VOL.XIV-BOOK 3&4

Dr.Pradeep Varma.P.K.pdf

The tantric concept in “Vātāpi Gaṇapatiṁ bhaje”-A study

Dr.Pradeep Varma.P.K

This essay’s major objective is to explain the tantric idea that Muthuswamidikshitar used in his composition Vatapi Ganapathim Bhaje. The genius of Sri Muthuswami Dikshitar was that he was a wonderful combination of a versatile composer skilled in many different types of unique music, a towering scholar in Sanskrit, which endowed his music with grace, dignity, and tranquillity, and a Sadhaka immersed in devotion and excellent tradition. In his writings, Dikshitar used Saiva, Saktha, Ganapathya, astrological, and Vedantic themes. This article’s methodology is an analytical and descriptive approach.


Dr. Ajithan. P. I.pdf

Śākta Brahmins of Kerala and their rituals with esoteric and exoteric dimensions

Dr. Ajithan. P. I

It is a well-known fact that Kerala inherited a distinct temple ritual cult. Broadly this can be divided into three traditions i.e., Tantrasamuccya, Irinjalakkuda and Śāktism of Piṭāras (bhaṭṭāraka) and Mūssads. The former, Tantrasamucccaya tradition, consists of all the similar ritualistic traditions that took their root either before or after the composition of the Tantrasamuccaya. This tradition gained wider acceptance and dominance all over Kerala. With regard to Irinjalakkuda tradition it is a less known cult, geographically constrained and prevalent only among the brahmin settlements of this specific region. Though in practice Irinjalakkuda settlement follows a different custom of temple rituals, there are similarities with that of Tantrasamuccaya. While Tantrasamuccaya and Irinjalakkuda traditions have many things in common, the Śākta tradition of Piṭaras and Mūssads is totally distinct from both. 

Dr. M S Gayathri Devi.pdf

Lanka’s Princess as an Art of Reclaiming Beauty

Dr. M S Gayathri Devi

This paper revolves around the idea of beauty as represented and circulated in literature, which becomes the norms for defining the same. The way in which Surpunakha is groomed, treated and inch by inch described in ancient mythology becomes the substance of discussion in Kavita Kane’s Lanka’s Princess. The paper hence analyses the whole known story from the standpoint of Surpunaka, and her reasons for being so from different angles.

Dr. Gopikrishnan P. T.pdf

Role of Ayurveda in Geriatric Nutrition

Dr. Gopikrishnan P. T., Dr. Haritha Chandran, Dr. Haroon Irshad

Gerontology is the study of the biological, psychological, and social aspects of ageing. Gerontology research involves the study of normal ageing processes and age-related diseases. Jara is an inescapable part of life. Jara Chikitsa or Rasayana is a unique therapeutic methodology to delay ageing and minimise the intensity of problems occurring in this degenerative phase of one’s life. The hour demands to develop an effective holistic protocol for geriatric care by combining Rasayana, Panchakarma, Dietetics, Ayurvedic medicines, lifestyle and Yoga. Good nutrition means “maintaining a nutritional status that enables us to grow well and enjoy good health”. Those who take proper diet live a long life. 


Dr. Keerthi P.pdf

Manuscriptology: An Overview

Dr. Keerthi P, Prof. Ramadas P.V. Dr. Haritha Chandran, Dr. Leena P.Nair

The scientific or structural study of handwritten documents having a modest amount of antiquity is known as Manuscriptology. In our country, only 5% of the texts that are available have been made available to the public. According to a study by the National Manuscript Mission, there are more than 20000 Ayurvedic manuscripts that have been found but have not yet been studied. The field of Manuscriptology offers a wide range of opportunities for ayurveda. Only 2% of medical manuscripts are printed, thus steps should be taken to preserve, categorise, critically edit, and publish Ayurvedic manuscripts. Doing so will pave the way for future research efforts in the field of Ayurveda, including successful clinical studies. 

Dr. Namrata Tapaswi.pdf

Spell Checker for Sanskrit Sentences based on Morphological Analysis

Dr. Namrata Tapaswi

Sanskrit (संस्कृत), sometimes referred to as the mother of all Indian languages, has a significant presence in Indian literature. The Sanskrit language is thought to be the source of all Indian languages. Sanskrit is a free ordering language (or syntax free language), which means that even if the sequence of the words changes, the meaning remains the same. The complexity of spell-checking documents in Sanskrit can be studied using morphological analysis, which is a basic component of language processing for Indian languages. We used morphological analysis to examine a huge number of words from various areas of speech. Based on this research, a spellchecker was created. The architecture of a spellchecker and a spell-checking algorithm constructed on morphological principles are proposed in this study.

Ratheesh P.R.pdf

Appreciation of Muttusvami Dikshitar’s Navāvaraṇa Kṛti in the Raga Śankarabharanam. 

Ratheesh P.R

Muttusvami Dikshitar, who is one of the Trinity of Carnatic Music, was born in Thiruvarur. He was a great Devi Upasaka and out of his devotion to Kamalāmba, the celebrated deity at the famous Tyagaraja temple in Thiruvarur, Dikshitar has composed nine compositions on Goddess Kamalāmbika. These compositions show his proficiency in Sanskrit language especially Sri Cakra and its Āvaraṇa-s. Though these compositions are nine in number, they are preceded with a Dhyana kṛti and succeeded with a Mangala kṛti. Navāvaraṇa kirtana-s are composed based on the Vibhakti (case ending) of Sanskrit grammar. Muttusvami Dikshitar’s devotional outpourings towards Goddess Kamalāmba can be seen in these compositions. The composition ‘Sri Kamalāmbikayā’ composed in the raga Śankarabharanam is taken here for analysis. This is an attempt to analyse the melodic, rhythmical, textual and philosophical aspects of the particular composition. 


Swami Parmarth Dev.pdf

A Reference Frame for Self-Studies and Self-Regulatory Mechanism of Vedas: Personality Changes

Swami Parmarth Dev, Sadvi Dev Priya, Anjali Prabhakar and Paran Gowda

Self-study of Vedas and its intrinsic regulatory mechanism leads to many personality changes such as learning vedantic life skills - professional management skills, creativity, competitiveness, responsiveness, adaptability, independence, communication, social engagement, emotional balance, health awareness etc. This process is also a true way to understand the core of  personality. Our study is focused on the effect of  Self-study of Upanishads and their correlation with the personality aspects. A frame of reference is chosen from eleven Major Upanishads . A time frame of 1 week is required in the assessment process.

Dr. Tarak Jana.pdf

Taxation in Dharmaśāstra

Dr. Tarak Jana

 In India, the system of direct taxation as it is known today has been in force in one form or another even from ancient times. Variety of tax measures are referred in both Manusmṛti and Arthaśāstras. The wise sage advised that taxes should be related to the income and expenditure of the subject. He, however, cautioned the king against excessive taxation; a king should neither impose a high rate of tax nor exempt all from tax. According to Manusmṛti, the king should arrange the collection of taxes in such a manner that the taxpayer did not feel the pinch of paying taxes. Kautilya has also described in great detail the system of tax administration in the Mauryan Empire. It is remarkable that the present-day tax system is in many ways similar to the system of taxation in vogue about 2300 years ago. Arthaśāstra mentioned that each tax was specific and there was no scope for arbitrariness. Tax collectors determined the schedule of each payment, and it's time, manner and quantity being all pre-determined. Similarly, tolls, road cess, ferry charges and other levies were all fixed.

Dr. Sudip Chakravortti.pdf

Developmental Stages of Camatkāra in Sanskrit Poetics

Dr. Sudip Chakravortti

The treatment of camatkāra in Sanskrit poetics collects its essence from word (śabda) and meaning (artha). Distribution of supernatural curious delight (adbhutāmodaścamatkāraḥ) is the purpose. The terms like – non-mundane ānanda, āhlāda, vicchitti, vaicitrya, ramaṇīyatā, sadya-para-nirvṛti etc. synonyms are being used to mean camatkāra in the sphere of Indian Poetics. Kuntaka, Ānandavardhana, Viśvanātha, Jagannātha, Kśemendra, Viśveśvara, Hariprasāda etc. are the supporters of the concept of camatkāra. Derivative meaning of camatkāra is a matter of enjoyment. Term ‘epiphany’ (a moment of sudden and great revelation or realisation) may be used to represent camatkāra in English. Lāvaṇya of a young lady is camatkāra of poetry. There is no difference between Ānandavardhana and Kṣemendra. Without camatkara, poetry is useless. So, poets must incorporate the application of camatkāra in poetry. Poets must be careful to this end and always search for new and new delightful words to enrich the standard of the poetry. The theory of camatkāra is much more significant than aucitya. Camatkāra was not elaborately discussed by the academicians. On the contrary, aucitya gained a huge scope to be consulted in the last few decades. Thus, a very pivotal theory of camatkāra was ignored. At the outskirts, it may be assumed that camatkāra is only a theory of poetics or literary criticism. 

Dr Anusrita Mandal.pdf

Elevating the modern educational experience: Correlating ‘Practical Vedanta’ and ‘Bratacārī’

Dr Anusrita Mandal

Vedantic thought and works of Swami Vivekananda and works of  Bratacārī Gurusaday Dutt, ware evolved to modify the human mind to reconstruct a developed society in India. Both of them deeply contributed to arouse nationalism on the spiritual aspect. This article made an effort to correlate the concept of ‘Practical Vedanta’ of ‘Swamiji’ and Bratacārī of ‘Guruji’ in the development of every individual. By the help of an Indian logic called “sthāthīpulākanyāya. ” The present author tries to discuss the importance of Practical Vedanta through a cultural system called Bratacārī in modern education. Vedānta, Bratacārī and Modern Education will be the targeted area. In this context, the present author’s purpose is to recognise the value of Bratacārī as another form of Practical Vedanta in Modern Education. 

Rakesh. K.pdf

Dharma: The Bed Rock of Social Philosophy of Renaissance Thinkers of Kerala.

