If you feel it is useful Please
==========
=========================
धातुः : विध् [विधँ विधाने ]
गणः : ६ [तुदादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : विधिलिङ्
पुरुषः : उत्तमः
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
विध् vt.6.P.
पूजा करणे, सन्मान करणे
================
विध् तुदा*पर*विधति
सम्मान करना, पूजा करना
===================
विध् cl. 6. P.
to worship, honour a god
====================
टीका/भाष्यम्
शाङ्करभाष्यम्
विधेम परिचरेम |
=====================
सायणभाष्यम्
विधेम परिचरेम कुर्मः |
======================