🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
धातुः : गम् [गमॢँ गतौ]
गणः : १ [भ्वादि]
पदम् : परस्मैपदम्
प्रकारः : क्त-प्रत्ययान्तम्
प्रयोगः : कर्तरि
जातिः : विशेषणम्
प्रातिपदिकम् : गत
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
गत वि*
गेलेला
==================
गत वि.* [गम्+क्त]
गया हुआ, व्यतीत, गुजरा हुआ
===================
गत mfn.
gone, gone away, departed
====================