Rakesh. K

The word dharma comes from the verbal root ‘dhr’ which means to hold, to sustain, or to support. Thus dharma stands for the individual essence of objects or for the inner law by which they are sustained or supported. So often its meaning extends from individual objects to the entire universe. Thus dharma becomes the inner principle which sustains or holds together the entire universe. Another sense dharma implies not only moral virtues or duties, but the whole set of customs, laws, rules, rituals, religious beliefs and practices recognised as approved or settled in the society for the people to follow. It is by the observance of all these that the social fabric is sustained or held together. Through this paper I would like to highlight this aspect of dharma which was the basis of the social Philosophy of the Renaissance thinkers of Kerala.

Dr. Sarath P Nath.pdf

The Concept of Pratibhā and its Implications: Gleanings from Vākyapadīya

Dr. Sarath P Nath

The concept of Sentence and Sentence-meaning is discussed in manifold ways by the preceptors of different Indian Schools of thought. Almost all of them have given primacy to the process of understanding the sentence-meaning, which is known as ‘śābdabodha'. Bhartṛhari tries to converge different ideas on the concept of sentence-meaning into six views. In his Vākyapadīya, he introduces the theory of Pratibhā, which states that the sentence conveys its meaning in a flash. Bhartṛhari expounds the important characteristics of Pratibhā in several verses. This article tries to unravel the psychological as well as the philosophical outlook of Pratibhā. 

Athira.T.pdf

Vaijayantīkośa- Nature and Methodology

Athira.T

One of the important features of Sanskrit language is the long tradition of lexicons. The early sources of this tradition of lexicons in Sanskrit language can be traced in the Vedic age itself. The Nighaṇṭu which is an exegetical annotation of obscure and difficult Vedic vocabulary, is the earliest known lexicon in Sanskrit. The date of its composition is assumed to be the last phase of Vedic age, viz. a period before the sixth century BCE. Thenceforth a large number of lexical works of different nature had been written in Sanskrit throughout the two and a half millennia. These lexicons bear a prominent place in the history of Sanskrit language and literature since they, in different ways, have helped the development of the language and its knowledge systems.

Dr.N.S.Sharmila.pdf

Analytical study of Śabda

Dr.N.S.Sharmila

The word śabda has been used in different senses in different contexts to mean ‘something’. But all the systems of thought agree in this basic point that śravaṇendriya’ is the sense-organ responsible for perceiving śabda”. According to Patanjali, ‘Śabda’ basically means sound or dhvani . In the opinion of Linguists, the word ‘śabda’ is used to signify a pada or word. This pada consists of certain letter or varṇas”. Among the different systems of Indian Philosophy, except Cārvāka, Bauddha and Vaiśeṣika, almost all the important schools have recognized śabda as a separate pramāṇa. 

Dr S Radhakrishnan.pdf

Temple architecture: Classification and characteristics

Dr S Radhakrishnan

Hindu temples are inexhaustible mines of Indian culture and tradition. They are not merely community prayer rooms or seats of deity. Rather, they are spiritual sources and primary carriers of Indian culture. It is clear from itihasa and  Mahapurana references that the system of temple worship existed in ancient times. The Rameswara Pratishtha of Sri Rama and the temple darshan of Rukmini Swayamvara indicate the same. In India there are many architectural forms for devalaya. Vastuvidya classified the temples geographically. Every architecture style has its own uniqueness and methodology. Vastu follows a peculiar pattern which is proportional, symmetrical design for temples. Here the paper examines the basic vastu principles of temple construction and classification of temple architecture.

Jyothi. L.pdf

Knowledge of the Heart in Ādi Śaṅkarācārya’s Upaniṣad Commentary

Jyothi. L

Śri Śaṅkarācārya, a wise and intelligent man, interpreted ten Upaniṣads- Īśāvāsya Upaniṣad, Kena Upaniṣad, Kaṭha Upaniṣad, Praśna Upaniṣad, Muṇḍaka Upaniṣad, Māṇḍūkya Upaniṣad, Taittirīya Upaniṣad, Aitareya Upaniṣad, Chāndogya Upaniṣad and Bṛhadāraṇyaka Upaniṣad, which are considered to be the most important and significant. His Upaniṣad writings and interpretations are legendary. Śaṅkara gives a lot of material information in this main Upaniṣads commentary. One of them is heart-centred wisdom. The circulatory system’s pumping organ is the heart. The current review article covers Ādi Śaṅkarācārya’s commentary on the idea of heart, including its etymology, meaning, anatomy, and position in the heart and venous drainage.

Niveditha Sathyan.pdf

The Tradition of Nyaya in Kerala

Niveditha Sathyan

Kerala’s contribution to Sanskrit literature is very rich and diverse. Studies are available in all branches such as Kavya, Nataka, Campu and the technical literature such as Vyakarana, Tantra, Mantra, Silpa, Ganita and Vaidya. Sanskrit, as a language, flourished in Kerala with the Brahmins and their Vedic culture. They came from outside in an early period and Sanskrit existed as the basic language for many years for the spiritual, social as well as cultural learning in Kerala

Dr. G. Reghukumar.pdf

Drona: The Practitioner of Injustice

Dr. G. Reghukumar

The truths behind laughter and scorn are sophisticated. As one dives deep into these truths, he attains a state of intense delight that dwells beyond the realm of words. The Mahabharata is an Indian Epic that offers rich scope for laughter, thought and philosophical exercise. There are multiple moments that induce thoughtful laughter in the work which transcend the stature of mere existence. Any attempt at the compilation of these moments would be futile as they constantly outgrow the bounds leading one to fresher ones, offering scope many a time for umpteen research attempts. The present paper aspires to interpret one such series of scornful laughter in The Mahabharata

Anjali Prabhakar.pdf

Karma Yoga Concept in Shrimad Bhagavad Gita: A Conceptual Frame Development 

Anjali Prabhakar and Paran Gowda

Karma Yoga in Bhagavad Gita is the core principle of action and it projects the spiritual values of India. The study develops a conceptual frame based on 700 verses from 18 chapters. The need of the conceptual frame arises due to lack of scientific understanding of Gita. To demonstrate the frame, a sample size of 500 participants is selected. A psychometric analysis of 19 items may be developed after cognitive interviews. The results show that a karma yoga frame may be suitable for measuring the duty orientation.  The CVI and alpha are found to be 0.92 and 0.72. 

Dr.Nilachal Mishra.pdf

Śrī Jagannāth and Vaiṣṇavism

Dr.Nilachal Mishra 

India is renowned for its culture, heritage, tradition, and Philosophy in this World. And  India is very popular for its spiritual wisdom and is full of differential works and the temple of Lord Jagannātha is one of the wonderful creations also. A place like Puri is very famous for car festivals (Ratha Yātrā) in the whole World. Puruṣottam Kṣhetra is a pious place and it is looked at in Ṛg Veda and the Mahābhārata. Puri is known as Śrī Kṣhetra, Nīlādri,and Puruṣottama  Puri. The impression of Trinity like Brahmā, Viṣṇu, and Maheśvara has been shown in the reflection of the Jagannātha cult. The three Hindu sects as Vaiṣṇavism, Śaivisim, and Śaktism are found in the temple of Śrī Jagannātha also. ŚrīJagannātha has been worshiped as Dāru Brahma with the beliefs of different types of Hindu sects. But He is the Lord of the entire Universe. His concept was accepted by thousands of devotees, not only in India but also all over the World. The present paper defines the Cult of Jagannātha from many aspects and about the Viṣṇu devotees briefly.

Ramesh Kumar Awasthi.pdf

Morals and Teaching of Values for Human Being in Shrimad Bhagavad Gita 

Ramesh Kumar Awasthi    

‘The Bhagavad Gita is an important Indian ancient scripture, along with the Upanishads, Vedas, and Puranas, and. It leads us by displaying various spiritual paths that lead to self-awareness and inner peace. The philosophy of the ‘Bhagavad Gita’ influenced many of our legendary leaders, including Lokmanya Tilak, Mahatma Gandhi, Dr Radhakrishnan, and many others. The Bhagavad Gita can inspire academics to look behind the curtain of history in search of valuable knowledge. It can also serve as a starting point for a comparative study of educational philosophy in the East and the West. This paper is the result of an arts-based hermeneutical interpretation of a historical scripture, which has established intriguing links to the author’s cultural practice, personal experiences, and feelings. The Bhagavad Gita is one of the most widely read Hindu scriptures, and it is widely regarded as one of India’s greatest contributions to the world.

Dr. Shylaja S.pdf

Status of Women Depicted in Manusmriti

Dr. Shylaja S

Manusmṛti, the institutions of Manu is the authority of Dharmasastra (rites on actions) which is the most renowned Law- Book of ancient India, supposed to be a work codified 1500 years back. Even now it is a standard reference book, with authoritative civil and criminal rules, most popularly used.

Sunitha S.pdf

Authoritative Works on Rājayoga - A Brief Reflective

Sunitha S

Patañjali’s  Yogasūtra stands out to be the most formidable treatise on yoga philosophy and practice. The Aṣṭāṅgās, the eight-fold limbs/paths as ascribed in Yogasūtra, forms the basic tenets of all the different tributaries and ramification of Yoga traditions developed as of today. Essentially the most important writings on Rāja yoga are those on the Yogasūtra and the Aṣṭāṅgās in it. These works come under two chronological categories, the first by authors during the middle of the first millennium CE, consisting of ‘Bhāṣyas’ (commentaries) and ‘Vivaraṇas’ (sub-commentaries) on Yogasūtra. These are mostly in Sanskrit. Vyāsabhāṣya is quite elaborative in its word by word analysis of Yoga sūtra. The second category of Yogasūtra commentary works predominantly emerges from the later part of the 2nd millennium CE. Swami Vivekananda’s ‘Rāja yoga’ is generally ascribed as the flagship of such a fleet of subsequent works. The most profound among the recent works on Patañjali’s Yogasūtra has been B.K.S. Iyengar’s ‘Light on Yogasūtras of Patañjali’. 

