🙏This site is under construction. 🙏Please co-operate with us.🙏
📌51👈 👉53
न भीतो मरणादस्मि केवलं दूषितं यशः।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमः किल॥५२॥
अन्वयः-
मरणात् न भीतः अस्मि केवलम् यशः दूषितम् विशुद्धस्य हि मे मृत्युः किल पुत्र-जन्म-समः
अनुवादः-
मराठी हिन्दी English