If you feel it is useful Please
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
अन्वयः-
पूषन् सत्यस्य मुखम् हिरण्मयेन पात्रेण अपिहितम् सत्यधर्माय दृष्टये तत् त्वम् अपावृणु ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
सत्याचे मुख सुवर्णमय झाकणाने झाकले गेले आहे. हे पूषन् ! सत्य हाच धर्म असलेल्या मला पाहण्यासाठी ते (झाकण) तू दूर कर.