Girish V.pdf

Rig Veda and Astronomy

Girish V.

Ancient Sanskrit Literature, especially the Rigveda contains a great deal of Astronomical facts hidden in its hymns. The hymns in Vedas is not just poetry but a treasure of knowledge (Vedas means knowledge) on various sciences, psychology and cosmology. It can be very well noted that Astronomy (सिद्धान्त ज्योतिषम्)  and astrology (फलित ज्योतिषम्) combined together called ज्योतिषम् is one of the six  subsidiary sciences, of the Vedas (वेदान्गम्)  the others being  phonetics (शिक्षा), ritual (कल्पम्), etymology (निरुक्तम्), grammar (व्याकरणम्) and metrics (छन्दस्).  This article throws  some light on hymns in Rigveda which can be interpreted to the theories in modern astronomy.

Dr. Anil Kumar Acharya.pdf

Traces of Śivadharma and Śivadharmottara in the Śivadharma Texts in Odisha 

Dr. Anil Kumar Acharya

Śivadharma (Śivadharmaśāstra)) and Śivadharmottara are two authoritative texts of the Śivadharma corpus, believed to be composed before twelfth century A.D. and has pan-India presence. Manuscripts of this corpus are also found in Nepal and these texts have their influence in South Asian regions. Odisha, being fairly a land of Śaiva tradition, has produced many Śaiva scriptures, viz. Ekāmra Purāṇa, Ekāmra-candrikā, Svarṇādri-mahodaya, Kapilasaṃhitā, Śaivacintāmaṇi and Śaivakalpadruma etc. And these texts seem to have been influenced by these Śivadharma texts, especially by Śivadahrma and Śivadharmottara. But till date no research has been done to trace the Śivadharma and Śivadharmottara in the proper Śaiva scriptures of Odisha. Therefore, an attempt has been made to bring forth the traces of Śivadharma and Śivadharmottara in the aforementioned Śaiva scriptures of Odisha. 

Dr.C.R Santhosh.pdf

तत्त्वशास्त्रे चित्सुखप्रकाशितं स्वप्रकाशत्वमित्यद्वैततत्त्वम्

डा.सि.आर् सन्तोष्

चित्सुखप्रणीतायां तत्त्वप्रदीपिकायां अद्वैतवेदान्तदर्शनस्य मुख्यप्रमेयानां ससूक्ष्मं विवरणं संकलितम् । तत्रत्यं प्रतिपादनं पूर्वपक्षसिद्धान्तानां समग्रतः प्रदर्शनपुरस्सरमस्ति। पूर्वपक्षान् प्रतिपाद्य तान्सर्वान् क्रमेण निरस्य अद्वैतसिद्धान्तानां समर्थनमस्ति चित्सुखप्रणीतायाः तत्त्वप्रदीपिकायाः शैली। तत्त्वप्रदीपिकायां अद्वैतप्रमेयानां स्थूणनिखननन्यायेन परीक्षा प्रपञ्चिता इति विषयाणां सूक्ष्मांशानां अपि प्राधान्यमस्ति । अद्वैतप्रमेयानां सामान्यभावार्थः इतरप्रकरणग्रन्थेभ्यः उपलभ्यमानोपि तद्विशेषांशनिर्णयार्थं तत्त्वप्रदीपिकाध्ययनं अद्वैतविद्यार्थिनां अनुपेक्षणीयम्। पूर्वपक्षविचारस्य प्रदर्शनात् तथा निरासाच्च अद्वैतान्तर्गतानां सिद्धान्तानां एव सारांशाविष्कारोस्ति चित्सुखस्य मुख्योद्देश्यः। चित्सुखेन सविशेषेण प्रतिपादितं स्वप्रकाशत्वमधिकृत्य परिचिन्तनमस्ति प्रबन्धस्यास्य प्रमेयः।

Dr.Pritilekshmi-Swain.pdf

श्रीहरिनामामृतपाणिनीयव्याकरणयोरच्सन्धिप्रकरणस्य तुलनात्मकमध्ययनम्

 डॉ.प्रीतिलक्ष्मी स्वाईँ

संस्कृतभाषायां सर्वश्रेष्ठो वैयाकरण आसीत् महर्षिपाणिनिः। तस्य व्याकरणग्रन्थस्य नाम भवति अष्टाध्यायी। पाणिनिमुनिप्रणीतं व्याकरणं सर्वाङ्गपरिपूर्णं, सर्वोत्तमं, सुसज्जितं, वैज्ञानिकं, लोकप्रियं तथा सुप्रचलितञ्च। संस्कृतभाषाया अत्यन्तं सूक्ष्मातिसूक्ष्मविश्लेषणाय तस्य अष्टाध्यायीग्रन्थस्य अवदानम् अतुलनीयम् । अपरं तु श्रीलश्रीजीवगोस्वामिप्रभूपादेन प्रणीतं श्रीहरिनामामृतव्याकरणमपि प्रभूतम् उपादेयम्। ग्रन्थेऽस्मिन् सर्वे पारिभाषिकशब्दाः कृष्णनाम्नैव विराजन्ते। मङ्गलाचरणस्य प्रथमश्लोके कथितम्- ‘कृष्णमुपासितुमस्य, स्रजमिव नामावलिं तनवै’। अस्याध्ययनेन श्रीहरिनाम्ना सह सुपरिचयप्राप्तिस्तथा व्याकरणज्ञानमपि स्यात्। व्याकरणमिदं सप्तप्रकरणेषु विभक्तम्। तेषु सन्धिप्रकरणमन्यतमम्। वर्णानामतिशयितः सन्निधिः संहिता भवति। यदा वर्णानाम् अत्यधिकसामीप्यं  विद्यते तदा संहिता उच्यते। पाणिनिव्याकरणे अच्सन्धिः-हल्सन्धिः-विसर्गसन्धिश्चेति सन्धित्रयं विद्यते। परंतु श्रीहरिनामामृतव्याकरणे सर्वेश्वरसन्धिः-विष्णुजनसन्धिः- विष्णुसर्गसन्धिः इति सन्धिप्रकरणं त्रिविधम्। अष्टाध्याय्यां यो अच्सन्धिः स श्रीहरिनामामृतव्याकरणे सर्वेश्वरसन्धिरित्यभिधीयते। शोधपत्रेऽस्मिन् अच्सन्धेः एकादेशप्रसंगः(यथा- दीर्घकार्यं, गुण-वृद्धिप्रसंगः, पररूपं, पूर्वरूपं), स्थान्यादेशः, रपरत्वविधानं, यान्तादेशः, वान्तादेशः तथा प्रकृतिभावः प्रभृतिषु विषयेषु ग्रन्थयोस्तुलनामूलकं विचारः क्रियते

Viswabandhu Upadhyaya.pdf

कुमारसम्भवस्य तिङन्तपदानि - मल्लिनाथीयविवेचनम्

विश्वबन्धु उपाध्याय:

कोलाचल-मल्लिनाथेन दीपशिखा-कालिदासस्य दुर्व्याख्याविषमूर्च्छितस्य कुमारसम्भवस्योज्जवीनाय सञ्जीविनी व्याख्या कृता। तत्र भवान् मल्लिनाथः स्वयमेवोद्घोषयति—

इहान्वयमुखेनैव सर्वं व्याख्यायते मया।

नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते॥ (सञ्जीविनी टीका)

तस्यां व्याख्यायां व्याकरणशास्त्रदृष्ट्या, काव्यशास्त्रदृष्ट्या, कोशदृष्ट्या, धर्मशास्त्रदृष्ट्या च पदानां समुचितवर्णनं कृतम्, अतएव विद्वद्भिः समाद्रियते।

काव्यं विना व्याकरणं न राजते

न  काव्यमव्याकरणं  विराजते।

काव्येन च व्याकरणेन भारती

परिष्कृता ते श्रयते सभारतीः॥ (लक्ष्मीश्वरोपायनम् 3.5)

इति मत्वा मल्लिनाथदिशा तिङन्तपदानामध्ययनं प्रस्तुतीक्रियतेऽस्मिन् शोधपत्रे।

Amrita Ghosh.pdf

योगवासिष्ठरामायणे शास्त्रव्याख्यानकौशलविमर्शः

डा.अमृता घोषः

राम एव अयनं प्रतिपाद्यं यस्य काव्यस्य तदेव रामायणम्। रामचरितं केन्द्रीकृत्य आविश्वं विरचितानां आलेख्यानाम् इतिहासादीनां कविकृतीनां वा अनिःशेषत्वं सम्यक् प्रतिपाद्यते पद्मपुराणे- “न तत् पुराणं न हि यत्र रामो यस्यां न रामो न च संहिता सा। स नेतिहासो न हि यत्र रामः काव्यं न तत् स्यान्नहि यत्र रामः॥” भगवता वाल्मीकिना विरचितं रघुनन्दनरामचरिताश्रितम् इतिहासकाव्यं रामायणम्। तत् प्रभावेण बहुतरेषु रामोपजीव्यवाङ्मयेषु विरचिताः सन्ति च अध्यात्मतत्त्वप्रधानाः मन्त्र-अद्भूत-अध्यात्म-आनन्द-भुशुण्ड-तत्त्वसंग्रह-योगवासिष्ठादयः रामायणग्रन्थाः। रामायण परम्परायां मोक्षसंहिताख्यं योगवासिष्ठं स्वकीयवैशिष्ट्येन विशिष्टस्थानमधिकरोति दार्शनिकशास्त्रकाव्यरूपेण। ग्रन्थोऽयं ‘सुबोधितं शास्त्रं’ पुनः ‘काव्यं रसमयं चारु’ इति शास्त्रकाव्यरूपेण ग्रन्थविशेषत्वं सुव्यक्तं ग्रन्थकृद्भिः।  शोधनिबन्धेऽत्र  काव्यसन्दर्भेऽस्मिन् शास्त्रविचारणायाः प्रतिष्ठा कथं कीदृक्प्रविधिम् अनुसृत्य वा विहिता, शास्त्रव्याख्यानस्य किं कौशलं वा गृहीत्वा रसमयं काव्यं विनिर्मितं  इत्यनुसन्धेयम्।

