of works in the field show the great knowledge of ancient chemists in the field. Some of the texts describing the subject are Rasaarnavam, Rasendrachudamani, Rasacchinthamani, Rasahridayatanthram, Rasakaamadhenu, Rasarathnakaram, Rasaratnasamucchayam, Rasasankethakalika, etc. Besides these texts, the subject is discussed in other texts like Arthasastra, Charakasamhita etc. They gave sufficient space to discuss metallurgy also in these texts. Metallurgy is a process by which the metals are extracted to get their pure form. It also deals with the purification of metals and also the formation alloys. The great scientist Vagbhata says in Rasaratnsamuchaya धातुर्लोहे लुह इति मतः सोपि कर्षार्थवाची (R.R.S.5-1). ie. the word Loha has been derived from the root Luh and it means ‘to extract’. 

DR-ANITA-SWAMI.pdf

Concept of Consciousness in Āstika Systems of Indian Philosophy

Dr. Anita Swami

As the century draws to a close, the study of consciousness has become of paramount importance. We are facing a series of problems such as environmental, social, economic, health etc., which are the product of so-called modern education that confines our personality and trains us to look at reality with a shallow vision. The worldview of modern science has transcended reductionist approach and fragmented way of thinking as established by Newtonian science. Since the apparent multifarious realities are interconnected and interdependent, an underlying and unifying reality is required to be accepted that is nothing but the energy of modern science and Prakṛti or Māyā and moreover Brahman of Vedānta. 

PRIYADHARSAN-I.pdf

An Analysis of Gauḍapāda Philosophy and Buddhism

Priyadharsan I

One of the long-debated subjects in Indian philosophy is the influence of Later Buddhist ideals on the Advaitic thoughts. The influence of Mādhyamika school on the Gauḍapāda school was a much-discussed subject in this regard. Many of the fundamental concepts in Gauḍapāda philosophy bears similarity with the Madhyamika school. But Gauḍapāda always considers himself to be a Vedāntin. But many philosophical terms in both Māndūkyakārikā and Mādhyamikakārika are used with same philosophical connotations. Kalpita, Pāramartha, Dharmata, Ajāti, Vaitathya, Advayata, Prapañchopaśama, Asparśayoga., etc., This paper summarizes the philosophical connotations of Gauḍapāda Philosophy and Buddhism and tries to bring out the similarities therein.

DR-DIVYASUBRAN.pdf

Śaiva Siddhānta: an Outline 

Dr Divyasubran

The South Indian school of Śaivism is called Śaiva siddhānta.  Mādhva’s account of the Śaiva darsāna is that of the South Indian school.  It is based on twenty eight Śaiva Āgamas.  Mādhva quotes from the Mṛgendra Āgama, the jñānapāda of ‘kāmikā’, the ‘pauṣkara’, ‘kiraṇa’, ‘karaṇa’, and the other Āgamas in ‘sarvadarśanasaṅgraha’.  The śaiva siddhānta flourished from the eleventh to the thirteenth century. 

DR-AJITHA-T-S.pdf

The Character of Drona in The Mahabharata

Dr. Ajitha. T.S

Being described as a Dharma sastra, Mahabharata presents models for every human situation. When we analyze the main story of the Mahabharata, we can see that several characters like Parasurama, etc. are playing the role of a teacher. But when we think of an ideal teacher, within no time Drona will come to our mind.   This paper keeps Drona in its center and tries to analyze his life as a teacher, the kind of teaching he had imparted to his disciple, and how far the study had equipped his student to transform into an ideal person.

DR-LAKSHMIVIJAYAN-V-T.pdf

 “Bālahva Swāmi Caraṇābharaṇam”- A biography in Sanskrit 

Dr. Lakshmi Vijayan V T

Biographies are rare in the Sanskrit language. Sanskrit literature of the ancient past was text-centred and not author-centric. The importance was given to the content of the text.  Many of them were edited ones as well. The individual authors were not idolised like the applauded texts. The early Indian reading public delved deep into the contents and visions contained in the literary works. As a consequence, biographical literature found no place in the earlier literary realms. The personal glorification came later along with the influence of Western biographical works.

ARYA-S-VIJAYAN.pdf

The Relation Between Arddhanārīśvara Concept and Yin- Yang 

Arya S Vijayan

Arddhanārīśvara is a composite form of the divine masculine and the divine feminine. In the concept of Arddhanārīśvara the divine masculine is Lord Śiva and the divine feminine is Śakti, consort of Śiva. According to the ancient Indian tradition, the Arddhanārīśvara form is depicted as half male and half female, which split down the middle. The right half of this divine composition represents the divine masculine energy Śiva, and the left half represents the divine feminine energy Śakti. The Arddhanārīśvara image symbolizes the concept in which the male and female principles are inseparable. This composition deals with the unity of two opposites in this universe. In some philosophies, the male half stands for Puruṣa and the female half is for Prakṛti. According to the ancient philosophy Puruṣa is the passive force of the universe, while Prakṛti is the female force and she always active. At the time of creation both of them get united and acted as the cause of the creation. 

MIDHUN-P.pdf

The Concept of Education in Bhagavadgītā With Special Reference to the Problem Solving Method

Midhun P

Bhagavadgītā is a systematic scientific approach for solving the problems faced by a warrior who combines in himself intellectual capacity, moral commitment and values. Arjuna the student who was considered as the unconquerable warrior losing his courage before the array of the enemies out of confusion is the typical example of an individual facing a difficult problem.

DR-NIBEDITA-BANERGEE.pdf

The Meaning of Mokṣa in Jaina Philosophy With Special Reference to Tattvārthasūtra

Dr. Nibedita Banerjee

This paper would discourse on Mokṣa in the light of Jaina philosophy with the special reference to Tattvārthasūtra to highlight the academic significance of Tattvārthasūtra in Sanskrit and Indian philosophy in general and Jaina school of thoughts in particular. There are two kinds of philosophical systems flourishing in our Indian tradition: āstika and nāstika. The system which does not believe in the authoritativeness of Vedas is the Nāstika philosophy classified into Cārvāka, Buddha and Jaina philosophical schools. In Jaina philosophy, Tīrthaṅkaras tried to build a metaphorical ford for householders towards the path of Mokṣa. According to Jaina philosophy, Mokṣa can attain through right faith, right knowledge, and right conduct. Right faith includes the basic elements of Jainism- jīva, ajīva, āsrava, bandhā, samvarā, nirjara, Mokṣa. Mokṣa separates those karmas of jīva which binds the soul to its rebirth. It makes jīva to be free from all the bondages, ignorance, impurities and so on and leads to real bliss.  Tattvārthasūtra   written by Ācāraya Umāsvāmī, is the first Jain scripture written in the Sanskrit language in the form of sutra style represents doctrines of Jain philosophy in a precise manner. 

NIVEDITHA-K.pdf

Impact of Śaṅkarācāryā’s Śiva Bhakti in Śivānandalahari

Niveditha K

The religious theology of Śaṅkarācārya can be seen from his practical side of life. Not only the background, but the life of Śaṅkara particularly his missionary activities show that he was a committed man for a united religion with the united theological ways. He wrote not only commentaries on the Prasthānatrayī but also selected prominent part of each type of literature the Śruti, Smṛti, and Sūtras. Śaṅkarācārya was not a critic denying the personal God and worship, but he was interested in establishing unity among the systems. His mission is not to bring quarrel among various theological systems but to see that the spirit of unity prevails. He interpreted the theology of the Upaniṣads and preached it for the benefit of humanity, as people are misguided with false doctrines. 

