VOL.XIV- BOOK-2 [2022]


Dr. Pritilaxmi Swain-Implementation of Vṛddhi Rules in Primary Suffixes.pdf

Implementation of Vṛddhi Rules in Primary Suffixes of Aṣṭādhyāyī

Dr. Pritilaxmi Swain

Aṣṭādhyāyī is the most valuable and reliable asset on grammar composed by Pāṇini. He has mentioned around 3959 sūtras in Aṣṭādhyāyī divided into eight chapters. He has indicated several kinds of suffixes there. The role of a suffix is vital in any language. Each suffix has its own grammatical meaning and criteria and is equally important related to its context. Primary suffix is the fundamental aspect out of so many facets. Any suffix except tiṅ is called kṛt according to the rule kṛdatiṅ (3.1.93). Various grammatical operations like guṇa, vṛddhi, kutva, ṇatva, saṃprasāraṇa etc. are performed depending upon these primary suffixes. This paper is limited to vṛddhi segment only. The word vṛddhi is introduced by Pāṇini in his first rule of Aṣṭādhyāyī i.e., vṛddhirādaic (1.1.1). The operation of vṛddhi plays an important role in the grammatical field for word formation. Two rules are noticed for the execution of vṛddhi in primary suffixes such as aco ñṇiti (7.2.115) and ata upadhāyāḥ (7.2.116). It is mandatory for a suffix to be ṇit or ñit before the application of vṛddhi rules. This paper tries to explore the primary suffixes that are triggering and provoking vṛddhi operations and also attempts to find out the rules and words in which vṛddhi occurs.

Keywords: Kṛt, Vṛddhi, Sūtra, Suffix, Root, Meaning

Dr. Harish. P.N-An Overview of Aikamatyasūkta.pdf

An Overview of Aikamatyasūkta

Dr. Harish. P.N

Harmony is vital element of a society. The impact of harmony is enlightened in various aspects especially in devotional, social, cultural, spiritual and national arenas. Though many of the Sanskrit texts mentions harmony, it is first mentioned in Ṛgveda through Aikamatyasūkta. The importance of unison and its absence have been enlightened in epics and purāṇas. This paper evaluates the overview of Aikamatyasūkta in Ṛgveda and the importance of Aikamatya in Modern ages through Sanskrit sources like epics, moral stories in Pañcatantra and Hitopadeśa. Besides this, it points out the influence of Aikamatya in Malayalam language, with special emphasis on the words of renaissance leaders in Kerala.

Keywords

Aikamatya, Ṛgveda, Ṛṣi, Metre, Deities, Kenopaniṣad, Kaṭhopanisad, Rāmāyaṇa, Mahābhārata, Bhojaprabandha, Pañcatantra, Hitopadeśa, Subhāṣitas, Malayalam proverbs, Jawaharlal Nehru, Discovery of India.

Dr. Geetha. H-Aesthetic Theory of the Conversion of Flaws to Excellence.pdf

Aesthetic Theory of the Conversion of Flaws to Excellence

Dr. Geetha. H

Poetics is an important topic in Sanskrit. But the origin and the early history of poetics is not well-known to us. Some imagine that the history of poetics started in India during the Rigvedic age. It is an important branch of knowledge in Sanskrit literature. It’s another name is Alankāra Śāstra.

Paromita Biswas-Apsarās in Sanskrit Literature.pdf

Apsarās in Sanskrit Literature

Paromita Biswas

Apsarā are beautiful supernatural female beings. They are youthful and elegant and superb in the art of dancing. They are often wives of the Gāndharvas, the court musicians of Indra. They dance to the music made by the Gāndharvas. Apsarās are said to be able to change their shape at will and rule over the fortunes of gaming and gambling. Urvaśī, Menakā, Rambhā, Tilottamā and Ghṛtācī are the most famous among them. Apsarās are sometimes compared to the muses of ancient Greece. They are associated with fertility rites. Different sources in Sanskrit literature, suggest that the Apsarā Community was not negligible at all. Though these nymphs were said to be prostitutes of heavenly abode, but they were highly esteemed in the society of Gods. They did not care for their love and family life. In Sanskrit literature Apsarās played different roles. In some composition Apsarās played the role of a mother. In some other they played role of a bosom friend or lover or some where they found to be an entertainer. They craved for their freedom and free activities. They were not like mortal women.

Keywords

Apsarā, Ṛgveda, Yajurveda, Atharva Veda, Nātyaśāstra, Rāmāyaṇa, Mahābhārata, Kālidāsa.

Dr. J.P. Prajith-‘Tantra’- Its Meaning and Importance - A Brief Study.pdf

‘Tantra’- Its Meaning and Importance - A Brief Study

Dr. J.P. Prajith

Tāntric literature has long been assigned a distinct status and it still enjoys a place of consequence in the literary domain of Sanskrit. More over there are a host other great sciences that exist as adjuncts to Tantra śāstra. Tāntric texts are the guides to the proper and comprehensive understanding of the diverse social and cultural traditions and related ritualistic traditions that existed from ancient times. This study mainly focuses the definition of Tantra its meaning, classifications, and its importance etc.

Key words

Tantra, Āgama, Samhita, Yāmala, Dāmara, Paddhati, Samuccaya.


