If you feel it is useful Please
==========
=========================
धातुः : ह्वृ [ह्वृ कौटिल्ये ]
गणः : १ [भ्वादि]
पदम् : परस्मैपदम्
प्रकारः : कानच्-प्रत्ययान्तम्
प्रयोगः : कर्तरि
जातिः : विशेषणम्
लिङ्गम् : नपुंसकलिङ्गम्
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
जुहुराण a.
कुटिल
================
जुहुराण वि* [ह्वॄ +कानच् ]
कुटिल, धोखेबाज
===================
जुहुराण mfn. pf. p. Ā. √ह्वर् q.v.
ह्वृ or ह्वॄ (cf. √ह्वल्, √ध्वृ) cl. 1. P. (Dhātup. xxii, 23 ) ह्वरति
to deviate or diverge from the right line, be crooked or curved, bend, go crookedly or wrongly or deviously, stumble, fall, down, VS.
====================
टीका/भाष्यम्
शाङ्करभाष्यम्
जुहुराणं कुटिलं वञ्चनात्मकम् |
=====================
सायणभाष्यम्
जुहुराणं कुटिलकार्यम् |
======================