RAJIB-SARMAH.pdf

Women’s right of property in the Dharmashastras

Rajib Sarmah

Man and woman are two wheels of a carriage. The life of one is incomplete without another. Neither man nor woman can be what is him or her to be if either of them leads an isolated life. Man and woman both contribute to the development of each other’s personalities. Our ancient scriptures assigned women a place higher than men. It was believed that while man respected the destructive aspect of nature, the woman represented the constructive one and that blessed was the home where women were respected. Manu the great law-giver said long ago, “Where women are honoured there reside the Gods.” Women can play a better role in many fields. In social services, they can work wonders for better than men. They can help in the eradication of social evils like the Dowry system, illiteracy of women, pardah system and remarriage of widows, child marriage and political corruption. Dharmashastra is a genre of Sanskrit texts and refers to the treatise of Hinduism on Dharma. There are many Dharmashāstras, variously estimated to be 18 to about 100, with different and conflicting points of view. Here an attempt will be made to discuss in short whether women had any right over the property or not, whether women were given any share of the property of their parents or husband as mentioned in the Dharmashāstras.

DR-REEMA-K-P.pdf

The Concept of Brahman in Advaitavedānta: A Study Based on Nāradapurāṇa

Dr Reema K. P

The purpose of the Purāṇas was to impart relevance to the intractable past by the more abiding ideas and institutions of ancient Indian culture. Nāradapurāṇa is considered as mahāpurāṇa and also a Vaiṣṇava Purāṇa, with sufficient importance given to the Advaita of Śrī Śankara. The paper tries to explain how the Nāradapurāṇa presented the Advaitic concept of Brahman. Like any other philosophical work in those time, Nāradapurāṇa depends on Śrī Śankara to articulate the very concept of Brahman.

GAURI-S-PANIKKAR.pdf

Chitharal: Historicising the Jain Traditions

Gauri S Panikkar

Jainism, as a religion or ideology started its journey in 6th century BCE. The emergence of the new sect was a reaction to the hierarchical organization, discriminations and formalized rituals of Vedic religion. The guiding principle of the heterodox sect is the attainment of one’s victory over the self and external world. It lays down a path to the attainment of self-purity and enlightenment through discipline and ahimsa towards all living organisms. The new religious perspective promoted asceticism, the abandonment of rituals, domestic and social action, and the attainment of spiritual illumination in an attempt to win, through one’s own efforts and freedom from repeated rebirth.

DR-REJITHA-C.pdf

The Modern Relevance of Viduraniti 

Dr. Rejitha C

Viduraniti is an important episode in Mahabharata. Mahabharata, is considered as a historical work of Ithihasa tradition or a piece of historical literature. It is more than one ordinary work of history, being a tale of the glorious march of humanity itself a code of conduct for and above all a record of his intellectual adventures.  The Mahabharata constitutes an ithihasa which is an Indian term, and it should be understood in the Indian context.

DR-SARITHA-MAHESWARAN.pdf

Artistic Ideas Reflected in the Sanskrit Classic Works of Kerala with special reference to Mushakavamsa and Keralodaya 

Dr.Saritha Maheswaran

Art is artificial albeit it can impart enjoyment to a majority of common man. Art of a country is considered as a matrix of civilization. Kala can be cultivated only when culture is on the rise. Art is used synonymously with the word Silpa. The traditional list of sixty four art forms is referred to in practically all the ancient sources of literature. The classic works commonly depict the history of physiography. The contents of the classical works are land and people, story of dynasty, ability of various kings, geographical aspects, religion, culture, art etc. Most of the kings contributed much to the propagation of art and culture. They renovated temples, Bauddha and Jaina monasteries. Under the patronage of such kings, literature and art got great encouragement. 

SHANIFA-BEEVI.pdf

Identifying the Location of house as per Vāstuśāstra 

Shanifa Beevi. N

The scientific reason behind the guidelines laid down in Vāstuśāstra is, by now, reasonably established. Even those who opposed this in the earlier period, branding this as blind faith, have started acknowledging the real sense of the writings. The general thinking is that this Śāstra applies only to buildings built on plots having vast areas. The present scenario is that land available for building a house is very small in size because of the population growth.  In this context, it has become a necessity to create awareness among the general public and those involved in the construction industry about the factors mentioned in this Vedic literature on what precautions are to be taken for construction in small plots. This is a humble effort in this direction.  

DR-SOORAJ-R-S.pdf

Treatments and Caring of Elephants from a non-veterinary Sanskrit Treatise: A study based on Agnipurāṇa

Dr. Sooraj R. S

Veterinary medicine is a branch of science, which deals with the prevention, diagnosis and treatment of diseases, disorders and injury in animals. The elements of Veterinary Science can be seen in the Ṛgveda, Atharvaveda, Mahābhārata, and Purāṇa-s. There are dozens of works composed particularly on elephantology in Sanskrit language. Hastyāyurveda of Pālakāpya, Hastivaidyaka of Vīrasena, Gajalakṣaṇa of Bṛhaspati, Mātangalīla of Nīlakaṇṭha, Gajaśāstra of Rāja Serfoji are notable among them. Apart from these texts there are a few texts describes on different aspects of elephant and may be collectively called as ‘elephantology’ Purāṇas like Agnipurāṇas, treatises like Arthaśāstra, Bṛhatsamhita, Yuktikalpataru, Kavikalpalata, and Nītisāra provides ample materials for elephant science and elephant medicines. The present article is trying to extract the elements of treatment and caring of elephants from non-veterinary Sanskrit sources and it specially focuses on the Agnipurāṇa.

SREENIVASAN-P-K-DR-S-LAKSHMIKUMAR.pdf

Dimension of Maṅgala Śloka of Mattavilāsa Prahasana In Kūṭiyāṭṭa

Srinivasan P.K.; Dr S. Lakshmi Kumar

Maṅgala Śloka-s are those which are meant for praising. They are found in most of the literary works in Sanskrit, usually at the beginning of the texts. The content of the Maṅgala Śloka-s ranges from praising deities, blessings to the description of holy things like the Himalayas. Some of these verses have different meanings when analyzed in-depth. With such an analysis, brilliant actors have an immense scope of developing their acting calibre. The “so-called” Sanskrit art form Kūṭiyāṭṭa has the tradition of enacting the Maṅgala Śloka-s. With the enactment of Maṅgala Śloka of Mattavilāsa Prahasana, in Kūṭiyāṭṭa, the nature of the story changes from a social satire to a devotional one. This paper is an attempt to analyze how the enactment of Maṅgala Śloka of Mattavilāsa Prahasana altered the storyline in Kūṭiyāṭṭa.

B-UTPALA-KARANTH.pdf

A Critique on Muttusvāmi Dīkṣitar’s Compositions

(In the light of Saṁskṛt literary criticism)

B.Utpala Karanth

Muttusvāmi Dīkṣitar’s compositions are abundant with variables of Saṁskṛt literary criticism like Alaṅkāra  (figure of speech), Rasa (aesthetic sense), and Dhvani (tone), yet to be received attention by connoisseurs. This paper deals with them. At first, it searches for reasons for why Dīkṣitar had chosen Saṁskṛt for his compositions and explains the significance of Dīkṣitar’s contribution in Saṁskṛt language. Following that, various Alaṅkāras like Parikarāṅkura, Kāvyaliṅga, Yathāsaṅkhyā and Mudrā found in the compositions are dealt. Then Rasas like Śruṅgāra, Kāruṇya, Hāsya, Vīrya, Raudra and Adbhuta are culled from the compositions. Dhvani, a special component of literary criticism is extracted from several compositions. 