Dr. Kamna Vimal Sharma-Pratyaya in Pāṇinian Tradition.pdf

Pratyaya in Pāṇinian Tradition

Dr. Kamna Vimal Sharma

Sanskrit is one of the ‘synthetic inflectional’ languages of the Indo - European family of languages (Dvivedi 366). Suffixes enjoy great variety and significance in it. No un-affixed word can be used in the language. Among the four divisions of the language - nāma, ākhyāta, upasarga and nipāta (Nir. 1.1 -‘चत्वारि पदजातानि - नामाख्यातोपसर्गनिपाताश्च) two need to be affixed to be capable of being used as a ‘pada’ (सुप्तिङन्तं पदम् अष्टा. 1.4.14). In this way, the purpose of grammar is to teach the formation of words through the derivational process at the level of word by dividing it into its constituents, i.e., the base and the affix. Thus, affixes are Pāṇinian means to justify and regularize the words in use.

Mridusmita Bharadwaj-The Concept of Sāṁkhya Triguṇa-An Analytical Study from Psychological Perspective.pdf

An Analytical Study from Psychological Perspective

Mridusmita Bharadwaj

Philosophy is an elusive and prevalent branch of knowledge. The various systems of Indian philosophy provide ideas regarding knowledge of truth. Despite the differences of ideas, the Indian philosophical systems aim to get the liberation. Psychological discipline plays an important role to get detached from the worldly attachment and therefore, Upanisads, the Yogasūtra, the Sāṁkhyasūtra, the Bhagavad Gita and the schools of Buddhism and Jainism raise the importance of psychological discipline. In ancient period there was no independent branch of knowledge of Psychology but the Indian philosophical thinkers had developed highly systematic views regarding mind and its management. The present research paper tries to analyse the concept of Sāṁkhya Triguṇa from Psychological Perspective. The relation between the Sāṁkhya Triguṇa and Psychological behaviour of an individual is tried to explain in this research paper.

Key words: Triguṇa, Psychological behaviour, Philosophy, Sāṁkhya.

Dr. Devi M-Lexicographic Conventions in Ayurveda and Scope of Specialised Lexicons [Samhitottara Nighaṇṭūs].pdf

Lexicographic Conventions in Ayurveda and Scope of Specialised Lexicons

[Samhitottara Nighaṇṭūs]

Dr. Devi M, Dr. Haroon Irshad, Prof. Ramadas P.V, Dr. C. Ushakumari

Lexicography refers to the principles and practices of dictionary making. A lexicon serves as a link between a language and the information it expresses and hence plays an important role in understanding a sastra. Ayurveda has a long tradition of Nighantu literature with more focus on the pharmacological properties of drugs. This article discusses the development of Nighantu traditions in Ayurveda along with the scope of specialized dictionaries for various terminologies in Ayurveda.

Swathi M B-Reconstructing Identities from the Flip Side of the Looking Glass-An Analysis of Fan Fiction Narratives.pdf

Reconstructing Identities from the Flip Side of the Looking Glass: An Analysis of Fan Fiction Narratives.

Swathi M B

Listening to stories and knitting new tales out of the existing ones have always been a favourite pastime of the humankind. Fans of popular cultural texts passionately engage in generating their own versions of the original text creating a new cultural product. The web of narratives created by fan communities had been consigned to sheer oblivion till the 1980s as a fairly marginalized activity. The plethora of platforms opened up by the advent of digital technologies and the world wide web have created a new impetus to the field of fan fiction narratives. This research paper concentrates upon a specific category of fan fiction, named the slash fiction, which focuses on homosexual relationship between fictional characters. The aim of the current paper is to probe into the reconstruction of popular characters in the cyber space as an attempt to negotiate the roles of the millennial fans as the prosumers of popular cultural productions in visual media. The core of the research methodology would incorporate a careful study of the character construction by challenging the gender norms, manifestation of power relations in homoerotic romantic relationships and a close analysis of the agency of mass media in the creation of semiotic democracy. Moreover, the study envisions to initiate substantial deliberations for unfolding the complex labyrinths of fan narratives that elucidate its new facet as a transgressive force of collective authorship by the millennial fandom.

Keywords: Fan Fiction, Gender Studies, Semiotic Democracy

Dr. Shaniba. M.M-Poetic Beauty of Pramānavārttikālankārathe Buddhist Logical Text.pdf

Poetic Beauty of Pramānavārttikālankāra- the Buddhist Logical Text

Dr. Shaniba. M.M

Buddhist Logic is a system of logic which originated and developed in the school of Buddhism. It developed in its highest stage under the two great masters Dingnaga and Dharmakirti in 6th and 7th century A.D (Stcherbatsky 3). It discusses the theories of sense perception, the exact nature of knowledge and the nature of the reality of external world which we cognized. It is full of epistemology and logic. The ultimate aim of Buddhist Logic is the task to explain the relation between the moving reality and the static construction of thought.

