🙏This site is under construction. 🙏Please co-operate with us.🙏
📌07👈 👉09
अर्था भवन्ति गच्छन्ति लभ्यन्ते च पुनः पुनः।
पुनः कदापि नायाति गतं तु नवयौवनम्॥८॥
अन्वयः-
अर्थाः भवन्ति गच्छन्ति पुनः पुनः लभ्यन्ते च गतम् तु नवयौवनम् पुनः कदा अपि न आयाति ।
अनुवादः-
मराठी हिन्दी English
अर्थ (लाभ) होतात, जातात आणि पुन्हा पुन्हा मिळविले जातात. परंतु गेलेले नवतारुण्य पुन्हा केव्हाही येत नाही.