VIPIN-VIJAYAN.pdf

Tīrthapādapurāṇaṁ - A modern purāṇakāvya 

VipinVijayan

Tīrthapādapurāṇaṁ, a precious asset to Sanskrit literature, authored by Prof. A. V. Sankaran, stands out as a purāṇakāvya of the recent period composed of 62,949 verses, narrated in purāṇic style. This great work is in the manuscript form waiting to be published. The main theme of this voluminous work revolves around the life history of Śrī Caṭṭampi Swāmikaḷ (1853-1924), who lived in Kerala showering his spiritual grace and spreading the message of ahimsa.  

DR-PRADEEP-VARMA-P-K.pdf

आधारचक्रस्थं शब्दब्रह्म – कश्चन विचारः।

प्रदीपवर्मा पी.के

सुविदितं खलु सर्वेषां यत् व्याकरणदर्शनभूतोऽयं स्फोटराद्धान्त इति। अयं तु न पाणिनीयः। परन्तु तत्सम्मतः। स्फोटायनर्षेमतमिदम्। पतञ्जलिप्रभृतिभिर्वैयाकरणैः स्वग्रन्थेषु निरूपितोऽयं राद्धान्तः दर्शनान्तराचार्यैः कुमारिलभट्टशङ्काराचार्यादिभिश्च विवेचितः दृश्यते। शब्दस्य परिणामोऽयमाम्नायविदो विदुः इति शाब्दिकाः वदन्ति। शारदातिलके तु चैतन्यं सर्वभूतानां शब्दब्रह्मेति मे मतिः इति। एकस्य सूक्ष्मस्य शब्दब्रह्मणः विवर्तभूतास्तिस्रो वाचः। तत्र स्पन्दशून्या परा वाक्। मूलाधारत्रिकोणमध्यस्थिते बिन्दुस्थाने पराशक्तिः परावाक् च एक्येन भाति।  परब्रह्मवाचिनी वाक् परा वाक्। तत् शब्दब्रह्म निरूप्यते अत्र निबन्धे।

DR-HARINARAYANAN.pdf

ज्योतिःशास्त्राधारेण रोगनिर्णयः तत्परिहारमार्गश्च

डा.हरिनारायणः

वेदस्य नेत्रस्थानीयमङ्गं ज्योतिःशास्त्रं त्रिस्कन्धात्मकत्वेन षडङ्गत्वेन च विराजते। सौरमण्डलं चन्द्रादिग्रहाणां गतिः,गतेः परिमाणं ग्रहाणां परस्परसंबन्धः ग्रहस्वरूपं तेषां कारकधर्माः राशीनां विभजनं ग्रहाणां राशिगतिः पञ्चाङगानि कलिदिनानयन-पक्ष-मास-वर्ष-युग-महायुग-कल्प-मन्वन्तर-इत्यादिसूचितवैज्ञा निकप्रक्रिया अथवा भारतीयकालगणना सिध्दान्तभागेन ज्ञायते। सिध्दान्तशास्त्राधारेण ग्रहाणां स्थितिगतिविगतिवशात् जीवजालेषु प्रतिफलितशुभाशुभफलानुभव- कथनशाखा भवति होराशास्त्रम्। क्लेश विमुक्तसुखसौभाग्यपूर्ण- जीवितकांक्षिणां मनुजानां ज्योतिःशास्त्रस्य अन्य शाखापेक्षया होरायाः अतिप्राधान्यमस्ति नित्यजीवने। शुद्धशास्त्र प्रयोजनशास्त्रयोः सम्बन्धः भवति सिद्धान्तफलभागयोः ।इदं प्रायोगिकशास्त्रं प्रयुज्यमानं सत् जातक-प्रश्न-मुहूर्त-निमित्तशाखाभिः विपुलतां गतम् । जन्मकालीनखगोलीयग्रहस्थितिः तथा लग्नादिभावाश्च विचिन्त्य मनुजानां आमरणशुभाशुभफलानि प्रकाशयति जातकम्। 

DR-K-RATHEESH.pdf

सामान्यं तद्बाधकाश्च तर्कशास्त्रॆ ।

डा. के. रतीष्

भारतीयेषु आस्तिकदर्शनेष्वन्यतमं भवति गौतमस्य न्यायदर्शनम्। दर्शनस्यास्य सोदररूपेण परिलसति कणादस्य वैशेषिकदर्शनम्। तदुभयं वैलक्षण्येभ्योऽधिकं सादृश्येन विकासं प्राप्य तर्कशास्त्रमिति प्रसिद्धिमवाप। पदार्थानां तत्त्वज्ञानान्निःश्रेयससिद्धिर्भवतीति तयोः मुख्यः सिद्धान्तः।तत्र न्यायदर्शने ‘प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्ताऽवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-छल-जाति-निग्रहस्थानानां तत्त्वज्ञानान्निःश्रेयसाधिगमः’(न्यायसूत्रम्-1.1.1)इति षोडशपदार्थाः अङ्गीकृताः सन्ति।वैशेषिकदर्शने तावत् ‘द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः षोडश-पदार्थानामत्रैवान्तर्भूतत्वात्’(वैशेषिकसूत्रम्) इति सप्तपदार्थाः एवाङ्गीकृताः विद्यन्ते। षोडशपदार्थानां यथायोग्यं सप्तपदार्थेष्वन्तर्भावश्च सिद्धान्तितं वैशेषिकदर्शने।सप्त एव पदार्थाः इति सूत्रितत्वात् द्रव्यादिभ्योऽन्ये पदार्थाः न सन्तीति ज्ञातुं शक्यते।

DR-SANTHOSH-C-R.pdf

अद्वैतवेदान्तदर्शनान्तर्गते विवरणप्रस्थाने सिद्धान्तितं शब्दनिष्ठं अपरोक्षप्रमितिजनकत्वम्

डा.सन्तोष् सि.आर्

अद्वैते एव केषाञ्चन प्रमेयानां विषये प्रास्थानिकः मतभेदः विद्यते। प्रकाशात्मनः विवरणप्रस्थानं, वाचस्पतिमिश्रस्य भामतीप्रस्थानमिति विचारमार्गद्वयं अद्वैतदर्शने विश्रुतम्। अद्वैतसिद्धान्तानां व्याख्याभेदः एव अद्वैतान्तर्गतानां प्रस्थानानां आधारः। प्रतिजनभिन्नबुद्ध्यपेक्षया प्रत्यगात्मनि व्युत्पत्तिप्रक्रियाः भिद्यन्ते इति सुरेश्वरमतानुसारं अद्वैते प्रस्थानभेदः सम्मत एव। अद्वैतदर्शनस्य नवीनाः वादग्रन्थाः प्रायः यत्किमपि प्रस्थानं अवलम्ब्यैव विषयान् प्रतिपादयन्ति। प्रबन्धे अस्मिन् शब्दस्य  अपरोक्षज्ञानजनकत्वं, श्रुत्यनुसारिभिः विवरणप्रस्थानयुक्तिभिः पूर्वप्रतिष्ठापितयोजनयैव प्रतिपादितम्। आत्मसाक्षात्कारः वेदान्तवाक्यरूपशब्दकरणकः न मनःकरणकः इति विवरणकारस्य अभिप्रायः। भामतीकरः ब्रह्मसाक्षात्कारे मनसः करणत्वं अभ्युपैति। असंस्कृतमनसा अगम्यमपि संस्कृतमनसा गम्यमेव ब्रह्म, श्रुतयः मनःसहकारिकारणानि अन्यथा श्रवणमात्रादेव आत्मसाक्षात्कारः स्यात् तथात्वे च श्रवणोत्तरयोः मनननिदिध्यासनयोः विधानं व्यर्थं स्यादतः निदिध्यासनं अङ्गी, श्रवणमनने तदङ्गे इति  च वाचस्पतिमिश्रस्य मतम्।


