If you feel it is useful Please
विश्वानि देव वयुनानि विद्वान् ।
भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥
अन्वयः-
अग्ने अस्मान् राये सुपथा नय देव विश्वानि वयुनानि विद्वान् अस्मत् जुहुराणम् एनः युयोधि ते भूयिष्ठाम् नमःउक्तिम् विधेम ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
हे अग्ने ! कर्मभोगरूप धन के लिए सन्मार्गसे ले चल | हे देव ! तुम समस्त कर्मों को जाननेवाले हो | हमारे कुटिल वंचनात्मक पापों को नष्ट कर | हम तेरे लिए अनेकों नमस्कार करते हैं |