Ambarish Das.pdf

उपनिषदि ब्रह्मस्वरूप-विमर्शः

अम्बरीष दासः

उनपिषद् इति शब्देन न कोऽपि ग्रन्थो बुध्यते केवलं विशेषज्ञानं लभते। न केवलं साधारणं ज्ञानमपि तु अतीव निगूढज्ञानमपि लभते। येन ज्ञानेन शान्तिं आनन्दञ्चेति ददाति, एवञ्च मनुष्याणां कृतार्थं अपि बोधयति। उप-पूर्वक-नि-पूर्वक-सद्-धातोः क्विप्-प्रत्ययेन उपनिषद् इति शब्दनिष्पन्नो भवति। सद्-धातोः अर्थ ‘उपवेशनम्’, उप शब्दस्यार्थः ‘समीपम्’, नि शब्दस्यार्थः ‘अत्यधिकम्’। सद्-धातोः त्रिविधा अर्थाः गतिः प्राप्तिः वा,  विनाशः, अवसादनञ्चेति। गुरोः समीपे स्थित्वा यया विद्यया ज्ञानं लभते सा उपनिषद् इति कथ्यते। इयं विद्या ब्रह्मविद्या इति कथ्यते। बृह् धातोः बृंह धातोर्वा मणिन्-प्रत्ययेन ब्रह्मशब्दो निष्पद्यते। ‘बृहि वृद्धि’ इति सूत्रानुसारेण बृंह् धातो अर्थो बृद्धिः व्याप्तिर्वा। मन्-प्रत्ययस्य अर्थः अवधिराहित्य अर्थात् निरतिशयबृद्धिप्राप्तशक्त्युपेक्षया काऽपि शक्तिः ब्रह्माण्डे नास्ति। शंङ्कराचार्येणोक्तम् - “ब्रह्मशब्दस्य हि व्युत्पाद्यामानस्य नित्यशुद्धत्वादयः अर्थाः प्रतीयन्ते, बृहतेः धातोः अर्थानुगम्यात् (ब्र.सू.शा.भा १.१.१)।” जीवनस्य चरमलक्ष्यप्राप्त्यार्थं उपनिषदि प्राप्यते। प्रथमलक्ष्यं तु शास्त्रविध्यानुसारेण पूजानुष्ठानेन सकामोपासना। द्वितीयं तु निराकार-निर्गुणब्रह्म ध्यानं वा अर्थात् इदं ब्रह्म सगुणं निर्गुणञ्चेति।

Dr. K. Retheesh.pdf

रसगङ्गाधरे नव्यन्यायभाषाशैली

डा. के . रतीष्

संस्कृतालङ्कारशास्त्रग्रन्थेषु अत्युत्कृष्टॊऽस्ति पण्डितराजजगन्नाथस्य रसगङ्गाधरः। जगन्नाथपण्डितः तैलङ्गब्राह्मणः आसीत् ।  तस्य स्थितिकालः सप्तदशतमशताब्द्यामासीत्। सः शाहजहान्  नाम्नः दिल्लीनरेशस्य सभावासी आसीत्। उक्तं च जगन्नाथेन ‘दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः’ इति (भामिनीविलासः) । तेन विरचितेषु  बहुषु कृतिषु अनुपमास्ति रसगङ्गाधरः । तत्र प्रतिपाद्यविषयः रस-ध्वनि-गुण-अलङ्कारादिविपुलः अतिविशदश्च भवति । काव्यस्वरूपादिप्रतिपादने तस्य शैली अव्यप्त्यादिदॊषरहिता वर्तते। वादेषूपयुक्ता नव्यन्यायभाषा तत्र प्रयुक्ता विद्यते ।  विषयाणां सूक्ष्मतराणामंशानामपि पर्यालॊचना दृष्टुं शक्यते । नाट्यशास्त्रकारेण भरतमुनिना यस्य तत्त्वस्याविष्कारः कृतः तस्य पूर्णतया स्थापनमेव पण्डितराजस्य यॊगदानं वर्तते । वादिप्रतिवादिनां संवादानन्तरं रसतत्त्वस्य सुस्थापनं सुन्दररीत्या नवीनशैल्या च तेन कृतम्। 

Dr. Joydeb Dinda.pdf

धातुवृत्तयः धातुकोशाश्च

डॉ. जयदेवदिण्डा

पाणिनिना। धातुसंज्ञा च “भूवादयो धातवः” (अष्टा.– १.३.१) इत्यनेन व्यधायि। एतन्मतानुसारं ये शब्दाः क्रियावाचकाः सन्तः भ्वादिप्रभृतिदशगणपठिताः ते धातुसंज्ञका भवन्ति। क्रियावाचकत्वे सति दशगणपठितत्वं धातुत्वमिति धातोः निष्कृष्टं लक्षणम्। तदेवोक्तं सिद्धान्तकौमुद्यामपि– “क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः” इति। अथ चायं धातुशब्दः शब्दशास्त्रेऽस्मिन् टि-भ-घु-नदीप्रभृतिसंज्ञा इव पारिभाषिक एव। “सनाद्यन्ता धातवः” (अष्टा.– ३.१.३२) इत्यनेन सूत्रेणापि धातुसंज्ञा विहिता। एतच्च सूत्रं सनादिप्रत्ययान्तशब्दानां धातुसंज्ञां विदधाति। प्रमुखरूपेण धातुसंज्ञाविधायकत्वेन “भूवादयो धातवः” (अष्टा.– १.३.१) इत्येव गृह्यते शास्त्रेऽस्मिन्। यत्र धातवः पठ्यन्ते स धातुपाठः पाणिन्यादिप्रणीतः धातूनामर्थावबोधकग्रन्थः। अद्यत्वे यद्यपि प्राधान्येन पाणिनीयधातुपाठ एव सर्वत्र उपलभ्यते तथापि धातुपाठः पाणिनीय एक एव न। अन्येऽपि केचन धातुपाठाः प्रथन्त एव। युधिष्ठिरमीमांसकैः “संस्कृत व्याकरण शास्त्र का इतिहास” इति ग्रन्थे षड्विंशतेः वैयाकरणनामुल्लेखः कृतः। तेषां व्याकरणानि सम्प्रति नोपलभ्यन्ते। अतः तेषां केन केन धातुप्रवचनं कृतमिति यद्यपि निश्चयेन वक्तुमशक्यं तथापि प्रकृतिप्रत्ययविभागकल्पनां विना व्याकरणप्रवृत्त्यसम्भवात् प्रायेण तैः सर्वैरपि धातुप्रवचनं कृतमासीदिति ऊहितुं शक्यते। पाणिनीयधातुपाठस्य प्रवचनाद् आरभ्य नैकैः विद्वद्भिः धातुपाठस्य व्याख्यानानि विरचितानि इत्यत्र अस्ति वा कस्यचिद् विदुषः विप्रतिपत्तिः? तासु काश्चन वृत्तिग्रन्थाः कालकवलिताः सन्तः कालगर्भे निमज्जिताः। येषां नामान्यपि नैव स्मृतिपटम् अलङ्कुर्वन्तीति विपश्चिदपश्चिमानां पश्चिमानाञ्चेति। कासाञ्चित् नाममात्रं दृग्गोचरीभवति। कासाञ्चित् कर्तृनाम एव प्राप्यते, न तु ग्रन्थनाम। यासां नामानि प्राप्यन्ते तानि लघुशोधप्रबन्धेऽस्मिन् उल्लिखितानि। नामाख्यातोपसर्गनिपाताख्येषु चतुर्षु पदेषु सत्त्वप्रधानानां नाम्नां समाम्नायरूपेण अर्थबोधका हलायुधादिप्रणीता निघण्टुकोशाद्यपरनामधेयाः प्रसिद्धाः। भावप्रधानानाम् आख्यातानां समाम्नायरूपेण अर्थबोधकाः कोशा बहुभिः प्राचीनैः प्रणीता इति व्याख्यातृभिः स्वीयग्रन्थेषु प्रमाणतया उपन्यस्तैः वाक्यैर्ज्ञायते। तेषु पाणिनीयधातुपाठसम्बद्धाः केचन धातुकोशाः लघुशोधप्रबन्धेऽस्मिन् आलोचिताः। 

Dr. Malay Porey.pdf

वाक्यपदीये वाक्यस्वरूपम्

ड० मलयपोडे

लोके अर्थबोधकस्य वाक्यस्य स्वरूपं किम् इत्यत्र विदुषां विप्रतिपत्तिः विद्यते। तस्य वाक्यस्य लक्षणं क्वचित् पारिभाषिकं क्वचिच्च लौकिकं भवति। तत्र भर्तृहरिप्रणीते वाक्यपदीये वाक्यविषयकाः आख्यातशब्दो वाक्यम्, सङ्घातो वाक्यम्, सङ्घातवर्तिनी जातिर्वाक्यम्, एकोऽनवयवः शब्दो वाक्यम्, क्रमो वाक्यम्, बुद्ध्यनुसंहृतिर्वाक्यम्, आद्यपदं वाक्यम्, पृथक्साकाङ्क्षं सर्वपदं वाक्यम् इति अष्टौ वादा लभ्यन्ते। तेषां लक्षणानां लौकिकत्वं पारिभाषिकत्वं वा तत्सर्वम् अस्मिन् प्रबन्धे आलोच्यते। किञ्च, प्रसङ्गतः जैमिनिप्रोक्तं कात्यायनप्रोक्तं च वाक्यलक्षणम् आलोचितम्। ततः सर्वेषु वाक्यलक्षणेषु लौकिकत्वपारिभाषिकत्वविचारः अत्र विहितः।

