Post date: Mar 5, 2013 3:10:36 AM
gaṇādhīś jō īś sarvā guṇāṁcā ।
muḷāraṁbh āraṁbh tō nirguṇācā ॥
namū śāradā mūḷ catvār vācā ।
gamū paṁth ānaṁt yā rāghavācā ॥ १ ॥
manā sajjanā bhaktipaṁthēcī jāvē ।
tarī śrīharī pāvijētō svabhāvē ॥
janī niṁdy tē sarv sōḍūnī dyāvē ।
janī vaṁdy tē sarv bhāvē karāvē ॥ २ ॥
prabhātē manīṁ rām ciṁtīt jāvā ।
puḍhē vēkharī rām ādhī vadāvā ॥
sadācār hā thōr sāṁḍū nayē tō ।
janī tōci tō mānavī dhany hōtō ॥ ३ ॥
manā vāsanā duṣṭ kāmā na yē rē ।
manā sarvathā pāpabuddhī nakō rē ॥
manā sarvathā nīti sōḍū nakō hō ।
manā aṁtarī sār vīcār rāhō ॥ ४ ॥
manā pāpasaṁkalp sōḍūni dyāvā ।
manā saty saṁkalp jīvī dharāvā ॥
manā kalpanā tē nakō vīṣayāṁcī ।
vikārē ghaḍē hō janī sarv cī cī ॥ ५ ॥
nakō rē manā krōdh hā khēdakārī ।
nakō rē manā kām nānā vikārī ॥
nakō rē manā sarvadā aṁgikārū ।
nakō rē manā matsarū daṁbh bhārū ॥ ६ ॥