If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : हिरण्मय
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिनगम्
जातिः : विशेषणम्
विभक्तिः : तृतीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
हिरण्मय a.
सोनेरी, सोन्याने बनलेला
==================
हिरण्मय वि* हिरण्मय [हिरण+मयट् नि*]
सोने का बना हुआ, सुनहरी
===================
हिरण्-मय mf(ई)n. (for हिरण्य-मय)
golden, gold-coloured
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
हिरण्मयमिव हिरण्मयम् ।
=====================