Dr. Prasanta Karmakar.pdf

मनुसंहितालिखितायां समाजव्यवस्थायां नारीणां पदम् -

दूषणं तत्प्रतिकारश्च

डा. प्रशान्त कर्मकार

भारतीया कृष्टिः तथा संस्कृतिः सुप्राचीना। तथापि तस्यां हि कृष्टौ यथा दृश्यते आधुनिको विचारो न तथा अन्यत्र। अस्माकं पूर्वजाः सम्यगेतज्ज्ञातवन्तो यत् सभ्यतायाः समाजस्य च अभ्युन्नतिः समाजवास्तव्यानां सकलजीवानामभ्युदयेनैव सम्भाव्यते। सामाजिको हि जीवः स्त्रीपुरुषभेदेन भिद्यते। अत आवैदिककालात् भारतीयसमाजे स्त्रीपुरुषयोः अनुरूपमेव स्थानं स्वीक्रियते। दृश्यते हि वेदमन्त्रदष्टृषु पुरुषाणामिव नारीणामपि उल्लेखो वेदेषु। परन्तु वेदोत्तरकालेषु धर्मशास्त्रादिषु समाजे नारीणां स्थानमधोगतमिति केचन दूषयन्ति। यतोऽत्र शास्त्रादिषु नारीणां कृते बहवो विधयो निषेधाश्च आरोपिताः। तेषु च धर्मशास्त्रकारेषु मन्ये मनुरेव प्रथमं लक्ष्यं दूषकाणाम्। मनुविरचितायां हि संहितायां लक्ष्यन्ते सामाजिकव्यवहारेषु बहुत्रैव नारीणां निषेधस्तथा स्त्रीनिन्दापराणि बहूनि वचनानि। वेदार्थानामनुसरणेन स्मृतिशास्त्राणां रचितत्वात् न तत्र वेदविरोधि तत्त्वं समुपस्थितं स्यात्। तस्माद् वेदेषु यत्स्थानं स्त्रीभ्यः प्रदत्तं न तस्यावनमनं मनुना कार्यम्। तन्नूनमेव मनुमतं स्त्रीनिन्दापरं न स्यात्। प्रबन्धेऽस्मिन् तस्मात् मनुवचनानां गूढार्थप्रकाशनेन मनुमतदूषकाणां दूषणं निराकर्तुं यथासाध्यं प्रयतिष्यते प्रबन्धकारः।  

Dr. Rajeev.P.P.pdf

वैयाकरणमतमनुसृत्य प्रतिभास्वरूपविचारः

डा॰ राजीवः पी.पी

भारतीयकाव्यशास्त्रकारैः काव्यरचनायाः प्रतिभा, व्युत्पत्तिः, अभ्यासश्च इति त्रयो हेतवः उक्ताः।  सहजा, उत्पाद्या इति द्वौ प्रतिभाभेदौ स्तः इति रुद्रटाचार्यः अभिप्रैति। रुद्रटाचार्यस्याभिप्रायमङ्गीकुर्वता हेमचन्द्रेणापि उत्पाद्या, औत्पादिकी इति भेदौ प्रदर्शितौ। राजशेखरस्य मते प्रतिभायाः प्रथमं द्वौ भेदौ स्तः- कारयित्री प्रतिभा, भावयित्री प्रतिभा च। एतयोः कारयित्री प्रतिभा- सहजा, आहार्या, औपदेशिकी इति त्रिविधा भवन्ति।। वैयाकरणानां मते प्रतिभा नाम वाक्यार्थः भवति। प्रतिभाद्वारा पदानि वाक्यानि च सफलानि भवन्ति। इयं प्रतिभा स्वसंवेदनसिद्धा चेदपि अन्यान् प्रति ‘इदं तदित्येवम्’ इति आख्यातुम् अशक्या भवति। सर्वेषां प्राणिनां इतिकर्तव्यतारूपव्यवहारस्य हेतुः प्रतिभा भवति। एवं न केवलं मनुष्याणां किन्तु सर्वेषां प्राणिनां सर्वे व्यवहाराः प्रतिभामूलक एव इति हरिः अभिप्रैति। एवं प्रत्येकं प्राणिनाम् आहारप्रीत्यपद्वेषप्लवनादिक्रियायाः हेतुरपि प्रतिभैव। एतस्मात् इयं प्रतिभा जन्मान्तराभ्याससमुपजातहेतुका भवतीति ज्ञातुं शक्यते॥

Dr. Harinarayanan Mankulathillath.pdf

ज्योतिर्गणितपद्धतीनां परिचयः

डा. हरिनारायणन्

वैदिककाले प्राचीनमहर्षिभिः ग्रहनक्षत्रपिण्डानां विषये अस्य ब्रह्माण्डस्य अनन्तररहस्यानां विषये च बहु विचारितमासीत्। कालान्तरे एतेषाम् आकाशीयपिण्डानां निरूपणार्थं वेदाङ्गेषु स्वतन्त्रं ज्योतिषशास्त्रं स्वीकृतमभवत्। अस्मिन् पञ्च सिद्धान्ताः प्रसिद्धाः सन्ति। ते 

ब्राह्मसौरश्चवासिष्ठो रौमशः पौलिशस्तथा।

सिद्धान्ता इति पञ्च स्युः कथ्यन्ते खलु तद्भिदाः।। (प्रश्नमार्गः –१-२१)

ब्रह्मसिद्धान्तः, सौरसिद्धान्तः, वसिष्ठसिद्धान्तः, रोमशसिद्धान्तः, पौलिशसिद्धान्तः इति पञ्च सिद्धान्ताः देवज्ञलक्षणसन्दर्भे आचार्यैः सूचितं वर्तते। ज्योतिषफलप्रवचनार्हः देवज्ञः  पञ्चसिद्धान्तकोविदः स्यात्। तेषु पञ्चसु सिद्धान्तेषु सूर्यसिद्धान्तः एव स्पष्टतरः।  ब्रह्मसिद्धान्तः रोमशसिद्धान्तश्च प्रायेण स्पष्टौ भवतः। इतरौ  रोमशपौलिशौ अस्पष्टौ भवतः। अत्र सिद्धान्तस्य अस्पष्टता न, कालभेदेन  अस्पष्टौ जातौ इत्यर्थः। सूर्यसिद्धान्ते एमुच्यते युगानां परिवर्तेन कालभेदोऽत्र केवलः इति।

Dr.Nishad T.S.pdf

अद्वैतनये सत्तास्वरूपविमर्शः  

डा. निषाद् टि.एस्

लोके विद्यमानानां दार्शनिकपद्धतीनां मुख्यो विचिन्तनविषयः भवति दृश्यप्रपंचस्य मूलस्वरूपं किमिति । तथा कस्मिन् प्रतिष्ठितमिदं जगत्, कस्मात् उत्पन्नमित्यपि। उक्त दार्शनिकप्रश्नानां विचारो बहुधा दृश्यते दार्शनिकक्षेत्रे। भौतिकवादः (Materialism), अध्यात्मवादः (Idealism) द्वैतवादः (Dualism) तथा तटस्थवादश्च (Neutralism) मूलभूतसत्यस्य निर्धारणरीत्या संजातसिद्धान्ताः। मूलभूतसत्यस्य संख्यामधिकृत्य एकात्मक-द्वैतात्मक-अनेकात्मकरीत्या विविधविचारपद्धतयः आविर्भूताः । 

Dr. Tania Sikder.pdf

भवभूतेर्कृतिषु सांख्ययोगमीमांसादर्शनतत्त्वानामन्वेषणम्

डा॰ तानिया सिकदार

संस्कृतसाहित्याकाशे महाकविः भवभूति : कविताकामिनीकान्तः कविकुलगुरुः कालिदास इव विद्योतमानोऽति भावुकः कविरस्ति । कविवरेण्योऽयं स्वकीयासु रचनासु प्रौढतायाः, वाण्या औदार्यस्य, अर्थगौरवस्य च धारत्रया त्मिकां तटिनीं प्रवाहितवान् । कस्यामपि रचनायामेतेषां गुणत्रयाणां सद्भाव स्तस्या उत्कर्षत्वं द्योतयति । काव्यसंरचनायै ‘ वैदर्भी-गोडी-पाञ्चाली’रिति त्रिविधात्मिका शैली काव्य शास्त्रतत्त्वविद्भिरङ्गीकृता । एतासु ‘ वैदर्भी-गोडी’ द्वेत्युभयात्मिकां शैलीं समाश्रित्य महाकविः भवभूतिः स्वकीयानां नाटकानां संरचना विहितवान् । लालित्य युक्तपदविन्यासेन कोमलकान्तपदाबल्या समासरहितेन वाक्येन च समन्त्रिता रचना वैदर्भीरित्यङ्गीक्रियते कोविदः । भारतीयदर्शनशास्त्रस्य सर्वेषामङ्गानां विस्तृतं गहनमध्ययनं महाकविः भवभूतिः चकार। वेदान्तादिषु ग्रन्थेषु प्रयुक्तपरिभाषानुसारेण उत्तररामचरितस्य द्वितीय-तृतीय-षष्ठाङ्केषु विवर्तः प्रकृत्यर्थे प्रयुक्तोऽस्ति। 

Manishkumar Jha.pdf

पाणिनीयव्याकरणे सूत्राणामेकवाक्यताविमर्शः

डॉ.मनीषकुमारझाः

“नानर्थिकामिमां कश्चिद् व्यवस्थां कर्तुमर्हति । 

तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः”॥ (वा०प०-1.29)