Dr.Manju .P.M-Yogaratnasmuccaya - Different Texts and Manuscript materials.pdf

Yogaratnasmuccaya - Different Texts and Manuscript materials

Dr.Manju .P.M

In Indian medical system, the origin and development of Vaidyam has two traditions, the so called folk and codified health system. The roots of folk tradition can be seen all over the India. Siddhavaidyam, Nādicikitsa etc. are examples. Nowadays both the folk medical culture and codified health systems are seen being eroded in course of time due to various economic, cultural, and political factors. In the folk tradition, the erosion is evident with the disappearance of home based remedies for various diseases preserved orally in the particular families of Āyurveda practitioners.

डा.ज्योत्स्ना.जि-प्रयोगे केचन विशेषाः.pdf

प्रयोगे केचन विशेषाः

डा.ज्योत्स्ना. जि

एकस्मिन्नेव वाक्ये एकस्मिन्नवसरे मिलित्वा तिङ्न्तद्वयं बहुषु पद्येषु दृष्टवन्तः स्युः। किमेतादृशप्रयोगस्य साङ्गत्यम्? भूवादिसूत्रस्थभाष्येऽपि धात्वर्थस्य व्यापारस्य प्राधान्यं बोधयन् ‘पचति भवति’ , ‘त्वं पचसि भवसि’ , ‘पक्ष्यति भवति’ इत्यादीनां प्रयोगाणामर्थः विचारितः। तत्रोक्तम् – ‘पचति भवति’ इत्यत्र ‘पाकक्रिया भवतिक्रियायाः कर्त्री भवति’ इति। एवञ्च ‘रामो भवति’ इत्यादिवद् ‘पाकक्रिया भवति’ इति ‘पचति भवति’ इत्यस्य अर्थः। त्वं पचसि भवति इत्यस्य त्वदभिन्नाश्रयनिष्ठपाकाभिन्नाश्रयिका भवनक्रिया इत्यर्थः। पक्ष्यति भवति इत्यस्य भविष्यत्कालिकपाकाभिन्नाश्रयिका भवनक्रिया इत्यर्थः। एवमेव तङ्यक्चिणादीनां प्रयोगे नियमः कः? इत्यादिविषयेऽपि अस्मिन् पत्रे विचारः कृतः।

डा.एस्. शिवकुमारः -वैशेषिकदर्शनस्य उद्भवः विकासश्च.pdf

वैशेषिकदर्शनस्य उद्भवः विकासश्च

डा.एस्. शिवकुमारः

भारतीयदर्शनं वैदिकावैदिकभेदेन द्विविधं विभक्तं वर्तते । वैदिकदर्शनानि न्याय-वैशेषिक-सांख्य-यॊग-पूर्वमीमांसा उत्तरमीमांसा भेदेन षट् सन्ति । अवैदिकदर्शनानि पुनः चार्वाक-जैन- बौद्ध भेदेन त्रीणि सन्ति । वैदिकदर्शनान्यपि द्वैताद्वैतभेदेन द्विविधं विभक्तं वर्तते । द्वैतप्रतिपादकं दर्शनं “द्वा सुपर्णा सयुजा सखाया समाने वृक्षे परिषस्वजाते” इति उपदिशति । अद्वैतप्रतिपादकं दर्शनम् “एकं सद्विप्रा बहुधा वदन्ति,” “ब्रह्मसत्यं जगन्मिथ्या” इति प्रतिपादयति । द्वयॊरपि परम्परयॊः विकासः वैदिकसाहित्ये (श्रुति-स्मृति-पुराणेषु) द्रष्टुं शक्यते । वैशेषिकदर्शनं द्वैतप्रतिपादकं दर्शनं वर्तते। धर्मविशेषप्रसूतानां द्रव्यगुणकर्मादीनां पदार्थानां तत्त्वज्ञानेनैव निःश्रेयसाधिगमॊ भवतीति। वैशेषिकसूत्रमुपदिशति तदेव च अस्य दर्शनस्य मुख्यं तात्पर्यम् । अत्र जिज्ञासा जायते यत् अस्य दर्शनस्य उत्पत्तिः कथम् ? केन क्रमेण च विकसितः इति । अस्य पाठ्यांशस्य विचारणीयः विषयः एषा ज्ञिञासा एव।

अश्वति ए नायर्-यूसफलिकेच्चेरि महोदयस्य संस्कृत चलनचित्रगीतानि.pdf

यूसफलिकेच्चेरि महोदयस्य संस्कृत चलनचित्रगीतानि

अश्वति ए नायर्

साहित्यं पण्डितानां अलोचनामृतं चेत् सङ्गीतं पण्डितानां पामराणां च समानारीत्या आपादमधुरं भवति। अतः एव सङ्गीतं सुकुमारकलासु आत्युन्नतस्थाने विराजते। नाट्यकला कथाकालक्षेपः इत्यादीनां जीवनुभूतम् सङ्गीतमेवा । सङ्गीतस्य मार्गाः विपुलाः वर्तन्ते । सङ्गीतं न केवलं मनुष्याणां अपितु पक्षिमृगादिनां कृते अपि आनन्दम् दातुं समर्थं भवति । मानसिक नवोल्लासं प्रदातुं सङ्गीतं प्रभवतीति शस्त्रसम्मतं भवति । एवं मानवजीवने सङ्गीतं अनुपेक्षणीयम् एव भवति। सङ्गीतं सकलजीवजालानाम् अकर्षकं भवति। सङ्गीतस्य जनहृदयं वशीकर्तुमपारा शक्तिः अस्ति। एवं गीतस्य स्वाधीनं जनहृदयेषु स्थापयितुं बहवो मार्गाः सन्ति अधुना । किन्तु चलनचित्रगीतानां स्थानं अत्र प्राधान्यं आवहति। अतिशीघ्रं जनान् आकर्षितुं  चलनचित्रगीतानां शक्तिः अधिका वर्त्तते।मलयालचलनचित्र  प्रपञ्जः अमूल्य्यैः गीतैः गीतकर्त्रुभिः च नितरां सम्पन्नः अस्ति। सविशेषगीतानां रचनया प्रसिद्धः यूसफलिकेच्चेरी इति मलयालस्य गानरचयिता चलनचितत्रगानकर्तृषु अन्यतमः भवति। अमरभाषया संस्कृतेन गीतानि रचितानि इति  भवति यूसफलिकेच्चेरि महोदयस्य वैशिष्ट्यम्।