DEEPTI-MURALEEDHARAN.pdf

उत्तरनैषधीयचरितस्य महाकाव्यत्वम्

दीप्ती मुरलीधरन् .के

अयं देशः देवभूमिः भवति, वेदभूमिर्भवति, ज्ञानभूमिर्भवति। व्यास-भास-कालिदासादीनां ऋषिकवीनां जन्मभूमिरपीयमेव। तेषां वाणिभिः सा जननी सर्वस्यापि विश्वस्य आज्ञानान्धकारनिवारिणी सूर्यतेजस्वी ज्ञानदीपशिखा जाता । देववाण्या संस्कृतभाषया अत्यन्तं विमलितानि मानवजीवनसैकतानि। तत्र विहरितेषु प्रातःस्मरणीयः भवति अद्वैतसिद्धान्तस्थापकः श्रीशङ्करभगवद्पादाः। अस्य जन्मेन पवित्रीकृतं भवति भारतस्य दक्षिणकोटरे स्थितं केरलं नाम लघुराज्यम्। ज्योतिश्शास्त्र-गणित-तर्क-व्याकरण-मीमांसादि सर्वेष्वपि विषयेषु निष्णाताः पण्डितवरेण्याः अत्रासन्। न केवलं शास्त्रेषु सद्यःपरनिर्वृतिदायकानां अमंगलनाशकानां कान्तासम्मितोपदेशयुक्तानां सहृदयहृदयाह्लादकानां महाकाव्यानां रचनायामपि केरलीयाः तत्पराः आसन्। वासुदेवकवेः युधिष्ठिरविजयम्, सुकुमारकवेः श्रीकृष्णविलासम्, रामपाणिवादस्य राघवीयम्, मेल्पुत्तूर् नारायणभट्टपादस्य श्रीमन्नारायणीयमित्यादयः प्रसिद्धाः। तेष्वत्यन्तं विशिष्टतामेति आरूर् माधवन् अटितिरिणः उत्तरनैषधीयचरितकाव्यम्। तस्य महाकाव्यत्व-साधुताचिन्तनं प्रवन्धेऽस्मिन् चिकीर्षामि।    

GAUTAM-BHAR.pdf

प्रकरणग्रन्थेषु सिद्धान्तकौमुद्याः महत्त्वम्

गौतम-भडः 

पाणिनिव्याकरणं संस्कृतसाहित्यजगति एकं महत्त्वपूर्णं संयोजनम् । महर्षिपाणिनिना अष्टाध्यायी विरचिता । अष्टानाम् अध्यायानां समाहारः अष्टाध्यायी । अत एव तत्र अष्ट अध्यायाः सन्ति । प्रत्येकमपि चत्वारः पादा वर्तन्ते । अतः प्रायः चतुःसहस्राणि सूत्राणि सन्ति । वैदिकभाषाणां लौकिकभाषाणां च व्युत्पत्तिप्रदर्शनार्थं पाणिनिना सूत्रनिर्माणं कृतम्। पाणिनिव्यकरणं त्रिमुणिव्यकरणम् । सूत्राकरः पाणिनिः, वार्तिककारः कात्यायनः, भाष्यकारश्च पतञ्जलिः । पाणिनीयशिक्षायामेवं वर्तते – 

वाक्यकारं वररुचिं भाष्यकरं पतञ्जलिम् ।  

 पाणिनिं सूत्रकारञ्च प्रणतोऽस्मि मुनित्रयम् ।। इति । 

पाणिनीयप्रस्थाने प्रस्थानद्वयं वर्तते । सूत्रप्रस्थानम्, कौमुदीप्रस्थानञ्च ।  सूत्रप्रस्थाने अष्टाध्याया व्याख्यानं यथाक्रमं वर्तते । तत्र महाभाष्यं, काशिका, भाषावृत्तिः (अत्र केवलं लौकिकसूत्रम्) च वर्तन्ते । कौमुदीप्रस्थाने मूलग्रन्थस्तावत् सिद्धान्तकोमुदी । दीक्षितेन स्वयं तस्याः टीका प्राणीता, तस्या नाम प्रौढमनोरमा । वैदिलौकिकभाषामवलम्ब्य यानि सूत्राणि अष्टाध्याय्यां वर्तन्ते तेषां समेषां सूत्राणां व्याख्यानं कृतवान् भट्टोजीदीक्षितः। सिद्धान्तकौमुदी खलु अष्टाध्याय्याः प्रक्रियानुसारिणी अत्युपयोगिनी व्याख्या । वर्तमानसमये समग्रे भारतवर्षे सिद्धान्तकौमुदीमाधारीकृत्य अध्ययनं अध्यापनञ्च प्रचलति । प्रक्रियाग्रन्थेषु ये तावद् ग्रन्था बर्तन्ते तेषु सिद्धान्तकौमुदी अन्यतमा ।

GOPAL-ACHARYA.pdf

रोगविनिश्चये  कामला - आयुर्वेदोक्तदिशा  चिकित्सातत्त्वविमर्शः

गोपाल आचार्य

भारतवर्षस्य  चिकित्साविज्ञानं  प्राचीनकालादारभ्य  समुन्नतिशिखरं समाकर्षति। अत्रकृते  चिकित्साविज्ञाने  आयुर्वेदोऽवदानं  स्थापयति।  रोगविनिश्चयं  रोगचिकित्सानिर्धारणमेवायुर्वेदशिक्षाया  मुख्योद्देश्यरूपेण  भाति। रोगप्रशान्तिरेवास्य  मुख्यप्रयोजनम् । अतो  भारतवर्षस्य  सर्वोत्कृष्टसम्पद्  भेषजविद्या  तथायुर्वेदशास्त्रम्।  आधिव्याधिप्रपीडिते  असारे  संसारेऽस्मिन्  विशेषतया  कामला(Jaundice)-व्याधिना  प्रपीडितानां  मानवानां  संख्याधिकत्वमुत्तरं  वृद्धिं  प्राप्नोति । साम्प्रतं  प्रायशः  प्रत्येकं  मानवाः  स्वरोगस्य  मूलतः उपशमनाय  «एलोप्याथी»-औषधादिकं  परित्यज्यायुर्वेदोक्तदिशा  तत्तद्रोगस्य  चिकित्सायै  «होमिओप्याथी» औषधीनां  सेवनमेव  कुर्वन्ति  पार्श्वप्रतिक्रियाया  मुक्तेरिति  हेतोर्बाहुल्येन।  अत्र  आयुर्वेदस्य  श्रेयस्करत्वं  प्रतिपादितमेव। केवलमायुर्वेदीयमूलकभेषजौषधसेवनेन  पथ्यादिप्रयोगेन अस्मात् रोगात्  चिरं  निर्मूलता  सुस्थतरजीवनं च लभ्येते। अतः  आयुर्वेदशास्त्रस्य  विविधेषु  कायचिकित्साप्रधानेषु  ग्रन्थेषु  स्थाने  स्थाने प्राप्यमानेन  « कामला «- व्याधेः  चिकित्साविषयकतत्त्वपर्यालोचनेन  रोगादस्मात्  आयुर्वेदप्राणातुराणां  चिकित्सासिद्धये  सहायतां   सम्पादयिष्यतीति अस्माकं सुदृढाशा । विषयोऽयं सुदृढीक्रियते आयुर्वेदीयचिकित्साविधेः पर्यालोचनेन मत्कृते अभिसन्दर्भेऽस्मिन्।   