 इत्यादि भर्तृहरिवचनेन साधुत्वविषयस्मृतेः नितान्तं समेषामपरिहार्यत्वं बहुधा समाम्नातम् । सिद्धान्ततः स्मरणादस्य शास्त्रस्य स्मृतिरूपत्वेन अनादित्वमभिव्यज्यते।  आचार्यराजशेखरेणाऽपि स्वकीयकाव्यमीमांसाग्रन्थे “शब्दानामन्वाख्यानं व्याकरणम्” इत्यस्य विवृत्तिप्रसङ्गेऽस्य शास्त्रस्य स्मृतित्वं प्रत्यपादि  तद्यथा-“पदवाक्यविवेको व्याकरणस्मृतिनिर्णीतः शब्दः”।  सकला अपि  स्मृतयः  व्याप्त्या एकदेशेन   वा वेदाधारिता एव भवन्ति  इत्यास्तिकानामभिमतम् ।  नास्तिका अपि अस्य शास्त्रस्य  व्याकरणरूपतामनिच्छन्नन्तोऽपि अङ्गीकुर्वन्त्येव।  यतो हि वेदवादविरोधेनैव  तेषामुत्पत्तिः स्थितिश्चाभिमता, ।  नास्ति दिष्टे शास्त्रे मतिर्येषां  त एव नास्तिका  इत्येवम्भूता व्युत्पत्तिः “अस्ति-नास्ति–दिष्टं  मतिः” (अष्टा०-4/4/60) इत्यत्र स्पष्टतयोपलभ्यते ।  तथापि वेदाख्यानप्रत्याख्याने  कश्चित्तर्कः  अवश्यमेवाभ्युपेयः दोषाश्चोद्भावनीयाः।  तदर्थं वेदानां  तन्मन्त्राणां  तद्घटकपदानाञ्च  विवेचनं नितान्तमपेक्ष्यते । 

Dr. Mrityunjay Gorain.pdf

सर्वङ्कषाटीकायां व्याकरणालोचने मल्लिनाथस्य कतिपयाऽनवधानता 

डा. मृत्युञ्जयगराँइ

महाकविमाघप्रणीतमत्युकृष्टमेकं महाकाव्यं तावद् शिशुपालवधमिति। महाकाव्यस्यास्य सम्यगर्थबोधे बहवष्टीकाः विरचिताः सन्ति। तासु मल्लिनाथकृता ‘सर्वङ्कषा’ अतीवोत्कृष्टा। अन्वयमुखेन टीकायामस्यां सर्वेषां श्लोकानां हृदयग्राही व्याख्या प्रदत्ता। तथा च प्रसङ्गक्रमेन तत्र व्याकरण-दर्शन-कामार्थ-सङ्गीत-कोष-धर्मालंकारशास्त्रादीनां बहुविधालोचनाऽपि परिलक्ष्यते। तथापि व्याकरणगतालोचनमत्र खल्वतीव समीचीनम्।  माघकाव्यस्य बहुविधानां ख्याताख्यातदुरुहशब्दानां युक्तिनिष्ठव्याख्यानमत्र परिदृष्टम्। अत एव मल्लिनाथस्य व्याकरणप्रतिभा खलु सर्वैः विश्रुता। तथापि सर्वङ्कषायां व्याकरणालोचने मल्लिनाथस्य ईषदनवधानताऽपि परिदृष्टा। कारक-समास-प्रत्ययगतव्याख्यानेषु च ईदृशी अनवधानता स्पष्टतया प्रकटिता। प्रस्तुयमाने प्रबन्धेऽस्मिन् तासामनवधानतानामुपरि विश्लेषणात्मिकाऽलोचना प्रदीयते। 

Dr. Subhankar Basak.pdf

परमपुरुषार्थसिद्धये भक्तिमार्गः

डा.शुभाङ्कर बसकः

ज्ञानं गीताशास्त्रस्य साररूपमस्ति । भक्तिः गीताशास्त्रस्य हृदयं भवति । परमश्रद्धयाऽनासक्तिपूर्वकं परब्रह्मणि सदैव अनन्यपरायणबुद्ध्या सर्वेषां कर्मणां समर्पणमेव भक्तिरिति श्रीमद्भगवद्गीतायां प्रतिपादितमस्ति । मोक्षाधने  भारतीयसमाजे विभिन्नः मार्गाः दृश्यन्ते । किन्तु मार्गेषु भक्तिः सुलभा इति। शत्रुमित्रयोः, मानापमानयोः, शीतोष्णयोः, सुखदुःखयोः, निन्दास्तुत्योश्च समत्वभावापन्नः, संयतवाक्, येन केनचिद्वस्तुना सन्तुष्टः, नियतवासस्थानरहितः, परमार्थवस्तुविषयः स्थिरमतिर्जनो भक्तिमांञ्च भगवतः प्रियो भवति ।

Dr T V Girija.pdf

कातन्त्रव्याकरणसूत्रपरिचयः

डा॰टि.वि गिरिजा

  शर्ववर्मागुणाढ्यश्च उज्जयिनी  महाराजस्य सातवाहनस्य सभापण्डितौ आस्ताम्। एकस्मिन् दिने राज्ञा सातवाहनस्य पत्नीसमेतस्य जलक्रीडासमयोऽ भूत्।तत्समये राज्ञी सातवाहनंम् उक्तवती अलं क्रीडया मोदकं देहि इति। मोदकं देहि इति वाक्यस्य अयमर्थः जलं मा क्षिपतु । किन्तु मोदकमिति पदस्य मधुरमित्यर्थोऽपि अस्ति। तस्य पत्नी संस्कृतव्याकरणं अधीतवती। तदुद्धिश्य तया मोदकमित्यस्य मा उदकं देहि इममर्थमुद्धिश्य अवदत्। किन्तु संस्कृतव्याकरणमनभिज्ञः राजा मोदकमिति पदस्य यत्किमपि  मधुरपदार्थमित्युद्धिश्य भृत्यान् मधुरपदार्थमानेतुमादिदेश। एतत् श्रुत्वा महाराज्ञी राजानं प्रति परिहासं कृतवती।राजा तु अतिशयेन लज्जितोऽभूत्।तद्वेलायां सा राज्ञी मोदकमिति पदस्य विवरणमुक्तवती।एनं विषयमाकर्ण्य राजा व्याकरणं अध्येतुं निश्चयमकरोत्।

Pankaj Raul.pdf

अष्टाध्याय्यां विभाषाधिकारेऽपि नित्यसमासविधानम्

पङ्कजराउलः

‘काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्’ इत्यादिस्तुतिभिः पाणिनीयव्याकरणस्य महत्त्वं सुविदितमेव। आचार्येण पाणिनिना भगवद्महेश्वरप्रसादलब्धानि चतुर्दशसूत्राणि आश्रित्य कृत्स्नमपि व्याकरणशास्त्रम् अष्टाध्यायी इत्याख्यग्रन्थे सूत्राकारेण व्यरचयत। अष्टाध्यायीग्रन्थश्च अष्टस्वध्यायेषु विभक्तः प्रत्यध्यायं च पुनः चतुर्षु पादेषु विभक्तम्। ग्रन्थेऽस्मिन् प्रायः चतुस्सहस्रसंख्यकानि सूत्राणि विराजन्ते। षड्विधं चेदं पाणिनीयसूत्रं-

संज्ञा च परिभाषा च विधिर्रनियम एव च।

अतिदेशोऽधिकारश्च षड्विधं सूत्रलक्षणम्॥

Rajkumar Mondal.pdf

अलुक्समासविमर्शः

राजकुमार-मण्डलः

दृष्टिभेदेन समासस्य अनेकधा प्रभेदाः सम्भवन्ति। तत्र समासप्रक्रियायाम् अलौकिकविग्रहवाक्यस्य समासे क्रियमाणे प्रातिपदिकसंज्ञायां सत्यां “सुपो धातुप्रातिपदिकयोः” इति सूत्रेण समासघटकसुब्विभक्तीनां लुक् भवति। लुकि जाते लुक्समासः इत्येकः प्रभेदः। अस्य लुकः निषेधे समासघटकपूर्वपदघटकविभक्तेरलुकि अलुक्समास इति समासस्य अपरः प्रभेदः। ‘अलुक्समासविमर्शः’ इत्याख्ये शोधप्रबन्धे मुख्यतः द्वयोः प्रश्नयोः समाधानं विमृश्यते। अलुक्समासस्य प्रवृत्तिबीजभूततत्त्वमित्येकः विषयः। समस्ते असमस्ते च अलुक्समासे क्वचित् समानमेव रूपं दृश्यमानं भवति। तत्र समस्ताऽसमस्तयोः भेदग्रहः कथं सम्भवतीति द्वितीयः प्रश्नः। अनयोः विषययोः प्रतिपादनाय आनुषङ्गिकतया विषयान्तराण्यपि प्रतिपादितानि। यथा, समासभेदाः, अलुक्समासस्वरूपं, अलुक्समासप्रयोजनं, अलुक्समासप्रक्रिया चेति। 

Dr. Rikta Mondal.pdf

मधुसूदनसरस्वतीप्रणीते  कृष्णकुतूहले  भक्तिरसविमर्शः

डा. रिक्ता मण्डलः

सर्वशास्त्रपारङ्गमः मधुसूदनसरस्वती बांलादेशान्तर्गते फरिदपुरजिला- कोटालिपाडापरगणास्थिते ऊनशिया इति ग्रामे षोडश-सप्तदशशतके अजायत। परन्तु तस्य कर्मभूमिरासीत् मुक्तिनगरी वाराणसी।  अरुन्धतीदेवी – प्रमोदनपुरन्दराचार्यनारायणयोः सूनुः अद्वैतवेदान्ती मधुसूदनसरस्वती अद्वैतसिद्धिः, अद्वैतरत्नरक्षणम्, सिद्धान्तकल्पलतिका, गूढार्थदीपिका, भक्तिरसायनं, कृष्णकुतूहलमित्यादीनां ग्रन्थानां रचयिता।   कृष्णकुतूहलमित्याख्यस्य सप्ताङ्कविशिष्टस्य श्रीराधाकृष्णमधुरलीलामयस्य नाटकस्य नायकः श्रीकृष्णः, नायिका श्रीराधा प्रतिनायिका च श्रीचन्द्रावली। श्रीमद्भागवतपद्मपुराणात्मके अस्मिन्नाटके न केवलं कृष्णस्य कैशोरयौवनविषयकस्य वर्तमानचरितस्य, अपि तु कंसवधरूपस्य भाविचरितस्य वर्णनमस्ति कंसवधनामके गर्भनाटके। राधाकृष्णयोर्मधुरलीला यद्यपि संस्कृतसाहित्ये सुप्रसिद्धा तथापि नाट्यकारो मधुसूदनसरस्वती तस्य अपूर्ववस्तुनिर्माणक्षमाप्रतिभया तामभिनवरूपेणैव उपस्थापितवान्। काव्यगतस्य मनोहरसौन्दर्यस्यास्वादनेन सहृदयसामाजिका अलौकिकमानन्दमनुभवन्ति। राधाकृष्णयोः चन्द्रावली-कृष्णयोर्गोपिकासु च कृष्णस्य लीलावर्णनेन भक्तिरसस्य प्रतिपादनमेव नाट्यकारस्य मुख्याशयः। एवंविधे कृष्णकुतूहलनाटके प्रयुक्तभक्तिरसस्यालोचना  शोधप्रबन्धेऽस्मिन् विधीयते।

