If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : युष्मद्
प्रकारः : हलन्तम्
लिङ्गम् : पुंल्लिङ्गम्/स्त्रीलिङ्गम्
जातिः : सर्वनाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
युष्मद् pr.
तू, तुम्ही.
=================================
युष्मद् सर्व* [युष्+मदिक्]
मध्यमपुरुष के पुरुषवाचक सर्वनाम का प्रातिपदिक रूप (कर्तृ* त्वम्, युवाम्, यूयम्), तू, तुम (कई समासों के आरंभ में प्रयुक्त)
===================
युष्मद्
the base of the 2nd pers. pronoun
====================