DR-B-RAMMOHAN-DR-SVBKV-GUPTA.pdf

व्याकरणशास्त्राध्ययनस्य आवश्यकता

डा बी राम मोहन्, डा एस् वी बी के वी गुप्ता

धर्मार्थकाममोक्षाख्यपुरुषार्थफलप्रदाने कर्मनिबन्धने नानाविध सुखदुःखज्वालामालासमाकुलिते विचित्रेsस्मिन् जगतीतले अतीव दुर्लभं मानवजन्म। मानवजन्म लब्ध्वाsपि धर्मसाधनमन्तरा न पुरुषार्थसिध्दिः। धर्मार्थकाममोक्षाख्य पुरुषार्थचतुष्टयसिध्दये वेदानामध्ययनमावश्यकम्। विद् ज्ञाने इति धातोः वेद्यन्ते बोध्यन्ते प्रमाणान्तरैः अनधिगता अबाधिता दुष्टफलकाः अदृष्टफलकाः दृष्टाsदृष्टफलकाः क्रियाकलापा एभिः इति करणार्थे घञ् प्रत्यये वेदशब्दः निष्पन्नः। इहलोके अनधिगतान् विषयान् तथा मोक्षप्राप्तिसाधनं ब्रह्मज्ञानं च वेदेनैव बोध्यत इति ज्ञायते। यथा शरीरं नेत्रहस्तपादाद्यङ्गमन्तरेण सुखं नावतिष्ठते, तथैव वेदाध्ययनमपि न सम्भवति वेदाङ्गमन्तरेण। धर्माsधर्मविवेकश्च साङ्गोपाङ्गवेदाध्ययनमन्तरेण न भवितुमर्हति। अत एव साङ्गवेदाध्ययनमेव परमो धर्म इत्यत्र भगवता पतञ्जलिना आगमः प्रादर्शि – ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोsध्येयो ज्ञेयश्च (व्याकरणमहाभाष्यम् –1-1 आ 1) इति।

DR-ISVARAN-E-N.pdf

प्रवर्षणम्‌

डा. ईश्वरः ई.एन्

कल्यते इति कालयति इति वा कालः। (अमरकोशरामाश्रमीव्याख्या।पु.-५५) ‘कल’ सङ्‌ख्यान-शब्दयोः इति धातोः निष्पन्नकालः समयः इत्यर्थेपि प्रयुज्यते। ‘कालो दिष्टोऽप्यनेहापि समयोप्यथ पक्षति’ इति प्रामाण्यात्‌।(अमरकोशः। १/४/१) कालस्य भेदाः पक्षः मासः ऋतुः इत्यादि।(अमरकोशरामाश्रमीव्याख्या।पु. - १४६) कालः The Weather  इति आप्तेमहोदयोपि।(संस्कृत-इङ्‌गलीष्‌ डिक्ष्णरी।पु. - १४६)

JAYA-KUNDU.pdf

शक्तेः उपासनायां संहिता

जया कुण्डु

अखिलभूमण्डले’स्मिन् समुपलव्धेषु विविधप्राचीनग्रन्थेषु वेदः सर्वेभ्यः प्राचीनतम इति सर्वैरेव अङ्गीक्रियते। विद्-धातोः घञ्-प्रत्ययेन वेद इति शब्दं निष्पन्नम् (विद्+घञ्- वेद)। विद्-धातेरर्थः विद्ज्ञाने, विद् सत्त्वायां, विद्लाभे, विद्विचरणे इत्येतेभ्यः चतुर्भ्यो निष्पन्नो’स्ति। एषु चतुर्षु अर्थेषु ज्ञानार्थकस्य विद्-धातोः घञ्-प्रत्ययेन वेद इति पदं निष्पन्नम्। अतः उक्तम्- ‘विदन्ति जानन्ति विद्यन्ते भवन्ति विन्दन्ति विचारयति सर्वे मनुष्या सत्यविद्यां यैः येषु वा तथा विद्वांसश्च भवन्ति ते वेदाः’। इति।

KALA-K.pdf

पञ्चमहापुरुषयोगा: केन्द्राधिपत्यदोषश्च – पराशरहोरानुसारम्

       कला के

यदि कुजबुधगुरुशुक्रमन्दा: मूलत्रिकोणे उच्चक्षेत्रे स्वक्षेत्रे च लग्नकेन्द्रेषु बलिष्ठा: सन्तस्तिष्ठेयुस्तर्हि कुजस्य रुचकयोग:, बुधस्य भद्रयोग:, गुरोर्हंसयोग:, शुक्रस्य मालव्ययोग:, शने: शशयोगश्चेति पञ्च महायोगा: संभवन्ति । एते एव पञ्चमहापुरुषयोगा: इत्यभिधीयन्ते । 

DR-LAKSHMIKANTA-SHADANGI.pdf

संस्कृत-मध्यभारतीयार्यभाषयोः परिचयः वैशिष्ट्यञ्च

डॉ.लक्ष्मीकान्तषडङ्गी

भावावगाहिनी भाषा। स्वाशयं स्पष्टं परेषु समनुभावयितुम् आचरितः उपायविशेषः भवति भाषा। ‘भास्’-स्पष्टप्रवचने धातुः। भाष्यते या सा भाषा। यया मनोगतो भावः प्रकटीक्रियते। भाषामन्तरेण न कोऽपि मनोभावम् अभिव्यक्तुम् शक्नोति। इह खलु जगति विद्यमानानां सकलानां मनुष्याणां मध्ये परस्परम् ऐक्यसम्पादनार्थं भाषैव परमं कारणम्। एकभाषाभाषिणो जना हि परस्परस्य सन्निकृष्टा जायन्ते। समभाषाभाषिणो लोकाः परस्परमात्मीयान् मन्यन्ते। अतः संक्षेपेणैव भाषा मनुष्यस्य मनोभावनायाः सुपरिकल्पित-ध्वनिमय-स्पष्टोच्चारित-विशिष्टवाचनभङ्गीसमन्वित-वाग्व्यवहारोऽस्ति। विभिन्नदेशेषु विराजन्ते विभिन्नाः भाषाः। परन्तु बहुभाषासमृद्धे अस्मिन् अखण्डे भारतभूखण्डे संस्कृतम् एव सा एका भाषा यया निर्विवादं सर्वत्र सर्वेषां भावविनिमयः ऐक्यस्थापनञ्च युगपदेव सिध्यति।

LIJISHA-P.pdf

न्यायदर्शने मोक्षनिरूपणम्

लिजिषा पी

भारतीयानि दर्शनानि अस्मद्देशे जातैः महर्षिभिः वर्षसहस्रैः कृतैः साधना-अनुभूति-मनन-चिन्तन-निदिध्यासनादिभिः उद्भूतानि सन्ति। एभिः दर्शनैः अस्माकं देशः देशान्तरेभ्यः श्रेष्ठः अभवत्।  माक्स्मुल्लर् एवम् अभिप्रैति - यत् “पाश्चात्त्यदर्शनानां गतिः यत्र समाप्यते ततः अग्रे भारतीयदर्शनानां प्रारम्भः भवति इति। भारतीयं दर्शनं स्वतः सम्पूर्णम् (प्रमेयपारिजातः -.सम्पादकीयम्)” इति। दर्शन-शब्दोऽयं संस्कृतस्य प्रेक्षणार्थकात् दृश् धातोः ल्युट् प्रत्यये आनादेशे च कृते सिद्धं भवति। “दृश्यते अनेन इति दर्शनम्” (सर्वदर्शनसंग्रहः – प्रथमोऽध्यायः)। उपनिषत्सु सत्यस्य दर्शनाय दृश् धातोः प्रयोगः अभवत्। अर्थात् ज्ञानचक्षुषा यद् आत्मेत्यादि-अलौकिकम् आत्मादितत्त्वं ज्ञायते येन तद् दर्शनम् ।