श्रुति.जे.पी-काश्मीरशैवदर्शनेतिहासे अभिनवगुप्तस्य स्थानम्.pdf

काश्मीरशैवदर्शनेतिहासे अभिनवगुप्तस्य स्थानम्

श्रुति जे पी

भारतचरित्रसमीक्षणे इदं ज्ञायते यत् भारतीयदर्शनानां तथा समाजस्य च विकासे काश्मीरशैवदर्शनस्य योगदानं प्रामुख्यं भजते । शैवदर्शनस्य विकासकाल: आगमकाल: दार्शनिककालश्चेति द्विधा विभज्यते । आगमकाले तु आगमशास्त्राणि एव प्रधानानि बभूवु: । यथोपनिषत्सु द्वैतद्वैताद्वैताद्वैतादीनि दर्शनानि संबद्धानि वर्तन्ते तथैवागमशास्त्रेऽपि द्वैतद्वैताद्वैताद्वैताद्या: भेदा: द्रष्टुं शक्यन्ते । प्राय: समेऽप्यागमा: शिवपार्वतीसंवादस्वरूपा: एव। एतेष्वागमेषु इतस्ततो विकीर्णानां दार्शनिकतत्त्वानां प्रतिविधानमेव विधीयते दर्शनै:

डा.सि.एन्.विजयकुमारी -कथात्मकविधिः संस्कृतशिक्षणे.pdf

कथात्मकविधिः संस्कृतशिक्षणे

डा.सि.एन्.विजयकुमारी

संस्कृतशिक्षणक्षेत्रे प्रात्यक्षिकविधिः, प्रभाषणविधिः, क्रीडाविधि इत्येवं विभिन्नाः शिक्षणविधयः सन्ति। तासु प्रमुखा काचित् विधिः भवति कथात्मकविधि: (Story telling method)। तया विध्या शिक्षणेन नैकानि सन्ति प्रयोजनानि। कथाभ्य: बहूनां गुणगणानामार्जनं सरलतया सहजतया सुकरतया च सिध्यत्येव। अधुनातनशिक्षणसम्प्रदाये विषयार्जनम् इव मूल्यानामार्जनमपि महत्वभूतं स्थानमावहति। तस्मादेव मूल्याधिष्ठितं शिक्षणं (Value Education) इति शाखा प्रवर्द्धमाना दृश्यते। छात्रस्य सर्वतोमुखविकास केवलं: पठन-पाठनप्रक्रियया क्षिप्रसाध्यं नैव। तदर्थं नव्यनव्योपाया: परिकल्प्यन्ते शिक्षाशास्त्रकारैः। कथाकथनश्रवणद्वारा छात्रस्य समग्रविकास: साध्य एव। कथाकथनपद्धत्या जायमानं भावात्मकं परिवर्तनं बहुकालं यावत् फलतीत्यपि प्रमाणीकृतं शिक्षाशस्त्रविचक्षणैः। तस्मादेव प्राचीनकालादारभ्य संस्कृतवाङ्मव्ये कथासाहित्यं नितरां परिपुष्टिमगच्छत्। कथासाहित्ये तदानीन्तनदेशानां, जनतायाः, सस्कृतेः जीवनधारायाश्च प्रातिबिम्बनं दरीदृश्यते। तत्र तदानींतनकालस्य समाजस्य परिच्छेदः चित्रीकृतं वर्तते। कथासाहित्यं तावत् आख्यानोपाख्यानैः नितरां सम्पुष्टं विस्तृतं च भवति। इयं पद्धतिः भारते नितरां श्रेष्ठतमा काचित् इति मन्यते।