Sasankasekhara Patra.pdf

जैनरीत्या बौद्धसम्मतप्रमाणलक्षणसमीक्षणम् 

श्रीशशांकशेखरपात्रः

परिदृश्यमानजगति अणुतमादारभ्य महत्तमं पर्यन्त सर्वं वस्तु खलु प्रमेयम्। प्रमेयज्ञानं किमपि साधनं विना स्वतोत्पादितं न भवति। अतः येन साधनेन प्रमेयज्ञानं जायते तत्खलु प्रमाणम्। अर्थात्प्रमीयते यथार्थज्ञानविषयीक्रियते वस्तुजातं येन तत् प्रमाणम्। येन वस्तुस्वरूपस्य निश्चयं ज्ञानं भवति तत्प्रमाणम्। प्रमाणस्य प्रयोजनं न केवलं शास्त्रेष्वपि तु संसारेऽस्मिन् वर्त्तते। कुतः? लौकिके किमपि व्यवहारकार्यं प्रमाणं विना न चलति। लौकिकव्यवहारे यदि कस्यचिद्वचनस्यप्रामाण्यविषये संशयो जायते तर्हि प्रमाणं विना केनाप्यनेनोपायेन तस्य सत्यता न ज्ञायते। अतः प्रमाणप्रयोजनं वर्त्तते। ‘लक्षणप्रमाणाभ्यां हि वस्तुसिद्धिरि’ति नियमात्सर्वे दार्शनिकाः स्वकीयचिन्तनेन प्रमाणलक्षणं प्रस्तुतवन्तः। तेषु ‘जैनरीत्या बौद्धसम्मतप्रमाणलक्षणसमीक्षणं’ यथामतिः प्रस्तुयते निबन्धेऽस्मिन्। 

Samiran Ray.pdf

जनकल्याणे  नीतिशतकस्य  माहात्म्यम्

समीरणः रायः

काव्यस्य साहित्यस्य वा मूलभूते प्रयोजने द्वे, अलौकिकानन्दानुभूतिः शिक्षा च। मनुष्याणां सर्वतः उन्नतेः प्रयत्नस्य पूर्णप्रतिफलनं संस्कृतसाहित्ये परिलक्ष्यते। प्राचीनभारतीयसभ्यतायाः संस्कृतेश्च समुन्नायको वेदवेदाङ्गादिः शास्त्रम्। मनुष्यजीवनस्य उत्कर्षः अपकर्षश्च एतेषां शास्त्राणामुपरि आधारितः। अस्मिन् मनुष्यजीवने केन सह कीदृशः व्यवहारः काङ्क्षितः, किं कर्तव्यम्, किमकर्तव्यम्, कः सन्मार्गः, कण्टकाकीर्णः मार्गः कः, कस्मात् आदर्शजीवनस्य प्राप्तिर्भवति – एतेषां प्रश्नानां निश्चितं निराकरणमस्ति नीतिशास्त्रे। कविना भर्तृहरिणापि शतकत्रये स्फुटतया अनुरूपः प्रयासः क्रियते। शतकत्रयान्तर्गतः शृङ्गारशतकं व्यक्तिजीवनेन सह, वैराग्यशतकं परमार्थजीवनेन सह तथा नीतिशतकं सामाजिकजीवनेन सह सम्बन्धयुक्तम्। शतकत्रयं मूलतः सत्य-शिव-सुन्दरतत्त्वं समन्वितम्। संस्कृतवाङ्मये शुक्र-विदुर-चाणक्य-भर्तृहरिप्रणीतेषु नीतिग्रन्थेषु भर्तृहरेः नीतिशतकस्य विशिष्टमेकं स्थानं वर्तते। अपूर्वेऽस्मिन् नीतिग्रन्थे कविना संसारस्य व्यवहारिकजीवनस्य सकलगूढं महत्त्वपूर्णं च विषयं चित्रितम्। नीतिशतके मनुस्मृतिः इव शिक्षा, महाभारतमिव उपदेशः, पुराणमिव रसास्वादनम्, दर्शनशास्त्रमिव तर्कयुक्तिः उपलभ्यते। मानवकल्याणे नीतिशतकोक्तनैतिकशिक्षायाः माहात्म्यमस्य शोधप्रबन्धस्य आलोच्यविषयः।  

Santanu Pradhan.pdf

विभावना-विशेषक्तयोः समीक्षात्मकपर्यालोचनम्

शान्तनुः प्रधानः

संस्कृतसाहित्याकाशे उज्ज्वलनक्षत्ररूपेण बहुषु आलंकारिकेषु अलंकारस्य आलोचनायां मया मम्मटविश्वनाथौ आलोच्यते। मम्मटाचार्येण काव्यप्रकाशः इति ग्रन्थे नवमे तथा दशमोल्लासे शब्दार्थलंकारयोः आलोचना क्रियते। तत्परवर्तीनि काले आलंकारिकः विश्वनाथः साहित्यदर्पणेति ग्रन्थस्य दशमपरिच्छेदे शब्दार्थलंकारयोः आलोचनां कृतवान्। अर्थालंकारयोः आलोचनापूर्वम् अलंकारशब्दस्य अर्थः अवश्यमेव ज्ञातव्यः। अलमिति शब्देन सह कार शव्दस्य संयोगे अलंकारः शब्दः निष्पन्नः। अलं शब्दस्य बहुविधार्थेषु एकोऽर्थः शोभा सोन्दर्यं वा। वेदे ‘अलं’ शब्दस्य पर्यायवाचकः ‘अरम्’ इति शब्दः प्राप्यते। अलंकारशब्दः द्यर्थकः। ‘अलंक्रियते शोभा साध्यते अनेन’- इति करणवाच्ये अलं पूर्वकात् कृधातोः घञि प्रत्यये अलंकारशब्दः निष्पन्नः। अलंकारस्यार्थः सौन्दर्यस्य साधनम्। कटककुन्डलं विना नारीणां देहस्य सौन्दर्यं न वर्धितं भवति। तद्वत् उपमाद्यलंकारं विना काव्यशरीरस्य  शोभावर्धनं न भवति।  

Shivananda Behera.pdf

संस्कृतव्याकरणदिशा ओडिआभाषायाः समीक्षणम् 

(कारकविभक्तिप्रकरणसन्दर्भे)

शिवानन्द बेहेरा

संस्कृतभाषा एवं सर्वासां भारतीयभाषाणाम् जननी कथ्यते । ततः भारतीयभाषाणां व्याकरणेषु संस्कृतव्याकरणस्यापि प्रभावः संभवत्येव । तदस्मिन् क्रमे ओडिआभाषायाः व्याकरणमपि अधिकांशेन संस्कृतनिष्ठम् । अनेन शोधपत्रेण कारकविभक्तिप्रकरणसन्दर्भे संस्कृतव्याकरणमाधारीकृत्य  ओडिआभाषायाः अध्ययनं समीक्षणं च करिष्यते । किं किं तत्त्वं संस्कृतव्याकरणेन साम्यं भजते ,उत किं वा वैषम्यं परिलक्ष्यते , तदस्मिन् शोधपत्रे सविस्तारं विश्लेषयिष्यते । तदिदं शोधपत्रं संस्कृतभाषाविद्भ्यः  ओडिआभाषाविद्भ्यश्च उभयभाषाशिक्षणे उपयोगः भविष्यति ।

Sujan Das.pdf

आचार्यधर्मकीर्तिकृतविविधसम्बन्धस्वरूपदूषणं तन्निराकरणञ्च

सुजन-दासः

प्रसिद्धबौद्धदार्शनिकेषु अन्यतमस्तावदाचार्यधर्मकीर्तिः। तेन प्रणीते सम्बन्धपरीक्षाख्यग्रन्थे बौद्धेतरदर्शनस्वीकृतसम्बन्धाः खण्डिताः। ते सम्बन्धाः खलु संयोगः, समवायः, कार्यकारणभावश्चेति। शोधप्रबन्धेस्मिन् धर्मकीर्तेः मतमनुसृत्य विविधसम्बन्धस्य स्वीकृतत्वेन ये अवास्तविकाः सम्बन्धाः अपि स्वीकृताः भवन्ति, साः दिशः स्पष्टतया उपस्थापिताः। विशेषतः नैयायिकानां जैनानाञ्च सिद्धान्तोद्धृतपुरःसरं समालोचना कृता। क्रियाकारकसम्बन्धस्य आलोचनाप्रसङ्गे वैयाकरणानां मतं समालोचितम्। ततः अस्माभिरपि धर्मकीर्तिदिशा तन्मतानि खण्डितानि एवं प्रबन्धान्ते एक उपसंहारोऽपि प्रदीयते।    