DR-MRTYUNJAY-GORAI.pdf

काव्यालङ्कारसूत्रवृत्तौ शब्दशुद्धिप्रतिपादने वामनाचार्यस्य कतिपयाऽनवधानता

डा. मृत्युञ्जय गराँँइ

वामनाचार्यप्रणीतः काव्यालङ्कारसूत्रवृत्तिरिति ग्रन्थोऽलङ्कारशास्त्रस्यैक महार्घ्यः निधिः। ग्रन्थेऽस्मिन् बहुविधाः काव्यशास्त्रीयसिद्धान्ताः सम्यकतया प्रतिपादिताः। काव्यशास्त्रेऽस्ति शब्दशास्त्रस्य महान् प्रभावः। विषयेऽस्मिन् आलङ्कारिकाणां मध्ये नास्ति वैमत्यम्। अतो वामनाचार्येण काव्यालङ्कारसूत्रवृत्तौ पञ्चमेऽधिकरणे शब्दशुद्धेरालोचनाऽपि कृता। व्याकरणशास्त्रमाश्रित्य तत्र बहुविधानां सन्दिग्धशब्दानां साधुत्वासाधुत्वं संक्षेपेन प्रतिपादितम्। तथा च विविधकविप्रयोगाणां साधुत्वमपि तत्र सम्यकतया प्रदर्शितम्। तथापि एवमालोचने कदापि कुत्रापि वामनाचार्यस्य कतिपयाऽनवधानताऽपि परिदृष्टा। किं बहुना, खिद्यते, पत्रपीतिमा, निशमय्य, वेत्स्यसि चेत्यादिषु पदव्याख्यासु एवमनवधानता स्पष्टतया प्रकटिता। प्रस्तुयमाने प्रबन्धेऽस्मिन् तासामनवधानतानामुपरि विश्लेषणात्मिकाऽलोचना प्रदीयते।  

NITAI-PAL.pdf

चार्वाकदर्शनस्य आत्मतत्वे आरोपतत्त्वविमर्शः

निताई पाल

भारतीयदर्शनशास्त्रमास्तिकनास्तिकभेदेन द्विधा विभक्तम् अस्ति। येषां दार्शनिकानां नये वेदस्य प्रामाण्यं नास्ति ते नास्तिकाः, अन्यत्र येषां दार्शनिकानां नये वेदस्य प्रामाण्यम् अस्ति ते आस्तिका इति विविच्यतेशास्त्रकारैः। सर्वेषां शास्त्राणां भित्तिरूपेण आरोपतत्त्वं सर्वैरेवस्वीक्रियते। तथैव नास्तिकदर्शनशास्यस्य भित्तिरपि आरोपतत्त्वम् अस्ति। भारतीयदर्शनशास्त्रेषु त्रीणि दर्शनशास्त्राणि नास्तिकरूपेण गण्यन्ते। तानि च चार्वाकदर्शनम् बौधदर्शनम्, जैनदर्शनम् च। एतेषु दर्शनेषु आरोपतत्त्वं सोदाहरणं प्रबन्धेऽस्मिन् आलोच्यते। अधुना एकः प्रश्नः जायते किं खलु आरोपतत्त्वं, का वा अस्य तत्त्वस्य प्रयोजनीयता, अनया चर्चया किं नूतनत्वं वा उपपद्यते? एतेषां प्रश्नानामुत्तरप्रदानपूर्वकम् आरोपतत्त्वम् आलोच्यते अस्मिन् पत्रे। प्रथमतया आरोपस्य तत्त्वम् इति षष्ठीतत्पुरुषसमासे आरोपतत्त्वमिति पदं निष्पद्यते। विमर्शशब्देन विशिष्टज्ञानं बोध्यते। अनया व्युत्पत्त्या ज्ञानं सदैव सविषयकं भवति। आरोपतत्त्वमत्र विषयः। अत आरोपतत्त्वविमर्शशब्दस्यार्थ आरोपतत्त्वविषयकं विशिष्टज्ञानम्।यो जनः स्वल्पेनायासेनतत्तच्छास्त्रीयारोपतत्त्वविषयकज्ञानमाहर्तु्मिच्छतितत्कृते अस्य  शोधबन्धस्योपयोगिता वर्तते। पुनः प्रश्नो जायतेयदि शोधकार्यम् आरोपतत्त्वसम्बन्धितथ्यानां संकलनमात्रं भवेत्, तर्हि विद्वज्जनानां कथं तत्र प्रवृत्तिर्जायते? अत्रोच्यते भिन्नानां शास्त्रीयारोपविषयकानां  तथ्यानां तथा आरोपकेन्द्रिकसिद्धान्तानां च संकलनं यथा अत्र वर्तते, तथैव भिन्नभिन्नशास्त्रीयारोपतत्त्वविषयकसिद्धान्तेषु प्राप्ते वैमत्ये तेषां सामञ्जस्यविधानमपि अत्र भविष्यति। किञ्च,अन्यत्रापि  तत्तच्छास्त्रीयसिद्धान्ताः केन प्रकारेण आरोपतत्त्वमाश्रित्य प्रतिपादिता इत्येतत् सर्वंतर्केण प्रतिपादितंभवेत् । एवं  युक्त्या सिद्धान्तानां प्रतिपादनादिदं शोधकार्यं विदुषामुपयोगी भवेत् इति मतम्। एतेषु नास्तिकदर्शनेषु प्रधानतया चार्वाकदर्शने आत्मतत्त्वे आरोपतत्त्वं दृश्यते।

DR-PRASANTH-KARMARKAR.pdf

पाणिनिनिकाये एकशेषविधिः

डा.प्रशान्तकर्मारकर

 पदानां विधिः पदविधिः इति ‘समर्थः पदविधिः’ इति सूत्रे स्पष्टम् । स चायं पदविधिः पञ्चसु अवस्थासु प्रवर्तते। तद्यथा कृतां प्रयोगे, तद्धितानां प्रयोगे, समासविधाने. एकशेषे, सनादीनां प्रयोगे च पदविधिर्भवति।  एषु पदविधिषु पदानां समुच्चयो भवति। पदानि प्रत्येकं प्रक्रियादशायाम् अर्थवन्ति एव भवन्ति। परन्तु प्रक्रियासमाप्तेरनन्तरं तानि पदानि स्वार्थान् विहाय समुच्चयात्मकम् अर्थान्तरं द्योतयति। अतः एषां पदविधीनां ‘वृत्ति’रिति अपराभिधानम् । वस्तुतो वृत्तिर्हि काचित् शक्तिविशेषा यया पदानां समुदायार्थः प्रकाश्यते। एतादृशीसु पञ्चविधासु वृत्तिषु एकशेषो हि अन्यतमः। द्वाभ्यां बहुभ्यो वा पदेभ्य एको यत्र शिष्यते स हि एकशेष इति पदस्यास्य सरलार्थः । तथा च तेन अवशिष्टेन पदेन स्वभिन्नापरार्थस्यापि बोधनसम्भवाद् वृत्तित्वमपि अस्य सुस्थिरमेव । भाषायामेकशेषविधेः भूयः प्रयोगदर्शनाद् आचार्यपाणिनिकृतौ अष्टाध्याय्यामपि तद्विधेः वर्णनं समुज्ज्वलं भासते। अत्र प्रबन्धे एकशेषविधेः स्वरूपं, तस्य द्वन्द्वापवादत्वं, स्वरूपेण साकं विरूपाणामपि एकशेषत्वञ्च सूत्रानुसारतो यथामति मया उपनिबद्धम् ।

