संपूर्ण स्वस्ति वचन मंत्र | Sampurn Swasti Vachan Mantra | Free PDF DownloaD

संपूर्ण स्वस्ति वचन मंत्र - Sampurn Swasti Vachan Mantra (Shanti Patha Mantra) | Free PDF Download

Sampurn Swasti Vachan Mantra


ॐ आनोभद्रा: क्रतवो यन्तु विस्वतो

दब्धासो अपरीतास उद्भिद:।


देवानो यथा सदमिद वृधे

असन्नप्रायुवो रक्षितारो दिवे दिवे।।


देवानां भद्रा सुमतिर्रिजुयताम देवाना

ग्वंग रातिरभि नो निवार्ताताम।


देवानां ग्वंग सख्यमुपसेदिमा वयम

देवान आयु: प्रतिरन्तु जीवसे।।


तान पूर्वया निविदा हूमहे वयम

भगं मित्र मदितिम दक्षमस्रिधम।


अर्यमणं वरुण ग्वंग सोममस्विना

सरस्वती न: सुभगा मयस्करत ।।


तन्नोवातो मयोभूवातु भेषजं

तन्नमाता पृथिवी तत्पिता द्यौ: ।


तद्ग्रावान: सोमसुतो मयोभूवस्त

दस्विना श्रुनुतं धिष्ण्या युवं ।।


तमीशानं जगतस्तस्थुखसपतिं

धियंजिन्वमवसे हूमहे वयम ।


पूषा नो यथा वेद सामसद वृधे

रक्षिता पायुरदब्ध: स्वस्तये ।।


स्वस्ति न इन्द्रो वृद्ध श्रवा:

स्वस्ति न पूषा विस्ववेदा: ।


स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि:

स्वस्ति नो वृहस्पति दधातु।।


पृषदश्वा मरुत: प्रिश्निमातर:

शुभं यावानो विदथेषु जग्मय:।


अग्निजिह्वा मनव: सूरचक्षसो

विश्वे नो देवा अवसागमन्निह।।


भद्रं कर्णेभि: शृणुयाम देवा

भद्रं पश्येमाक्षभिर्यजत्राः ।


स्थिरैरङ्गैस्तुष्टुवा ग्वंग सस्तनू

भिर्व्यशेमहि देवहितं यदायु:।।


शतमिन्नु शरदो अन्ति देवा

यत्रा नश्चक्रा जरसं तनूनाम् ।


पुत्रासो यत्र पितरो भवन्ति

मानो मध्या रीरिषतायुर्गन्तो:।।


अदितिर्द्यौरदितिरन्तरिक्ष्म

दितिर्माता स पिता स पुत्र:।


विश्वेदेवा अदिति: पञ्चजना

अदितिर्जातमदितिर्जनित्वम् ।।


द्यौ: शान्ति रन्तरिक्ष् ग्वंग शान्ति: पृथिवी

शान्ति राप: शान्ति रोषधय: शान्ति:।


वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म

शान्ति: सर्व ग्वंग शान्ति: शान्तिरेव

शान्ति: सामा शान्तिरेधि।।


यतो यत: समीहसे ततो नो अभयं कुरु ।

शं न: कुरु प्रजाभ्यो भयं न: पशुभ्य: ।।


सुशान्तिर्भवतु


श्री मन्महागणाधिपतये नमः।

लक्ष्मीनारायणाभ्यां नम:।

उमामहेश्वराभ्यां नम:।

वाणीहिरण्यगर्भाभ्यां नं:।


शचिपुरन्दराभ्यां नम:।

इष्टदेवताभ्यो नम:।

कुलदेवताभ्यो नम:।

ग्रामदेवताभ्यो नम:।

वास्तुदेवताभ्यो नम:।

स्थानदेवताभ्यो नम:।

सर्वेभ्यो देवेभ्यो नम:।

सर्वेभ्यो ब्राह्मणेभ्यो नम:।


ॐ सिद्धिबुद्धिसहिताय श्री मन्महागणाधिपतये नम:।


सुमुखश्चैकदन्तश्च

कपिलो गजकर्णकः।

लम्बोदरश्च विकटो

विघ्ननाशो विनायक:।।


धूम्रकेतुर्गणाध्यक्षो

भालचन्द्रो गजानन:।

द्वद्शैतानि नामानि

यः पठे च्छ्रिणुयादपी।।


विद्यारंभे विवाहे च

प्रवेशे निर्गमे तथा।

संग्रामे संकटे चैव

विघ्नस्तस्य न जायते।।


शुक्लाम्बरधरं देवं

शशिवर्णं चतुर्भुजम्।

प्रसन्नवदनं ध्यायेत्

सर्व्विघ्नोपशान्तये।।


अभिप्सितार्थ सिद्ध्यर्थं

पूजितो य: सुरासुरै:।

सर्वविघ्नहरस्तस्मै

गणाधिपतये नम:।।


सर्वमङ्गलमाङ्गल्ये !

शिवे ! सर्वार्थसाधिके।

शरण्ये त्र्यम्बिके !

गौरी नारायणि नमोस्तुते।।


सर्वदा सर्वकार्येषु

नास्ति तेषाममङ्गलम्।

येषां हृदयस्थो भगवान्

मङ्गलायतनो हरि:।।


तदेव लग्नं सुदिनं तदेव,

ताराबलं चन्द्रबलं तदेव ।

विद्याबलं दैवबलं तदेव,

लक्ष्मीपते तेन्घ्रियुगं स्मरामि।।


लाभस्तेषां जयस्तेषां

कुतस्तेषां पराजय:।

येषामिन्दीवरश्यामो

हृदयस्थो जनार्दन:।।


यत्र योगेश्वर: कृष्णो

यत्र पार्थो धनुर्धर:।

तत्र श्रीर्विजयो भूति

र्ध्रुवा नीतिर्मतिर्मम।।


अनन्यास्चिन्तयन्तो मां

ये जना: पर्युपासते।

तेषां नित्याभियुक्तानां

योगक्षेमं वहाम्यहम्।।


स्मृतेःसकल कल्याणं

भाजनं यत्र जायते।

पुरुषं तमजं नित्यं

व्रजामि शरणं हरम्।।


सर्वेष्वारंभ कार्येषु

त्रय:स्त्री भुवनेश्वरा:।

देवा दिशन्तु नः सिद्धिं

ब्रह्मेशानजनार्दना:।।


विश्वेशम् माधवं दुन्धिं

दण्डपाणिं च भैरवम्।

वन्दे कशी गुहां गंगा

भवानीं मणिकर्णिकाम्।।


वक्रतुण्ड् महाकाय

सूर्य कोटि समप्रभ।

निर्विघ्नं कुरु में देव

सर्वकार्येषु सर्वदा।।


ॐ श्री गणेशाम्बिका भ्यां नम: ।