Prof.Prasunadatta Singh.pdf

कादम्बरीहर्षचरितयोर्बाणभट्टस्य काव्यसौन्दर्यम्

प्रो. प्रसूनदत्तसिंहः, सुपर्णा सेनः

प्राचीनकालादेव गद्यकाव्यस्येतिहासे सर्वोच्चमहिमामण्डितस्य बाणभट्टस्य  सार्वभौमप्रतिष्ठाव्याहतास्ति। कादम्बर्यां हर्षचरिते च कवेर्बाणस्य कविप्रतिभायाः व्याप्तिर्गभीरता च  दृश्येते। ‘बाणोच्छिष्टञ्जगत्सर्वम्’- वाक्यमिदं संस्कृतसाहित्यजगत्सम्बन्धाः सर्वे जनाः जानन्ति। भोजनानन्तरम्भोजनपात्रे यत्किञ्चिदवशिष्टं विद्यते तदेवोच्छिष्टमित्यभिधीयते। कविर्बाणभट्टः संस्कृतसाहित्यजगतः सर्वाणि क्षेत्राणि  स्वलेखन्या प्रतिपादयति। तर्हि बाणस्योच्छिष्टमेव सर्वञ्जगत् नास्त्यत्र संशयः।   गद्यकवीनाङ्कृतयादर्शभूता बाणभट्टस्य रसभावपूर्णा शैली काव्यसौन्दर्यं वा सर्वदा सर्वेषाम्पाठकानाञ्चित्तं हरति। कादम्बर्यां हर्षचरिते च बाणभट्टस्य काव्यसौन्दर्यङ्कीदृगासीत् शोधलेखेऽस्मिन्नालोच्यते।

Dr Bindusree-K.S.pdf

शिवसङ्कल्पः स्वरूपश्च पौराणिकग्रन्थेषु

डा.बिन्दुश्री के.एस्

निर्गुणब्रह्मणः क्रियाभावात् सगुणादेव ब्रह्मणॊ जगत्सृष्टिः इति पुराणविदां आशयः । एकमेव ब्रह्म सृष्टिहेतॊः ब्रह्मरूपी, स्थिति हेतॊः विष्णुरूपी, संहारार्थं शिवरूपी च प्रदृश्यते। अत एव शिवविष्ण्वादिपुराणेषु सृष्टिस्थितिलयानां  कारकत्वेन तत्तत्पुराणप्रसिद्धदेवाः वर्ण्यन्ते इति ऊहनीयम्

Aswathy S.pdf

न्यायसिद्धान्तमुक्तावल्यनुसारेण शब्दप्रमाणनिरूपणम्

अश्वति एस्

प्रमाकरणं प्रमाणम् । प्रमाणविषये नैय्यायिकानाम् अद्वितीयं स्थानं वर्तते ।  न्याय-वैशेषिकयोः प्रमुखः व्याख्याग्रन्थः भवति न्यायसिद्धान्तमुक्तावली । नवद्वीपवासिनः विश्वनाथपञ्चाननेन विरचितस्य भाषापरिच्छेदे (कारिकावली) इति नामकस्य प्रकरणग्रन्थस्य व्याख्या सिद्धान्तमुक्तावली । ग्रन्थकारः मुक्तावली अष्टाभिर्मुक्ताभिर्विराजते । तत्र ग्रन्थे पदार्थसामान्यनिरूपणं, साधर्म्यवैधर्म्यनिरूपणं, आत्मस्वरूपनिरूपणं, प्रत्यक्षनिरूपणं, अनुमाननिरूपणं, उपमाननिरूपणं, शब्दप्रमाणनिरूपणं, गुणनिरूपणं च कृतम् । वस्तुतः सिद्धान्तमुक्तावली वैशेषिकदर्शनस्य प्रकरणग्रन्थः इति कथयन्ति । तत्र चत्वारि प्रमाणानि प्रतिपादितानि, चतुर्थं प्रमाणं भवति शब्दः । आप्तोपदेशः शब्दः । मुक्तावल्यां शब्दप्रमाणं नव्यन्यायशैल्या वर्णयति । शाब्दबोधसम्बन्धिन्यः विविधविषयाः अत्र विचार्यन्ते ।

B.Nagarajan.pdf

वराहमिहिरस्य जीवचरितम्

बि. नागराजः,  डा. यादव 

अस्मिन् संशोधनपत्रे वराहमिहिराचार्यं तस्य कृतिविशेषाश्च प्रतिपादयन्ति । यतोहि ज्योतिषे फलितगणितमिति द्वैविध्यमस्ति । तत्र वराहमिहिराचार्यः गणिते फलितेऽपि अतीव नैपुण्यं प्रदर्शितवान् वैज्ञानिकेऽपि तस्य कौशल्यं निरूपितवानेव। तस्य बृहज्जातकं बृहत्संहिता  इत्यादयो ग्रन्था अतीव विशिष्टास्सन्ति। 

Dr Gobinda Sarkar.pdf

उपनिषद्ग्रन्थेषु पर्यावरणम्- एकमध्ययनम्

डा॰ गोबिन्दसर्कार 

भारतीयवाङ्मये उपनिषदाम् अतीव महत्त्वपूर्णं स्थानम् अस्ति। वेदेषु या आध्यात्मिकी विचारधारा वर्तते तस्याः चरमः विकासः उपनिषत्सु एव जातः, अतः अस्मिन् रूपे आसाम् वेदानाम् अन्तत्वात् अर्थात् सारभूत सिद्धान्तत्वात् सारभूतसिद्धान्तानां प्रतिपादकत्वात् वा इमाः ‘वेदान्त’ नाम्ना अपि प्रसिद्धाः सन्ति। वेदवाङ्मयविकासधारायाम् अन्तिमत्वात् अपि एताः ‘वेदान्त’ नाम्ना कथ्यन्ते। एतासु आध्यात्मिकविचाराणां प्राधान्यम् अस्ति। इदम् सुविदितम् अस्ति यत् भारतीयवाङ्मये मन्त्रब्राह्मणात्मकस्य श्रुतिवाङ्मयस्य सर्वोच्चं मूर्धन्यं वा स्थानम् अस्ति।  अद्यत्वे एषा पृथिवी पर्यावरणप्रदूषणात् क्लेशायमानाऽस्ति, तत् प्रदूषणनिवारणाय पर्यावरणसंरक्षोपायस्यज्ञानमावश्यकमतः पर्यावरणसंरक्षण-सम्वर्द्धनविषये यत् उपनिद्ग्रन्थेषु दीर्घचिन्तनमस्ति, तदत्र मया प्रस्तूयते।

Tarani Kumar-Panda.pdf

रामायणमहाकाव्ये मोक्षस्य अवधारणा

तरणीकुमारपण़्डा

वैदिकवाङ्मयानन्तरं रसलौकिककाव्योपज्ञो रसभावनिष्णातो  धर्मार्थ-काममोक्षात्मक-चतुर्वर्गोपदेष्टा जीवनोन्नायक आदर्शसंस्थापक: भवति महाकवि: वाल्मीकि:। भक्तिप्राण- भारतीयै: रामायणम् आदिकाव्यं वाल्मीकिश्च तत्प्रणेतृतया आदिकवि: अभिधीयते।महाकाव्येऽस्मिन् आगम- उपनिषद्- दर्शन- स्मृति- विज्ञान- मनोविज्ञान- आयुर्वेद- धनुर्वेद- ज्योतिष- तन्त्रादीनां सार:  तत्सम्वन्धा उपयोगिनो विषया:च समुपस्थाप्यन्ते।

Dr S Sivakumar.pdf

अक्षपाददर्शनम्

डा. एस्. शिवकुमारः

दार्शनिकानां मुख्यं  लक्ष्यं भवति निःश्रेयसम् ।  तच्च निश्रेयसमात्म साक्षात्कारेणैव सम्भवति अतः आत्मसाक्षात्कारः कर्तव्यः । श्रुतिः एवं वदति-“आत्मा वाऽरे द्रष्टव्यः श्रॊतव्यॊ मन्तव्यः निदिध्यासितव्यश्च’’। अर्थात् आत्मसाक्षात्कारे श्रवणं  मननं निदिध्यासनं च उपायाः भवन्ति। दर्शनशास्त्रस्यापि मु्ख्यमुद्देश्यं भवति आत्मसाक्षात्कारसाधनप्रतिपादनम्।  तच्च दर्शनं  भारतीयपरम्परायां मुख्यतः वैदिकावैदिकभेदेन द्विविधम् ।  वैदिकदर्शनं तावत्  न्याय- वैशेषिक- सांख्य-यॊग- पूर्वमीमांसा  उत्तरमीमांसा  भेदेन षड्विधम् । अवैदिकदर्शनञ्च चार्वाक- बौद्ध- जैनभेदेनापि त्रिविधं भवति । एतेषु  वैदिकावैदिकदर्शनेषु  न्यायदर्शनस्य महत्त्वं नितरां विद्यत एव न्यायशास्त्रम् आन्वीक्षिक्यपरपर्यायभूतम् । चतुर्दशविद्यास्थानेषु आन्वीक्षिकीशास्त्रस्य प्राथम्यं विद्यते।  न्यायशास्त्रस्य महत्वं परिलक्ष्य आचार्याः कथयन्ति “”काणादं पाणिनीयञ्च सर्वशास्त्रॊपकारकम्’’ इति ।  अत्र काणादशब्देन न्यायास्त्रस्य ग्रहणं भवति। यतः न्यायवैशेषिकयॊः समानतन्त्रत्वात् । न्यायशास्त्रस्य प्राशस्त्यं स्तौति कौटल्यः । 

Dr Arvinda Mahapatra.pdf

सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः 

डा.अरविन्दमहापात्रः

 परमाणुवाद – शून्यवाद – अनेकान्तवाद – स्याद्वाद - विवर्त्तवाद-द्वैतवाद - अद्वैतवाद - द्वैताद्वैतवाद - परिणामवाद - सत्कार्यवादादयः पृथक् पृथक् सिद्धान्ताः प्रतिपादिताः सन्ति, भारतीयदर्शनेषु।