DR-P-RADHAKRISHNAN.pdf

गरुडपुराणप्रोक्तं व्याकरणम् 

डा.पी.राधाकृष्णः

व्याकरणशास्त्रे सूत्रशैली (अष्टाध्यायी) काव्यशैली (भट्टिकाव्यम्) कारिकाशैली (वाक्यपदीयम्) पुराणशैली (गरुडपुराणम्) प्रक्रियाशैली (सिद्धान्तकौमुदी ) भाष्यशैली (महाभाष्यम्) इत्यादि बहुशैल्याः द्रष्टुं शक्यते । ता शैल्याः सूच्यन्ते सर्वस्मिन् कालेऽपि विविधशैल्या व्याकरणपठनमासीदिति । पुराणकाले व्याकरणशैली कीदृशा इति पश्यामः। सर्वविज्ञानसारसंग्रहातिपादकम् आख्यानं भवति पुराणम् । पुरा भवं पुराणम् । 

SANATANA-DASA.pdf

अनन्तग्रन्थप्रणेता कृष्णभक्तोऽनन्तदेवः- एका समीक्षा

सनातन-दासः

धर्मनिबन्धरचनाकाले बहुभिः स्मार्तपण्डितैर्न केवलं धर्मशास्त्रव्याख्याः कृताः, अपि च धर्मविषयकनिबन्धाः व्याकरण-दर्शन-काव्य-नाटकादिमौलिकग्रन्थाः रचिताः। एतेषु विविधग्रन्थप्रणेतृषु निबन्धकारेषु अन्यतमः खलु आपदेवसूनुः अनन्तदेवः। चन्द्रवंशीयराज्ञो बाजबाहदुरचन्द्रस्याश्रितोऽयं पण्डितोऽनन्तदेवो महाराष्ट्रदेशे जन्म लेभे। परन्तु जीवनस्य दीर्घसमयः काश्यामतिक्रान्तः। प्रबन्धेऽस्मिन् देवकुलोत्पन्नद्वयोरनन्तदेवयोर्मध्ये अस्मद्वर्णितद्वितीयानन्तदेवस्य देशो युक्त्या निरूपितः। प्रसिद्धो मराठीकविः एकनाथः तस्य वृद्धप्रपितामहः आसीत्। एकनाथपुत्रपौत्रप्रपौत्रादयः सर्वेऽनन्तदेववंशीयाः कृष्णभक्ताः आसन् इति स्मृतिकौस्तुभप्रारम्भे कथितम्। अनन्तदेवस्य रचनासु सर्वत्रासकृत् श्रीकृष्णस्तुतिः परिलक्ष्यते। मथुरासेतुः, भगवद्भक्तिनिर्णयः श्रीकृष्णभक्तिचन्द्रिका चेति ग्रन्थास्तेन गोविन्दमुद्दिश्य विरचिताः। एवमनन्तदेवस्य वंशपरिचयः सम्प्रदायश्चात्र चित्रितम्। अनन्तरं विभिन्नग्रन्थशोधपत्रमातृकादिपरिशीलनेन प्रत्यक्ष-परोक्षप्रमाणाभ्यां चतुर्विधयुक्तिभिः ख्रीष्टीयसप्तदशशतकस्य मध्यभाग एव कवेर्कालः इति निरूपितम्। प्रायः पञ्चाशदधिकग्रन्थानां रचयितायमनन्तदेवः। इदानीन्तु नोपलभ्यन्ते बहवो ग्रन्था इति परमक्लेशकरम्। ग्रन्थान्तरेषु NCC-आदिग्रन्थेषु मातृकादिषु च चिरमवेक्ष्य लभ्यन्ते केषाञ्चित् ग्रन्थानामभिधानानि। तान्यत्र निरूपयिष्यन्ते।

DR-SUBHANKAR-BASAK.pdf

जगद्धरस्य विशिष्टपरिचयः

डा. शुभाङ्कर बसक

जगद्धरोऽपि व्याख्याकारेषु अनयतमः । जगद्धरस्य समयनिर्णयः अतीव कष्टकर व्यापारो भवति । व्याख्याकारः कुत्रापि तस्य समये विषये कामपि सूचनां न ददाति । परन्तु तस्य टीकानामाभ्यन्तरिणपरिशीलनेन समालोचकैः तस्य समयः चतुर्दशशतकात् अनन्तरम् इति निर्धार्यते । जगद्धरः स्वटीकासु बहूनां कोशकाराणाम्, आलङ्कारिकाणाम्, कवीनाञ्च वचनानि उद्धरति ।

DR-SUDHEESH-O-S.pdf

भारतीयवास्तुशास्त्रविज्ञानम्

डा. सुधीष् ऒ.एस्

भारतीयशास्त्राणि सर्वाण्यपि विशिष्टसूक्ष्मनिरीक्षणपरीक्षण-मनोविशकलनेनैव विकासं प्राप्तानि सन्ति। शास्त्रस्य शास्त्रीयचिन्तनेन सह विश्वासम् अपि संयोज्य आचार्यैः मनुष्यालयदेवालयनिर्माणाय प्रामाणिकग्रन्थाः निर्मिताः। असुरशिल्पिना मयेन रचितं मयमतं वास्तुशास्त्रस्य आधारग्रन्थः भवति। सहस्रसहस्रवर्षेभ्यः प्राक्तनाः देवालयाः राजमन्दिराणि गृहाणि च अस्मिन् भारतदेशे बहोः कालादविनष्टानि एव विलसन्ति वर्तन्ते। न चैतद् यादृच्छिकं भवितुमर्हति। अत्र वास्तुतत्त्वशास्त्रानुसारेण निबद्धानि गृहाणि देवालयाश्च भूकम्पादावप्रणष्टानि वास्तुविज्ञानस्य सार्वकालिकतामावेदयन्ति । अतः वास्तुशास्त्रमवश्यं विज्ञेयं च सर्वैरपि ।