रसे सारश्चमत्कारः- डा. राधावल्लभ शर्मा.pdf

रसे सारश्चमत्कारः

डा. राधावल्लभ शर्मा

सर्वथा समुपासनीयं किमपि परमप्रमेयं सहृदयहृदयावर्जकं विशिष्टं तत्त्वमिति प्रख्यो राद्धान्तो भारतीयकाव्यशास्त्रस्येति रस एव खलु तत्।काव्यसंपठनेन अथवा श्रवणेनाथ चाभिनय दर्शनेन यादृश आनन्दो भवत्यस्माद्शां स एवानन्दो रस इति सार्वजनीनानुभवो विषयः।कानि साधनानि सन्ति यानि रसं निष्पादयन्तीति चेत् ?विभावानुभावव्यभिचारि संयोगादिभिस्त न्निष्पादनस्य प्रतिपादितत्वात्। रसतत्त्वस्यास्य महत्त्वमड्गीकृत्य भरतमुनिप्रमुखैर्वन्दनीय पुरुषैः -अत्राह रस इति कःपदार्थः?उच्यते-आस्वाद्यत्वात् इति सर्वथा रसतत्त्वस्य रहस्या त्मकमतिगभीरं स्वरूपं समुद्घाटितमिति न तिरोहितं रससारविदाम्।तत्र रसवैशिष्ट्य मनुरुन्धानैः सर्वैरपि परमप्रामाणिकैः रससिद्धान्तसमीक्षकैः न हि रसादृते कश्चिदर्थः प्रवर्तते इति सर्वात्मनानुभवपथमारूढ्या महामुनिभरतोक्तदिशा आत्मस्थानीयं रसं विना देहमिव शब्दार्थशरीरमिव काव्यमपि निष्क्रियमेवेति निर्विवादरूपेण रसतत्त्वस्य काव्यात्मत्वम् (soul of the poetry) काव्यजीवनाधायकत्वं च (life of the poetry) नितरामड्गीकृतमिति।

डा.हरिनारायणन् माङ्कुळत्तिल्लत्त् -ज्योतिश्शास्त्रस्वरूपप्रमाणचिन्तनम्.pdf

ज्योतिश्शास्त्रस्वरूपप्रमाणचिन्तनम्

डा.हरिनारायणन् माङ्कुळत्तिल्लत्त्

भारतीयानां संस्कृतेः आधारशिला भवति वैदिकवाङ्मयम्। तत्र ऋग्यजुस्सामाथर्वभेदेन वेदाः चत्वारः। अपौरुषेयाः वेदाः विविधज्ञानविज्ञानराशयः, संस्कृतेराधारभूताः, सुखशान्तिसाधकाः, जीवनस्योन्नायकाः, कर्तव्याकर्तव्यावबोधकाः शुभाशुभनिदर्शकाः, विश्वहितसम्पादकाः, ज्ञानलोकप्रचारकाः, आचारसञ्चारकाः, चतुर्वर्गावाप्तिसोपानस्वरूपाश्च भवन्ति। अपौरुषेयात् वेदात् ज्ञानस्य प्रचुरः प्रचारः विचारश्च उद्भवति। तेषु वेदेषु उक्तविषयाणाम् अवगमने तथा आचरणे च ये क्लेशाः तेषां निवारणाय वेदाङ्गानि आविर्भूतानि।

शम्भुनाथ घोष्- कौस्तुभव्याख्याकारस्य कृष्णमिश्रस्य कृतिपरिचयः.pdf

कौस्तुभव्याख्याकारस्य कृष्णमिश्रस्य कृतिपरिचयः

शम्भुनाथ घोष्

शब्दकौस्तुभस्य भावप्रदीपव्याख्यायाः कर्ता भवति कृष्णमिश्रः। अस्य कृष्णाचार्यः इति नामान्तरम्। कृष्णाचार्यस्य पिता रामसेवकः आसीत् (सं० १६५०-१७०० वि०)। कृष्णाचार्यस्य प्रपितामहः देवीदत्तः आसीत्। देवीदत्तपादाः लक्ष्मपुरे निवसन्ति स्म। अनेन कृष्णमिश्रस्यापि गृहं लक्ष्मपुरे(वर्तमाने लखनऊ) आसीदिति वक्तुं शक्नुमः। कृष्णाचार्याः प्रसिद्धवैयाकरणाः आसन् । भावप्रदीपव्याख्यायाः रचना काल १८०० ख्रीष्टाव्दे आसीदिति तत्त्वविद्भिरनुमीयते ।कृष्णाचार्यस्य कृतित्वविषये अवलोकनं क्रियते चेत् तस्य दर्शनशास्त्रे अपारशक्तिसामर्थ्यं विद्यते इत्यत्र कस्यापि संशयः नैव भवनीयः। व्याकरणशास्त्रे विविधग्रन्थानामुपरि टीका तेन रचिता, पुनश्च तस्य न्यायशास्त्रे निपुणता विषये सन्देहः नैव करणीयः, यतो हि न्यायशास्त्रमाश्रित्य बहवो ग्रन्थाः तेन रचिताः सन्ति। साङ्खशास्त्रस्योपरि टीका तेन चर्चिता । तत्र व्याख्याकरणसमये महाभाष्य-काशिका-परिभाषा-वार्तिक-कोशग्रन्थानामुल्लेखणेन अस्य विदुषः व्याकरणनिपुणताम् अवबोद्धुं शक्नुमः ।

कूटशब्दाः – शब्दकौस्तुभग्रन्थः , भट्टोजिदीक्षितः , आचार्यकृष्णमित्रः , भावप्रदीपव्याख्या, कृष्णमित्रविरचितानां ग्रन्थानां परिचयः ।

डा.बिन्दुश्री के.एस्-तिरुक्कुरल् ग्रन्थे राजधर्म.pdf

तिरुक्कुरल् ग्रन्थे राजधर्म:

डा.बिन्दुश्री के.एस्

ऋषीश्वरेण श्रीतिरुवल्लुवरवरेण विरचित: तिरुक्कुरल् इति अनश्वरग्रन्थ: लखुच्छन्दसा शोभायमान: वर्तते। आभारतात् साहित्यलोके तथा दार्शनिकसंस्थायां तिरुक्कुरल् दीपशिखैव प्रोज्वलति। अस्य ग्रन्थस्य परिभाषा विविधासु लोकभाषासु प्रचुरप्रचारा: उपलभ्यन्ते। त्रिंशदुत्तरत्रिशताधिकसहस्राभि: श्लोकै: कर्तव्यविमुखस्य मनुष्यस्य कर्मणि एव अधिकारम् उद्बोधयति मृतसञ्जीविनीव अयं ग्रन्थ:। मनुष्यजीवितम् इत्युक्ते कर्मानुष्ठानमेवेति विविधै: आचार्यें: विविधेषु ग्रन्थेषु परमपरया निर्णीतम्। अस्मिन् ग्रन्थे लेखक: कर्मण: प्रधान्यं तस्य सम्यक् आचारणञ्च लोकान् बोधयति।

अर्पिता नाथ्- अभिज्ञानशकुन्तले राजधर्मपद्धतिविचारः.pdf

अभिज्ञानशकुन्तले राजधर्मपद्धतिविचारः

अर्पिता नाथ्

काव्यसंसारे विबुधमहले वा महाकवेर्कालिदासस्याभिज्ञानशकुन्तलमिति दृश्यकाव्यं प्रसिद्धतममिति। यतोहि कालिदासस्य सर्वस्वमभिज्ञानशकुन्तलमिति प्रवादप्रवचनमपि श्रुयते। अस्मिन् शृङ्गारमूलके नाटके नायक-नायिकयोः प्रणयवृत्तान्तं वर्णितम्। न केवलं काव्योचितं काहिनीनामुपस्थापनमस्मिन्नाटके दृश्यते तेन वर्णनेन समं वर्णनावसरेण काव्यकौशलमाधारीकृत्य तत्र वहुविधानि शिक्षामूलकानि तत्त्वानि प्रतिफलितानि। तत्र नाटके शाकुन्तले ब्रह्मचर्यधर्मविषये गार्हस्थ्यधर्मस्य पालनविषये च तथा चतुराश्रमधर्मपालनसम्बन्धे चतुर्वर्णसम्बन्धेऽपि विविधानि शास्त्रसम्मतवर्णनानि समुपलभन्ते। तदपि चास्य नाटकस्य नायकदुष्यन्तस्य चरित्रस्य याथार्थ्यतापरिस्फुटनार्थं शास्त्रानुमोदितं राजोचितं धर्मतत्त्वं वैशिष्ट्यञ्च परिलक्ष्यते। अस्य नाटकस्यादितः समाप्तिपर्यन्तं प्रायेण सर्वस्मिन्नङ्के राजधर्मस्य राजकर्तव्यस्य चोल्लेखोऽस्ति। तद्धेतौ प्रसिद्धे नाटकेऽस्मिन् राजचरित्रवर्णनावसारे शास्त्रनिर्दिष्टराजधर्मस्य प्रतिफलनं कीदृशमुपलभ्यते इति विषयमाधारीकृत्य प्रस्तुतोऽयं शोधप्रबन्धः।

मुख्यशब्दाः

नाटकवैशिष्ट्यम्, राजधर्मः, प्रजापालनम्, राज्यशासनपद्धतिः, उपायचतुष्टयम्, चतुराश्रमव्यवस्था, वर्णधर्मः।

डा. प्रदीप वर्मा पी.के- भैरवादिपञ्चमूर्तीनाम् उपासना पृष्ठभूमिका च – तेय्यम् इति ग्राम्यकलायाम्.pdf

भैरवादिपञ्चमूर्तीनाम् उपासना पृष्ठभूमिका च – तेय्यम् इति ग्राम्यकलायाम्

डा. प्रदीप वर्मा पी.के

भैरादिपञ्चमूर्तीनाम् उपासना पृष्ठभूमिका च – तेय्यम् इति ग्राम्यकलायाम् इति। समाजे सद्धर्मख्यापनाय तस्य अभिवृद्धये च मन्दिराणि प्रवर्तन्ते। विविधाः कलाः मन्दिराण्यवलम्ब्य वृद्धिमुपगताः। उत्तरकेरलेषु प्रचुरप्रचारमाप्ता तेय्यमिति कला अपि मन्दिराण्याश्रित्य वर्तते। समाजे वर्तमानानां सामान्यजनानां कृते धर्मस्य तथ्यं प्रकाशयितुं तेय्यं प्रभवति। Folklore इति विभागे अन्तर्भूता इयं कला अस्माकं संस्कृते भाण्डागारः भवति इति प्रकाशयति अत्र निबन्धे। इतिहासपुराणांशान्(अधित्यपुरावृत्तं) ग्राम्यकथया(उपत्यपुरावृत्तं) ( Higher & Lower myth) सह संयोज्य तोट्टंपाट्टु (Thottam songs) मध्ये गायन्ति इति अस्याः कलायाःप्राधान्यम्। एषा रीतिः सारल्येन प्राक्तनग्रन्थार्थान् पामरेषु अपि प्रापयितुं शक्ता इति विद्वत्तल्लजानां पुरतः अपस्थाप्य अस्याः कलायाः प्राधान्यं सचित्रं विशदयितुं अत्र प्रयत्नः विहितः। इयं समीक्षा कलास्वादकानां, अध्येतृणां च पुरतः नूतनवातायनानि उद्घाटयेत्।

