🙏This site is under construction. 🙏Please co-operate with us.🙏
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः।
व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥५१॥
अन्वयः-
कश्चित् कस्यचित् मित्रं न कश्चित् कस्यचित् रिपुः न मित्राणि तथा रिपवः व्यवहारेण जायन्ते
अनुवादः-
कोणी कोणाचा मित्र नाही, कोणी कोणाचा शत्रू नाही. व्यवहारामुळे मित्र तसेच शत्रू निर्माण होतात.