SUJITH-MAITI.pdf

अग्निपुराणदृष्ट्या कारकतत्त्वपरिशीलनम्

सुजित् मैति

विविधेषु पुराणेषु व्याकरणचर्चा दरीदृश्यते। भारतीयपरम्परायाम् अष्टादश महापुराणानि प्रसिद्धानि। तेषु अग्निपुराणं विशिष्टं स्थानं विभर्ति। अत्र शोधप्रबन्धे अग्निपुराणदृष्ट्या व्याकरणे अन्यतमस्य प्रतिपादितस्य विषयस्य कारकतत्त्वस्य परिशीलनं क्रियते। कारकविषयः अग्निपुराणे पञ्चविंशतिश्लोकैः प्रतिपादितः दृश्यते। ससूत्रं कारकं नात्र वर्णितम्। अत्र कारकाणां विभागाः उदाहरणानि च उल्लिखितानि दृश्यन्ते। अग्निपुराणे चर्चितस्य कारकतत्त्वस्य पर्यालोचनेन ज्ञायते यदत्र कारकव्यवस्था पाणिनीयवत् वर्तते। किन्तु कारकाणां भेदव्यवस्थायां क्वचित् पाणिनीयाद् वैलक्षण्यं दृश्यते। अग्निपुराणे कर्तुः पञ्चविधः, कर्मणः सप्तविधः, करणस्य द्विधा, सम्प्रदानस्य त्रैविध्यम्, अपादानस्य द्विधा, अधिकरणस्य च चतुर्धा भेदः दृश्यते। पाणिनीयमतेन सह साम्यवैषाम्ययोः उल्लेखः अत्र प्रबन्धे क्रियते। एवञ्च कारकभेदकरणे तात्पर्यमपि यथामति प्रतिपाद्यते। द्वित्रास्थाने आशुबोधाय अग्निपुराणे प्रदत्तम् उदाहरणं त्यक्तम्। तत्र प्रसिद्धम् किमपि उदाहरणं प्रदर्शितम्। एवमत्र प्रबन्धे अग्निपुराणे प्रतिपादितानां सर्वेषां कारकभेदानां सलक्षणं सोदाहरणं परिशीलनं विधीयते।

DR-SVAPAN-MAL.pdf

श्वेताश्वतरोपनिषन्निहिते त्रिक्दर्शनतत्त्वे पाशतत्त्वविमर्शः

डा. स्वपन् माल

विश्वसाहित्ये संस्कृतसाहित्यस्य स्थानमतीव महत्वपूर्णमिताधुनिकाः गवेषकाः प्रवदन्ति। अस्मिन् विश्वे भारतीयसाहित्यस्य तथा संस्कृतसाहित्यस्य भारतीयसंस्कृतेश्च प्रतिफलनमपि दृश्यते। भारतीयसंस्कृतेः परम्परायाश्चादिभूतसाहित्यं खलु वैदिकसाहित्यम्। वैदिकसाहित्यमिदं ऋग्वेदादिक्रमेण विभागचतुष्टयसम्पन्नः।  प्रतिवेदेषु संहिताब्राह्मणादिक्रमेण विभागचतुष्टयोऽप्यस्ति। एतेषु संहितादिविभागचतुष्टयेषु वेदान्तसाहित्यं तथोपनिषत्साहित्यमन्यतमम्। विविधासूपनिषत्सु श्वेताश्वतरोपनिषदपि प्रख्याता। अस्यां कृष्णयजुर्वेदीयश्वेताश्वतरोपनिषदि दार्शनिकवचनसमृद्धं विविधमतं प्रतिफलितम्। तेषु दार्शनिकतत्त्वेषु सांख्य-योग-वेदान्त-शैवतत्त्वं तत्र परिलक्षितम्। शैवदर्शनस्य सम्प्रदायेषु काश्मीरीयशैवदर्शनमतीव तथा त्रिक्दर्शनं प्रसिद्धम्। अस्मिन् काश्मीरीयशैवदर्शने त्रिक्दर्शने वा त्रिक्तत्त्वं तथा पति-पशु-पाशतत्त्वालोचितम्। पाशतत्त्वमिदं श्वेताश्वतरोपनिषदि शक्तिः प्रकृतिः मायेत्यादिना नाम्नोल्लिखितम्।

DR-T-UMESA.pdf

धर्मभेदबोधकप्रमाणेषु अभ्यासात् कर्मभेदविचारः

डा.टि.उमेशः

धर्माधर्मनिरूपणार्थं प्रवृत्तेऽस्मिन् पूर्वमीमांसाशास्त्रे सूत्रकारेण भगवता जैमिनिना प्रथमाध्याये विध्यर्थवादादिरूपं धर्मप्रमाणं निरूपितम्। द्वितीयाध्याये तु प्रमेयभूतस्य धर्मस्य स्वरूपः प्रतिपादितः। तत्र सर्वादौ धात्वर्थस्यैव फलभावनाकरणत्वमिति निर्णीय “शब्दान्तर-अभ्यास-संख्या-संज्ञा-गुण-प्रकरणान्तराख्यैः” भावनाभेदबोधकप्रमाणैः कर्मभेदः विचारितः ।

DR-VIGHNESWAR-BHATT.pdf

विनियोगविधिप्रतिपादकानां षडङ्गताग्राहकप्रमाणानां परामर्शः 

डा .विघ्नेश्वर भट्टः

मीमांसा नाम वाक्यार्थविचारः। मान पूजायामम् (पाधा.पा.१८४३) इत्यस्मात् धातोः जिज्ञासार्थक- सन् प्रत्यये सति उत्पन्नोऽयं मीमांसा शब्दः । अत एव विचारं ब्रूते । अस्ति काचित् प्रसिद्धिः मीमांसाप्रवर्तकः जैमिनिरिति । सः प्रवर्तकः न तु मीमांसाकर्ता । जैमिनेः प्रागपि इयं मीमांसा आसीदिति केषुचित् ग्रंथेषु श्रूयते । तद्यथा «ब्रम्हा प्रजापतये मीमांसां प्रोवाच सोऽप्यग्नये सोऽपि इन्द्राय स च वसिष्ठाय सोऽपि पराशराय पराशरः कृष्णद्वैपायनाय सोऽपि जैमिनये स्वोपदेशादनन्तरम् अमुं न्यायं सूत्ररूपेण निबद्धवानिति» सिद्धान्तचन्द्रिकायां श्रूयते।

VISHNU-S.pdf

भारतीयज्योतिशास्त्रम् ।

विष्णुः.एस्

ज्योतिशास्त्रं त्रिषु स्कन्धेषु षडङ्गेषु च विभक्ताः गणितं , संहिता , होरा एते सन्ति त्रयः स्कन्धाः । “जातकगोलगणितनिमित्तप्रश्नमुहूर्त्ताख्यगणितनामानि

अभिदधतीह षडङ्गान्याचार्या ज्योतिषमहाशास्त्रे ॥”


UMARALI-AKBAR.pdf

तुदादिगणे विशेषाः

उमरलि अक्बर्

तुदादिगणः धातुपाठे षष्ठ: भवति।   ‘तुद् व्यथने’ इत्यारभ्य ‘पिश अवयवे’ इति धातुपर्यन्तम्   अष्टसप्तत्युत्तरएकशतं (१७८) धातवः अस्मिन् गणे अन्तर्भवन्ति ।  किन्तु  सिद्धान्तकौद्याम् शतोत्तरसप्तपञ्चाशत् (१५७) पाठान्तरैः सह वर्तते।   तत्र  विकरणः शः प्रत्ययः भवति ।   सः सार्वधातुकः श इत्यत्र शकारस्य ‘लशक्वतद्धिते’ इत्यने इत्संज्ञा भवति ।    शित्वात् ‘तिङ् शित् सार्वधातुकम्’(३.४.११३) इत्यनेन सार्वधातुक प्रत्ययः भवति ।   अतः सार्वधातुके परे यानि कार्याणि उक्तानि तानि सर्वाणि शप्रत्यये परे भवन्ति ।   ‘तुदादिभ्यः शः’ (३.१.७७) इति सूत्रेण तुदादिभ्यः धातुभ्यः परः आद्युदात्तः शः प्रत्ययः भवति कर्त्रार्थे सार्वधातुके परे ।   यथा तुद् (तुद् व्यथने - तुदादिगणे धातुपाठ:) ति – तुद् अ(श) ति – तुदति, लिख् (लिख् अक्षरविन्यासे -तुदादिगणे धातुपाठ: ८) ति – लिख् अ(श) ति – लिखति ।