डा.रतीष् .के- शुक्लयजुर्वेदे भारतीयसंस्कृते धाराः.pdf

शुक्लयजुर्वेदे भारतीयसंस्कृतेः धाराः

डा.रतीष् .के

भारतीयसंस्कृतौ वेदानां स्थानमतुल्यमित्येतद् सुविदितमेव । वैदिकसाहित्यस्य अध्ययनेन ज्ञायते यद् तदानीन्तने काले एव भारतस्य वैज्ञानिकसांस्कारिकादितलेषु विकासः अत्युन्नतः आसीत् । चतुर्वेदेषु ऋगथर्वयॊः प्रतिपाद्ये सांस्कारिकांशानां प्राधान्यं दृष्टुं शक्यते । यद्यपि यजुर्वेदे याज्ञिकांशानां प्रतिपादनमेवाधिकतया विद्यते तथापि तत्र भारतीयसंस्कृतेः अंशाः निरूपिताः सन्ति । यज्ञादयः एव यजुर्वेदे मुख्यविषयः अस्ति । इज्यते हविर्दीयतेऽत्र अथवा इज्यन्ते देवताः अत्र इति यज्ञः । यागार्थकॊऽयं शब्दः ‘यज्’ इति धातॊरुत्पन्नः भवति । विभिन्नदेवताभ्यः विविधहॊमद्रव्याणां समर्पणमेव यज्ञः इत्यर्थः। स च समाजे विद्यमानानां विभिन्नानां जनानां सहवर्तनेनैव कर्तुं शक्यते । अत एव यागॊ नाम धार्मिकसामाजिकवृत्तिः भवति । एवञ्च जनानां सहवर्तने यज्ञानामुपकारकत्वं विद्यते इति वक्तुं शक्यते । तादृशसहवर्तने सांस्कारिकविनिमयॊऽपि सुकर एव । भारतीयसंस्कृतेः ज्ञानाय यजुर्वेदस्यापि यागदानं अतुल्यमेव ।

डा.सन्तोष् सी.आर्- ज्ञानस्य ज्ञानकर्मसमुच्चयस्य च मोक्षहेतुत्वविषये ईशावास्याधिष्ठिता दार्शनिकमीमांसा.pdf

ज्ञानस्य ज्ञानकर्मसमुच्चयस्य च मोक्षहेतुत्वविषये ईशावास्याधिष्ठिता दार्शनिकमीमांसा

डा.सन्तोष् सी.आर्

ज्ञानं वा कर्म वा ज्ञानकर्मसमुच्चयो वा आत्मसाक्षात्कारं(मोक्षं) साधयतीति विषये दार्शनिकानां मिथः मतभेदः विद्यते। प्राचीनकालादारभ्य विद्याकर्मणोः समुच्चयस्य प्रामुख्यं दार्शनिकलोके आसीत्। समाजस्य मनुजस्य च समग्रपुरोगतिः विद्यायाः कर्मणश्च समुदयादुदेति। शाङ्करचिन्तायाः आविर्भावादनन्तरं ज्ञानादेव कैवल्यमिति विचारस्य प्रतिष्ठाभूत्। अनेनेह कर्ममार्गस्य ह्रासः सञ्जातः। ज्ञानकर्ममार्गयोरुभयोः समस्कन्धता ईशावास्ये दृश्यते। अतः ईशावास्योपनिषदः प्रामाणिकतामाप्तुं द्वावपि मार्गिणौ तदुपनिषदुपरि विपुलः दार्शनिकविचारः स्वकीयविचारसमर्थनाय प्रस्तुतः। विचारस्यास्य स्वरूपविषयकं दार्शनिकं निरूपणमस्ति प्रबन्धस्यास्य प्रतिपाद्यम्। अत्र ज्ञानकर्मणोः तथा ज्ञानकर्मसमुच्चयस्य च स्वरूपमधिकृत्य प्रतिपादितम्। आधुनिकवेदान्तविचारेषु लोकसंग्रहार्थं ज्ञानवत् कर्म च प्राधान्यमेति। तयोर्मध्ये तु ज्ञानं किञ्चिदुपरि प्रतिष्ठते इति अद्वैतिनां मतम्।

मुख्यशब्दाः

ज्ञानम्, कर्म, ज्ञानकर्मसमुच्चयः।

सोमा-माहति-सूत्रसाहित्यानुसारेण ब्राह्मणस्य लक्षणम्.pdf

सूत्रसाहित्यानुसारेण ब्राह्मणस्य लक्षणम्

सोमा-माहति:

हिन्दुवर्णव्यवस्थायां चत्वारः वर्णाः वरीवर्तन्ते। तेषु ब्राह्मणवर्णः श्रेष्ठवर्णत्वेन संगण्यते। इदानीं समाजे ब्राह्मणवर्णापेक्षायाः ब्राह्मणजातेः प्रभुत्वता परिलक्ष्यते। अर्थात् वर्णव्यवस्था कालक्रमेण जातिव्यवस्थायां परिणमते। पुरा मानवाः कर्मणा ब्राह्मणत्वे आधिष्ठीयन्तः परन्तु अधुना जन्मना ब्राह्मणत्वस्य अवधारणा भूयते। प्रकृष्टरूपेण ब्राह्मणत्वं विविधानां गुणानां समष्टिमात्रम्। ब्राह्मणसम्बन्धे वेद-स्मृति-पुराण-सूत्रग्रन्थादिषु विविधा आलोचना अस्ति। अत्र सूत्रग्रन्थानुसारेण ब्राह्मणस्य लक्षणं स्पष्टीक्रियेत।

कूटशब्दः

स्वाध्यायशीलः, बहुश्रुतो ब्राह्मणः, अनूचानः, वाक्संस्कृतः, ऋषिकल्पः, प्रत्यक्षदेवता, वर्णव्यवस्था।

भास्कर-च्याटार्ज्जी -संस्कृतसाहित्यनभसि शब्दार्थहरणविषयकतत्त्वानुशीलनम्.pdf

संस्कृतसाहित्यनभसि शब्दार्थहरणविषयकतत्त्वानुशीलनम्

भास्कर-च्याटार्ज्जी

“नास्त्यचौरः कविजनो” – इति राजशेखरवचनम्, “अनाख्यातः सतां मध्ये कविश्चौरो विभाव्यते” इति वाणभट्टवचनञ्च तदेव प्रमाणयति । यद्यपि सर्वथा अयं मार्गः निन्दनीयः इत्यपि नास्ति , केषुचित् स्थलविशेषेषु ग्रहणीयो अपि भवति । अद्यत्वे प्लागारिजम् इत्युक्ते यदुच्यते इदं शब्दार्थहरणमपि तथैवेति कृत्वा वर्तमानप्रेक्षायां विषयस्यास्य आलोचनं मया प्रस्तूतम् । अनुसन्धानक्षेत्रे बहुप्रचलितोऽयं शब्दः Plagiarism इति‌। किमपि लेखनवेलायां यदा केनचित् अपरस्य कस्यचित् लेखकस्य लेखायाः, भावस्य , विचारस्य, विषयस्य वा तस्य अनुमतिं विना सन्दर्भस्योल्लेखं विना वा साक्षात् अनुकरणं क्रियते तदा तत् Plagiarism इति कथ्यते। तस्करवृत्तिः, शब्दार्थहरणमित्यादयः सन्ति अस्य पर्यायवाचिनः शब्दाः । ज्ञानतः वा भवतु अज्ञानतः वा अन्यैः अलोचितो विषयः सर्वथा परिहरणीयः। ध्वन्यालोके काव्यमीमांसायाञ्च कवीनाम् एवं शब्दार्थहरणविषये, तस्य यौक्तिकताविषये च प्रभूतं वर्णनं समुलभ्यते यद्धि अस्मद्प्रबन्धस्य विषयः। यद्यपि अत्र कवीनां विषये आलोचनमस्ति तथापि इदं‌ तु सर्वविधलेखकानां कृते एव युक्तमिति धिया अधः सविस्तरमालोच्यते।

प्रमुखशब्दाः

शब्दार्थहरणम्, Plagiarism, आनन्दवर्धनः, राजशेखरः, आधुनिकप्रेक्षापटे शब्दार्थहरणम् ।

प्रभाकर साहा-काव्यतत्त्वालोके व्याकरणशास्त्रस्य महत्त्वम्-परिशीलनमेकम्.pdf

काव्यतत्त्वालोके व्याकरणशास्त्रस्य महत्त्वम् : परिशीलनमेकम्

प्रभाकर साहा

काव्यशास्त्रीयाचार्यगणैः मन्यते यत् – सर्वासु विद्यासु श्रेष्ठविद्या एव शब्दविद्या। अनया व्याकरणशास्त्रस्य महत्त्वता शास्त्रान्तराणां उपादेयता च स्वतःसिद्धा भवेत्। यतो हि ‘शास्त्रं हि शास्त्रान्तरानुवन्धिः’। अर्थात् प्रत्येकं शास्त्रं शास्त्रान्तरेण सम्बन्धितम्। परन्तु संस्कृतवाङ्मये यावत् प्रभावितम् साहित्यशास्त्रम् व्याकरणशास्त्रेण, तत्तु अलक्षितम् शास्त्रान्तरेषु। संसारेऽस्मिन् सृष्टिकालादारभ्य शब्दाह्वयं वागाख्यं ज्योतिः प्रकाशकत्वात्तेजः वितनोति। वाचोऽभावे जगदिदम् अन्धकारमयं सम्पद्यते । तदा जगतीतले सर्वं ज्ञानशूण्यमिव प्रतिभाति

कूटशब्दाः – शब्दस्वरूपम्, शब्दार्थयोर्सम्बन्धः, व्याकरणस्य प्रयोजनीयता, काव्यतत्त्वे व्याकरणस्य स्थानम्, साहित्यदोषः, वृत्तयः, स्फोटः।