If you feel it is useful Please
==========
=========================
धातुः : युध् [युधँ सम्प्रहारे ]
गणः : ४ [दिवादि]
पदम् : आत्मनेपदम्-[व्यत्यय-परस्मैपदम्]
प्रकारः : णिजन्त-तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लिट्
पुरुषः : मध्यमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
युध् vt.4.A.
युद्ध करणे
================
युध् दिवा*आ*युध्यते,युद्ध
लड़ना, संघर्ष करना
===================
युध् cl. 4. Ā.
to fight
====================
टीका/भाष्यम्
शाङ्करभाष्यम्
युयोधि वियोजय विनाशय |
=====================
सायणभाष्यम्
युयोधि पृथक्कुरु |
======================